BIBLIOTHECA INDICA:

COLLECTION OF ORIENTAL WORKS

wb . ^ £ 2८ d / 3 } / /

ASIATIC SOCIETY OF BENGAL:

072 Series, Nos. 219, 221, 224, AND 228.

vy ८. gc “aA ee <~ vt SANHITA OF THE BLACK YAJUR VEDA, WITH THE ^ 43 Qn~atlre.. fms COMMENTARY OF sab HAVA ACHARYA. EDITED BY

MAHES’ACHANDRA NYAYARATNA.

Vou. ITI.

= ~ * 7 Owe u wie re “ye +

CALCUTTA :

PRINTED BY C. 2, LEWIS, AT THE BAPTIST MISSION PRESS. 1872,

(र a x

2४740.

The present edition of the 3rd Kanda of the Taittiriya Sanhité was originally commenced by Pandit R&émanfrdyana Vidyadratna, whose untimely death stopped the work, when it had reached the 8th Anuvaka of the 2nd Prapdthaka. From that point the work has been continued by the present editor. His plan has been the same as that followed by his predecessors, the only novel feature being a larger employment, in the Commentary, of punctuation to facilitate its comprehension.

For the Tezt, the MSS. used have been all the same as those used in the preparation of the editions of the preceding Kandas.

For the Commentary, the MSS. used have been the follow- ing :--

B.—copied for the Asiatic Society from a codex in the Benares College Library.

C.—purchased by F’. E. Hall, Esq. for the Asiatic Society. This has been made the basis of the present edition.

E.—belonging to the Asiatic Society. This is full of errors and omissions. ‘The readings again frequently differ from those of the other MSS. This MS. is entirely free, how- ever, from errors that occur in B., C., and J., which are all traceable to the same source, for the very same errors and omissions are found in all. MS. K., therefore, has been of use in the correction of those errors.

J. A very accurate MS. procured by the editor from a private gentleman of Benares.

4

The MSS. named here B., C., &., retain the names given them by the preceding editors. J, is, of course, a new name.

The delay that has occurred in bringing out the work is owing partly to the interval of time that elapsed before the editor could obtain the MSS. necessary to enable him to take the work in hand, and partly to the want of punctuality, for a time, on the part of the Press where the work is being printed. The editor, therefore, hopes the public will not blame him for the delay.

| M. C. N:

INDEX TO THE THIRD VOLUME OF THE TAITTIRIYA-SANHITA.

' THIRD KANDA—AUPANUVAKYA.

PRAPATHAKAS.—I—XT.

PRAPATHAKA I. J.—XI. Anuvika.—Diksh4édi vahishpavamanantam, ... 1—67

4. 3 Dfkshita-mantrah tadbidhayas’- CHA 5 er ]—2 II. 3 Somopasth4pana-mantrah, ...... 9—11 Til. _ Somakrayapi-padanjanadi-vidha- Vals 1 cas ae 17—18 IV. 53 Pas’ipikarana-mantrah, ......00. 21—23 V. Pas’ipakarana-brahmanam, ...... 30—31 VI. ‘4 Abhimars’ana-vidhayah agnidhra- spars‘anadyartha-mantras’cha, 338—34 VII. " Sparddhdyuktasya _vis’esha-vi- वा 4 88 —39 णा. Upiéiis‘ugraha-sanyukta-mantré4h, 45—46 IX. Aghara-saiis'‘rava-mantrau, ...... 50—52 X. i Vahishpavamananga-mantrah, ... 58—59

XI. 1 Kas ‘chit puronuvakyéh, ...... 64—67

PRAPATHAKA II.

J.—XI. Anuvaka.—Pavamana-grahadi pratinirgrahya-

PATYANtAM, 0... crses ०००००००.००००९

Pavaména-grahah, .......0.scessseee Savanani, .... Somavekshanam 11 Sphadyupasth4pana-mantrah

Bhaksha-mantrah ०७००००७० Prishaddjyam, ......ssssceee

‘Stuta-s’astrayoh prasritih, ........

Prasthita-yajya, ...... 1/1 Pratinirgrahya-mantréh, Traidhataviyeshti-mantrah, ......

PRAPATHAKA If.

Anuvaka.—Avasishta-mantréh vaikrita-vidh-

AYAS CA, wistecivecsviveues Atigrahya-mantrah, ‘Upakritih pratigara-japas’cha, ... Adabhydajis’u-mantrah, Adabhyaitsu-mantré-vyakhyénam, Pras ‘nigrahah, Gavamayanikah atigrahyah, ...... Soméfigagrdyana-mantréh, ...... Vedi-dahah, १११०००१००१०११००००००००००० Vrishalambhah, ...,.,.00.0 Pésikam garbha-prayas ‘chittam, ए,

81—162 81—82 86—87 92—93 98—99

104—107 125—126 129—130 136—138 146—149 156—157 161—162 168—225 168—169

173 176—177 182—183 188—189 194—195 199—200 204—206

213 217—218 223—225

PRAPATHAKA IV.

L—XI. Awevaka.—Kinchinnaimittakam, pas wishtih

darvi-homas‘cha kamyah, ...... Vas’4garbha-nimitto homah,...... Kamyapasor-mantrah, ............

Kamysjé-vas’é-vidhih,

Jayakhya-mantra-taddhoméh, ... Abbyatdnakhya-mantrah, .........

Abhyaténa-vidhih,

Rushtra-bhrinmantrah, ........... Rashtra-bhritim kamy4h prayo-

ga h 9०० @@@@@@@०० of

Devikakhyani havifishi, ......... Vastospatiyuto homah, .........00

Yajy4h, ree ey ee CECE 2)

PRAPATHAKA V.

Anuvika.—Someshtoh s’éshah, ........0.06 ००००७ Anwarambhaniya ishtih, ......... Saumika-brahmatwa-vidhih,,...... Vishnwatikramane mantrah,

39

Atimoksha-mantrah, ..

Aditya-graha-mantrah,.........06

Patni-mantrah ba dhadi-mantrah, .....

yoktravan-

ote088e8 eeeee

Ishtyanga-srug-mantrah, .........

Dabhigraha-mantrah,

Dabhigraha-vidhih, .. Atigrahya-prana-grahah,

Pasuka-hotropayogi-mantrah, ...

234—297 234— 236 240—241 245—248

254

256

259 262—263 268 —270 277—279 285—286 294—297 307—368 307—309 317—319 3825—326 329—330 335--336 340—341 346—347 350—351 3538—354

358 362—364

गयि किन

WUE | NTA | षष्ठा | | CATES chcesgete ees fafe F ...... ९९९ .. १8 गिस्स्िशंन ...... .. भिसिस्पशिनि ...-. ०९ .. पाषागमयदारं (रखवमेव E,

quai feat सर्वच पाठः) } पाषागमयद्दार- .. BR .. २० | wee च्यक्नाला ........ .. १३ WG, ०. वि ERS Sa प्चदशेषु ....-°*..... पञ्चदशः ..... BRB .. US दत 4 ee Hees 46 श्रद्‌ .. “SNE we °t घातिना ,,......... ~ चातिनः..... wee ३२७ .. 1 ^ } (अस्मान Ua) .... ९२८ .. ९२ पुश्लक विना Has पाठः)

BEN. sspcccieagieics BISA 20... BRE .. ९७ SATA? १०००००००... तरतः ०.०... oo BRR. १५ ‘MAT? ,...००००.. "समभरः ...... श२६९ .. "लोके ,......-... oo न्लाकेषु?........ ३३६ .. ९० WAT ......-.--.. BHAT ...... RAE .. यजमाना.०...००..... जमना.....--.. इद .. १८ "SE ४. SNM ०. 8९. aa Ss (पेस्यतुः) ,........, (प्रेस्यतु)...... ,. ३8३ .. ९७ च्यरिखद्ा .......... aa fart .„ ३५९ .. WEG. sicseciink सख ........ श६द्‌ मापा) ,.,,....., WUT)” Efe .. इद .. र्‌ ऋग्चरयम्‌ ,.,........ ऋकचयम्‌ ...... BE .. RR

* या या (यन्त्र्तश-दाषादिसङ्कटिता) ween woe, whee पाठ- माजादटेव विना आयासम्‌ प्रतीयते, नसा सा अन प्रदशिता। यथा, ९९८ VETS ९२ VET भियसाजे इृत्यश्णदम्‌ प्रियसजा इति Wea! ९०० ष््ठायाम्‌ पद्ध aR’ इत्यश्टडम्‌ WH इति एम्‌ णवमन्यदपि

TNT AA: | | | अथ तै्तिरीयसंडहिताभाष्ये दतौयकाण्डे प्रथमप्रपाठके प्रथमेऽनुवाकः 0 Ec te दरिः

भरजाषतिरकामयत प्रजाः सूभेयेति तपोऽतप्यत स्पानरुजत सेऽकामयत प्राः संजेयेति हिती- AIA वयारस्यरजत सेऽकामयत प्रजाः स्ंजे- येति ठतीयमतथ्यत रतं दींितवादम॑पश्यत्‌ तम॑वदत्‌ तते वै प्रजा WIA यत्‌ तप॑सा दौ धितवादं वदति प्रजा रव तद्यजमानः १॥

aaa यदे दींरिताभमेध्यं पश्यत्यपास्मादीक्षा का- मति नीलमस्व इरे व्येत्यबहं मने दरिद्रं चकुः खय श्यातिषाः ओष्ठो Sa मा माहासीरित्याह नासा दीक्षाप॑क्रामति नास्य नीलं इरे व्यति यदै She

B

| तेतिरीयसंडिताभाव्ये। [regen wee]

तमभिवषंति दिव्या ्ापाऽशन्ता आजे बलं दीक्षां neu तपेऽस्य निघ्रन्त्यन्दतीबरलं WHIT धतत बलं धन मा a दीक्षां मा तपा निबेधिषटत्याहेतदेव स्वैमा- Marl AIT बलं दीक्षां तपे निघ्न्त्यभिर् दींशितस्य॑ देवता सऽस्मादेतशं तिर ईव ate याति तमी खचरः THTNAT इन्ताः ३॥ | भद्रादमि Ba: परेहि इस्तिः पुर रता ते अ- स्वित्याड ब्रह्म वै देवानां इइस्यतिस्तमेवाग्धारंभते Wax सम्पारयन्येद मगन देवयजनं yea इत्था हेवयजनः we एथिव्धा श्चा गच्छंति था यजंति विश देवा यदजुषन्त पूर्व इत्यह विश्वे Pasar भा- षयन्ते यद्राह्मणा छक्यामाभ्यां यजुषा MATT इत्याह कक्सामाभ्याः We यज्ञेवा सन्तरति यज॑- ते रायस्येषेंण समिषा मदेभेत्धाहाशिषभेवेतामाशा- स्ते॥ ४॥ यजमाने दीश इन्तत्राह्यशाशतरवि्शतिख ॥१॥

इति वैत्तिरीयसंहितायां दतीयक्षार्डे प्रथमप्रपा- Sh प्रथमेऽनुवाकः * I

[का०द।प०१।अ ०१] वेदा्थंपरकाशे | |

श्रीगखेशाय AA: |

यस्य frefed वेदा यो वेदेभ्धाऽखिलं अगत्‌।

निमंमे तमं वन्दे विदधातोचमहेशरम्‌॥

warden: काम्या विधिरेवखथटिकः |

भक्ताः काण्डे दितोयेऽथ सेामशेषाऽच TIT ne

एस एतीयकाष्डमोपानुवाकयमिति *काण्डागुक्रमण्छामृकं

्रनुवाकानां समौपसुपानमुवाकं, तचान्वेतुं Baraat प्रति- धादकल्वादिदं काण्डमोपागृवाक्धं | यद्ण्येतत्छवं मनारणभ्याष्ययते, तथापि तेन तेन प्रमाणेन तत्र तचानुवाकेष्वग्य उस्मेणोयः। भामप्रकरशाश्ातेषु तेव्वन्वयं तच TATE ग्रदर्थयियामः। META: TAY उच्यमाना मन्ता वाकः, त्चास्यानरूं ब्राह्मण WIR | Aa मन््रमाल्ञाय तस्य तस्य समीपे पटितञ्ुपान- वाक्ये | repay काष्डमोपागुवाक्यमुश्यते। all दीकायाः प्रथम- भाक््ात्‌ दौक्षितेन are मन्त्रासदिधयसाख प्रथमप्रपारकस्छ प्रथमानुवाके प्रतिपाद्यन्ते तच दीकितवादं विधित्सुः प्रसति, `श्रजापतिरकामयत प्रजाः छलजेयेति तपोऽतप्यत सपानङ्- अत सेाऽकामयत प्रजाः wea दितीयमतष्यत बया£- wer सेाऽकामयत प्रजाः जयेति ॒उतोयमतप्यत एतं ps ee

* काण्डे्यादेः खाने सस्मदायविद्‌ urefcte Sto 2 Yours: | आन्नावत xermetafafa Ste x Tos: | वेन dias arenfenate xf Ste eas WTS! | 9. यडा मन््मनुच्यमानं agreed areas इति सोाणरपुग्पाठः। साम्केषु are इति Se e पु पाठः| 2

, तेशिसीयसंडिताभाव्ये। [का०द।प्०१।अ०६]

, दौक्षितवादमपश्यत्‌ तंमवदत्‌ तते भै प्रजा seem” इति पुरा प्रजापतिः प्रजां कामयमाने मियमविश्रेषरूपं. तप एव दिवारमनृष्टितवान्‌, तु दौकितिवादं। श्रतस्तदिकले तपसि नोचानां खपोणां पकिणाभेव रुषटिमकरेात्‌ तृत्तमानां मनु- याद्वा श्रग्रि्टोमोाऽच प्रजापतेस्तपः, शश्रग्नि्टोमेन वे प्रजापतिः प्रजा Fe ता श्रग्निष्टामेनेवापयग्टज्ञात्‌' इति सप्तमकाण्डे TATU | तस्य तपसः दरतोये पयाये दौकितवादवेकल्या- भावात्‌ apna wr *अय नियमविगरेष- ूपतपेयुक्षख <ifera दौक्षितवादं विधत्ते, “aq तपस्तघ्चा दीचितवादं वदति प्रजा एव तद्यजमानः जते" इति तपः- mae स्ञानादिनियमे विधोयते , श्रङ्किरषः सुवे लाकं a RIsy Ca Waray wis साक्षादेव. Mea TAA WTA | कानादोत्यादिशब्देन दानमनशनं त्र दिकमग््पारचत्येतत्‌ चयं frafad “एतत्‌ खल वाव तप taTE- येत्‌ खं ददातीति, तपे नागश्ननात्‌ परं यद्धि परं तपस्तदुध्वष- fafa, खाध्यायमधौते तप एव तत्‌ त्यते तपा fe arene’ इति व्वनानां तचान्नातल्रात्‌। शाखान्तरे se areata. दौक्तितस्ानशनं तपे fafed ईदृशं area तज्ियमं Grew दौतितवादं वदेत्‌। दौकितेन पठितव्या war दौक्तितवादः, त- त्याठेन प्रजाः जते | ततरैकमन्सुत्याद्य तत्पाठं hahaa faut “यद्रे Haare पश्छत्यपास्मादोक्ला क्रामति eve

* अथ ange दीछितवादमिति Stee To WIS! |

[श ०श।प्र०९।अ ०९] चेदार्थप्रकादे | %

शरा Saag मने दरिद्रः चकः खया ग्योतिषा Ber Te मा माहासौरित्थाह गास्माहैशापक्षामति are नीलं इरा व्येति" इति। अमेष्यदग्ेनेन दीश्ाया अपक्रमशं गाम creat फल रादिव्यं | किञ्चामेष्यं teats Ta भवति wa पाप मित्यथः। किञ्च रे व्येति तेजा विगतं भवति are ्ररो- शस्य विकरियमाणलात्‌ अक्निरपगच्छतोव्यथेः अबद्ध मित्यादि मन्तः | यदेतक्मदीयं मनः तदेतदबद्ध ममियतं। श्रत्‌. यद्धि ममसा ध्यायति तदाचा वदति सङ्क वयति wey मदीयं दरिद्रं . BIG) शतः स्मौचोनमेव प्रकाञ्चयामील्येतादुशं wet तस्य wife) wa Sra निमिन्ं कन्दामा उङ्गोथविद्या्यां देवासुर संय्रामास्थवा समामनन्ति श्रय चछरद्ौयमुपासां चक्रिरे vara: पाभ्रना विविधुखस्मास्‌ तेनेभयं walt दशेनौयच्चा- दश्रमोयञ्च waa छेतदिद्धम्‌' इति [ङा ° ३।२।४]। श्रयमेवाथाः बाजवनेविभिरथ्यद्गीयग्राह्मणे wife: | wa: अ्रवश्रयामेनखचषा- zat हे PS लया नग गणनोयः। दभैनेतु्रतानां श्योतिषां मध्ये Rist Gk, एव चकदेषं समाधास्यतोत्यमिप्रायः | बग्माचप्रमादकारिणं मां हे ee arent परित्यजति WETS | एतस्य way पाठेन दौल्ास्मालापक्षामति नौल~ wre मविव्यति ecg व्येति। टणिकतेदगं निमित्तीरुत्य martyr विनिय्कं “यदे दोरितिमभिवषति fear श्रापोऽशरान्ता TAT बलं दीं तपोऽस्य Fee SAAT धत्त बलं धन्त मा मे Sei मा तपे निर्व॑धिषव्याहेतरेव स्वे-

¢ Shratwefwarara | [का०१।प८०१।अ ९]

waar aera aww दोश aur fanfe” दति! feat अन्तरिखे anata: aferoacfer या आपस्ता aE वहाः प्रत्यकायद्ेतवः। अतव GA, वषेधाराखाचामेत्‌ tii ae fer we श्राजेावलदोशातपांसि गाश्यन्ति। रेतःपरिपाकरूयश्नरोरमलद्ेतुरषटमे धातरेएजः। खन्दतोरिव्या- Feat we) डे रापः, FS उन्दतोः ace: गयि we बलं ATT तत्कारकन्धतसेजाऽपि खापयत | पनरपौद्धियमलं बलं खापयत acrat fret मा frafee मा विनाश्य तपे ऽपि मदोयं मा विनाशयतेति ware: | wa चकारेण “ख वा~ म्यतस्तपसखष्यमान WTS Wal बङव्धिगियमागुपन्दस्य aT WEE मन Te TET sagas wees’ दति \ अष्व्मन्सकाण्डे भद्रादमि Ha’ एदममन्ध रेवयजगमि्येतेः सन्वावाखाते ब्राह्मणे तु “अच्छिनं तगु एचिव्याः' इत्येतं Tae व्याख्याय भद्रादभोत्यारिकी इाबुपेरितेा, तयोयाजमागलेन दोक्ित, ACHAEA उभावच VIA | एतेनाबद्धं मन द्धादिक wat Ei धियं way vaya सङ्गताविति सवितं अव+ fal agreed रथमारद्य देवयजनमध्ववसितुं गमने fate we) एदमगन्प्ेति देवयजनाध्यवसाने, qa मन्त्रं व्याचष्ट “शिव दतितस्य रेवता साऽसमारेतरिं तिर इव बरं चाति warty Tayfe इन्तोभद्रादभिभ्ेयः प्रेहि इषस्यतिः ge शता ते अरस्तित्थार ब्रह्म धै देवानां इदस्तिखमेवाग्कारभते wry सम्यारयति" इति यदा Hifsar wera प्रयाणं करावि

Riot Oe Ferdva4ne |

तदा तत्ख्लानौ afe: कापेन तिरेश्त इव भवति। तेन खामि- रितं दौकितं रर्तासि मागेऽनरा wer इनुमोश्वरं समधी भवन्ति। तत्परिहाराय भद्रादभीत्धादिमन्लं wai हे रथ UAT] मदोयात्‌ ग्टशात्‌ ओयोऽग्यग्तप्रश्ररं Taqwa प्रति याहि, तव पुरत हश्पतिगंमा.ऽख्खिति मन्नाथः रेवां मध्ये रहस्पतेत्राह्मण्लाद्रशासि wt सामर्थ्मसि। तादृषं हस्पतिं TMI, weal: wee पारं waft) fe- तौयमन्धस्छ प्रथममागाथेः प्रसिद्ध इतिं देवति “uaa quart एथिष्या ware वजन We एचिष्या श्रा गच्छति थो यजते” इति एयिव्याः wafer यत्‌ देवयजनं तदिरमागग् श्रागताः इति तस््ाथेः। प्रत्येष दृष्यमानलात्‌ प्रसिद्धः 1 fatter tanger anger wien विवदता इत्येतद्‌ जयति “aS रेवा wegen पूवे cere fet श्ेतरेवा जा- TH UTE” दति ainda यागं सवंत गेदचयापेशा प्रसिद्धेति दशयति ““क्सामाग्यां यजुषा सन्तरन्त TATE wa कमाग्या WI aa सन्भरति या यजते" इति सम्य्धागस्य पारं TST AORTA TNT Seer सरमय इष्टय पराथेन- माश्रिल्येतद शेवति “रायस्माषेण समिषा मरमेत्थाहारिषमे- वेतामाशास्ते" इति। afar काण्डे यदिदमनारभ्याधोतं we wie सामाम्येन प्ररतो eran, विभेवतस्त अ्रबद्धमिल्यादेरन्‌- बाकषन्यन्धो दभितिः। अमेष्यदर्थनवषेणमन््योखाद्त्यभावे रवं . धिचमित्स्मिनेवानवाके विषारितः।

चठ तेततिसयोयसंद्हिताभाष्ये। [काण०द्‌।प्र०१।अ ०]

aa date ! दतीयाध्यायस्व wears चिन्तितम्‌! ° ९। gwar विता वा स्याद्यस्य queer विधिः 1 = प्रहतावेव वा तुख्धादवगादुभयोारसे seat पणलविधेः प्रहटतिमाचगः। चादकेजाभय प्रापितो विधिनाज fain WATT शरूयते, “यस पणमयी जह्भवति पाप सोकर श्रटणाति tai तचाव्यभिचरितक्रतुखम्बन्धवतीं . जहमातरत्य a So. wager वाक्येन विधौयते! या oe: सा पण्मयोति वाक्व स्ृप्ररटतिविषृ्योस्हल्यमेव wed, उभयचाश्रयग्ताया जुष्ाः सद्भावात्‌! तस्मात्‌ प्ररृतिविषृत्थारुभयोरप्ययं ` विधिरिति ara जमः किमयं fafafdeat चादकात्‌ qa मिविश्रते पादा नाद्यः, WRIA ज्ा्ोरकमनरेणासम्भवात्‌। दितीयेऽपि -पणेलमपि जह्वा wea चादकेनातिदिश्वते | तच पुनर्विर्वयथ्यौदथं विधिः प्रृतिमाचरगः। एवं wa खादिरः खे भवतोत्याद्यदा- VTA | | ठतीयाभ्यायस्य azarae चिन्तितम्‌! अधि ०४। नाख्राति spefaaad तपः कख तयादयोः। दुःखलाद्धोकरसंस्वारादभ्वयायुच्यते तपः॥ फलान्तराय पापस्य नाशकतेन Geile: 1 | लिङ्स्सपः खामिगामि सस्कारान्तर वत्तः 1 व्योतिशमे इद नास्नाति अहं नाख्रातीत्यादिनेक्तं ate STATIN, तस दुःखात्मकलेन परिक्रोतपुषेः Hag दितिलात्‌ |

[का०१प०१९।अ०२] वेदाथंप्रकाशै |

दुःखलादेव HAMA लाभावाद्चजमागस्य युक्तमिति चेत्‌! मवं भाविः सुखर्ूपस्य फलस्य प्रतिबन्धकं द्‌ःखजगकं यत्‌ पापं तस्य नाश्रकल्रेन दुःखरूपस्यापि तपसः स्लामिमंस्कारलयम्भवात्‌ | श्रसिन्नयं वाक्येषगतं लिङ्गः कण्पद्धजकारेरोवेादाइतं "यदा वे दोकितः ङण भवत्यथ मेध्यो भवति यदासिन्ञन्तनं किञ्चन भवत्यथ War भवति यदास्य ष्णं wera मेध्यो भव- fa यदा वास्य लचाऽखि सन्धौयतेऽथ मेध्यो भवति Tat raat war यजते यदस्याङ्गानां मोयते sea तदिति fase दति। गहि ceed तपे विना दुःखप्रदं पापं मश्छति। यथा लाके पारटनमन्तरेण ` विषमव्रणानां मेपशान्तिस्तदत्‌। तस्मादप- मादिमंस्कारवत्‌ तपोऽपि यजमानस्यैव

दति सायनाचार्यविरचिते माधवोये Area दष्णयजुः- संहिताभाग्ये इतीयकाण्डे प्रथमप्रपाठके प्रयमेऽनुवाकः °॥

रव त॑ MAA भाग इति मे सामय ब्रूतादेष ते Soar जाग॑ता भाग इति मे समाय ब्रताच्छन्दामा- नार सायज्यं गच्छेति मे समाय sara वे सोम राजन सायज्यं ara गमयित्वा क्रोणाति गच्छति साना साज्यं इन्दाध्सि खलु वे सोम॑स्य रान्न

©

१० तत्तिसेयसंडिवामाग्ये i [का०श।प्र०१। ०२]

सावीश्या लकः पुरस्तात्‌ सम॑स्य कऋयादेवमभिम- म्ह येत सासराज्यमेव १।

va लाकं गमयित्वा करणाति गच्छति ख्याना साखाज्यं या वै तान्‌नप्तस्य प्रतिष्ठां वेद्‌ प्रत्येव ति- ति ब्रह्मवादिना वदन्ति प्राञ्जन्ति WT कर aay प्रतितिष्ठतीति प्रजापती मनसीति ब्रूयात्‌ चिरवजिधेत्‌ प्रजापती त्वा मन॑सि जहेामोत्येषा वै तानृनप्रस्यं प्रतिष्ठा रवं वेद्‌ प्रत्छेव तिष्ठति यः॥२।

वा waa प्रतिष्ठां वेद्‌ प्रत्येव तिष्ठति यता मन्येतानभिक्रम्य Raia तन्ति्ठन्नाश्रावयेदेषा वा saan: प्रतिष्ठा रवं वेद्‌ प्रत्येव तिष्ठति ae- भिक्रम्यं जुह्यात्‌ प्रतिष्ठाया इयात्‌ तस्मात्‌ समान तिष्ठता tras प्रतिष्ठित्यै या वा saa: खं वेद्‌ स्ववानेव भवति सुग्वा AA खं वायव्धमस्य ३॥

स्वं चमसेऽस्य खं aera वा चमसं वानन्बार- MAMA खादि यात्‌ ANCA खा- देव नैति ये वे सोममप्रतिष्ठाप्य स्ताचमुपाकरेत्यप्र- तिष्ठितः सेमे भवृत्यप्रतिष्ठितः स्तेमेऽप्रतिष्ठितान्ध्‌ कयान्यप्रतिष्ठितेा यज॑मानेऽपर॑तिष्ठिताऽधव्ुषयव्यं वै

[ का०द।प्०९।यअ ०२] बेदाथप्रकाण् | Rt

Se प्रतिष्ठा wade प्रतिष्ठा सामः सताम॑स्व सताम उक्धानां रई वा WHAT चमसं Wits सता- चमुपाकुंयात्‌ प्रत्येव सम॑ स्थापयति प्रतिस्तामं प्र त्युक्थानि प्रतियज॑मानस्तिष्टति प्रत््वयु; ४।

रुव तिति यो वायव्यमस्य ग्रहं वैकान्रविंरशति- २॥

इति तैत्तिरोयसंहितायां वृतोयकाण्डे प्रमप्रपा- ठके दितीयेाऽमुवाकः ॥*॥

आये सङोरतितरे मन्तो टट Wawra |

दितीयानुवाके सोमोपस्थानमग््ाखलार उत्पाद्यन्ते “एष ते गायजा भाग इति मे सोमाय ब्रूतादेष ते Sear जागता भागद्ूति मे सोमाय ब्रूताच्छन्दामाना सासाव्यं गच्छतिमे सोमाय न्रू तात्‌” इति & देवतात्मक सोम राजम्‌ एष पुरतो दृश्यमानः क्रेतव्या seer. ते व्वदीयभागः गायचः प्रातःसवने मायची- च्छन्दसा संस्कार्यं दत्येतादुक्‌ यजमानरूपस्य मे गायचोरेवता Gara व्रतात्‌ एवं Feat माध्यन्दिने सवने जिद्टपकन्दसा खायः | oferta ते टति war नानृषच्यते। भाग दति मे सोमाय wer faery ्राभऽनुषच्यते जागतस्तृतीयसवने जगतीच्छन्द- खा संस्कारयैः। श्रत्रेष ते इत्ययं Yate एवानुषच्यते भाग इति मे

सोमाय Bara, इव्ययसुत्तरांशाऽगुषच्यते जागतसृतीये | इन्दोभि- ५४

XR तत्तिरोयसंहिताभष्ये [WreR Wei eR]

गोवनौचिषटपृजगतोभिरश्षरषश्चया aren उपमोवन्त दति च्तु- Awagggqaftasereattaren: सेमास््रयग्डन्दामाः | तेर्षा साघाञ्यं दादग्रादादिषु उत्तरक्रतुषु विद्यते | तत्‌ साषाञ्यं गच्छत्ये- तत्‌ यजमानस्य मे वचनं। तेन तेन स्तामेन MM देवता सोमाय UH FAM Wa चतुरविं्ास्यस्तमरूपस्य इन्दोमस्य विष्टिः Waa दत्थं समान्नाता | श्रष्टाभ्या feetria तिखभिः चतद्भिः एकया श्रष्टाभ्यो दिङ्करोति सर सरे wae अष्टाभ्यो feecifa *ख४ सर सरेभिरि्येषा वे प्रतिष्टा चतु- fare विष्टतिरिति। अस्यायमर्थः | सामाधारण्ठतच्य चस प्रथम पयाये प्रथमाग्डचं चिगायेत्‌ दितीयां चतु गायेत्‌ adrat araq fate पयाये प्रथमां शष द्रायेत्‌ ददितोयां नजिगेायेत्‌ हृतौयां waaay तोये पयाये प्रथमां चतुगेायेत्‌। दिनीयां खहृद्भायेत्‌ | edtat बि्गायेत्‌ मेयं चतुरंशसामसम्बस्धिनो बि- शिष्टा स्ठतिः wa चतुख्चलारिशस्तम एवमाच्रायते | पञ्चदभभ्या fegirfa सरे aa सर। waa femirfa सर सदे सर९०। पञ्चदशम्यो दिद्धरोति स९९ aq खरभिरित्येषा षै प्रतिहिता चतुखलारिश्स्य विष्टुतिरिति प्रथमपयोये प्रथमां जिगेयेत्‌ दितीयामेकादश्शवा गायेत्‌ दतां सृद्भायेत्‌। दितीयपयेये प्रथमां sagraq दितौयां चिगेायेत्‌ दतीयां दश्ृत्रो गायेत्‌ | द्रतोये wala प्रयमामेकादशकलेा गायेत्‌ दितोयां खष्टद्वायेत्‌। तीया जिगीयेत्‌ सेयं चतुश्चवारिंशस्तामाख्यसख ढन्दामस्य विषु तिः। अ्रथाट्राचचारिथस्तामस्य विदुतिरोवमाखायते। Grower हि. * सदह सर्सण्दति सा०२।द२पु० WS |

[का०द।प्०१।अ ०९] बेदार्चप्राद्धे | १९

इरति सदे Teer सर | वोाड्रभ्या दिहराति सर Te सर२। षोडजम्य हिङ्करोति are ay सद भिरित्येषा वे रति्िताऽष्टाख- लवारिभख्छ विदुरिति प्रथमे dre प्रथमां fairey) मध्यमा दादक्षटना गायेत्‌ Saat wagraa दितोये vera प्ररमा सषद्ायेत्‌। मध्यमां जि; ewat दादज्शटतलः। ara qira | प्रथमां दादश्शले गायेत्‌ fedrat sagraa ठतौयां जिना येत्‌। रेथमष्टा चत्वारि लामास्थस्य were विषतिरिति दा- दजादकतिरषटममरयतु विं रामसाध्यं गवममरयतुखलारि्- समवायं | दज्नममररटाचलारि्खामसाथ्थं तस्मात्‌ इन्दा मानां सासाख्छं इादजाशात्‌ उष्तरक्रतुषु त्राते | एष ते गायन द््यारीखतरो मन्त्रान्‌ fafrdre werfa शो वे शे- ay राजान wer शोकं ममयिला क्रीणाति नच्छति साना wary छन्दासि खल वे समस Tw: were लोकः” इति यजमानः सेमदेवतारूप राजानं सामनाख्यक्छपं लोकं प्राण पञचादलीरूपं सोमं क्रीणाति खानां मध्ये खा- ae गच्छति गायचोजिदुपजगतोरूपाणएि ढन्दासि तेरुपल- चितन्कन्दोमाञ्च समस्य राज्ञः Baa शाक CTA श्रय चतुरो wer सोमाभिमन््णे विनियुक्रे “पुरात्‌ ae क्रयादेवमभिमन्वयेत waaay शेकं गमयिता अरेशाति गच्छति खाना ara” इति एवमिति, एष ते मायत्र ` इत्यादिभिशत॒भिरित्यथः। प्राकरख्कागुवाकसब्नन्धस्त परस्तात्‌ सोमस्य Wales स्यषटमबगम्यते। ara ते क्रीशमोति

1

ts तेिोयसंडहिताभष्ये। [आार१।्०९।अ.द्‌]

area सेमक्रय WTS: | TATA AT ते श्रशप्रिव्यमृवाक- खावसाने प्रजास्बरामनुप्राणन्तिल्येतदूष्वेमेष ते wwe इत्यारयच- MITT मन्ता KOM: पुवाक्षयोरबद्धं मनः. उन्दतीबेलमित्येतयो- मैग्छयोर्यद्पोदुक्ञ स्पष्टं wer नाशि तथापि दौलषितस्य वाद ति वाक्येन प्रकरणप्रसिद्धं दीकितमनुद्य वाद विधानात्‌ दीति afagevienfas गम्यते। दीकितिलं wae प्रयुजेऽग्रये STE त्यमुवाके सम्पन्नं acta दौचितवावेदनस्यान्नातल्नात्‌ t 'खाहा यज्नं॑वाततादारभ श्त्याहायं वाव यः पबते ayaa साकादारभते सुष्टोकरोति are यच्छति यज्ञस्य घ्या These wre दति जिरूपारखाहः (ate) इति। तस्मात wy वाता दारभ दत्येतस्मादु परि wag मन उन्दतोबंलमिन्येते द्रढय! एवलु्तरचापि सवतरोपानुवाक्यं योजनोयं श्रथ तागृगत्रास्थाव- जणं विधां प्रस्तति। श्यो बे तामनश्वस्य प्रतिष्ठां ac waa तिष्ठति ब्रह्मवादिनो वदन्ति प्राञ्नन्ति जुङत्यथ w ATT प्रतितिष्ठतीति प्रजापत मनसीति श्रूयात्‌” इति! ‘ATTA ला wwii दत्थादिभिमंन्लेखमसे यदाज्यं ग्टद्यते तत्तानूनन्ने तस प्रति- षा Waal मामरसस्य तु वा ङतलादृलिग्भिः पोतलाखासि परतिषठितलं ara त॒ तदुभयं नासीति ब्रह्मवादिभिः wer बद्धिमागुत्तरं त्रयात्‌ मनसा प्रजापत खापनादसि प्रतिष्ठेति

carat मन्त्ेणावघ्राणं विध त्ते “चिरवजिचरेत्‌ प्रजापता ला arte senha त्रै तानन नस्य प्रतिष्ठा एवं वेद प्रत्येव तिष्टति" इति। प्रजापताविल्यादिर्मन््ः। ₹े aa लां प्रजापता erate

[का०्दप्०्१।खन्द्‌] देदाचप्रकानञे। te

wife समरामोति शेषः। wre मन्ाऽग्नेरातिष्यमलोग्यगवाक- QI VT ते एते Walaa विधव चाजनानाः इत Be लाध्वर्यवाः। Tara fers “यो वा waar: प्रतिष्टां aq wea तिष्ठति यते मन्ये तानभिक्रम्य रोग्यामोति afer ara वयेरेषा वा Meer: प्रतिष्ठा एवं Az प्रत्येव fasta” दवि W- आवणमारभ्य हामपर्यग्तमेकजावस्वानमध्वयाः प्रतिष्ठा | श्ाहवनो- यसमौपादिषु Vasey मध्ये यस्मात्‌ उेज्ादभिक्रामणमङृला यं रामं Varna मन्ये awa afesa रेरे तिषटलञाओ्रावयेत्‌ श्रा्रावण्णदेश्रादन्यज गला शमं जिन्द्ति। “यदभिक्रम्य swat प्रतिष्ठाया श्यात्‌ तस्मात्‌ समामज तिष्ठता हेतयं प्रतिषटल्ये” इति। इयात्‌ प्रच्यवेत। समाग समानरेभे GAG waaay सोऽयं विभिः सवोज्राव्कषाधारणएत्वात्‌ wana) प्रयाजेषु हु श्रभिक्रामं seria वाचनिकमभिक्रमणं। श्राञ्जावण्काखे हाम- साधनस्य wa धारणं fers “Ar वा maa: @ वेद स्ववानेव भवति। खग्वा we खं वायव्यमस् WYRM खं Yaa वा चमसं वाऽनग्वारभ्याख्रावयेत्‌ खारियात्‌ तस्मादन्वारग्याञ्व्य खादेव नेति” दति खुक्‌ अकारि रेग््रं। वायवादि सोमरसयणा- WU पात्र वायव्यं वायुमा वरस TAMIA मदे वत्धान्येव वः wagered इति तस्मात्‌ मागादेवल्यानि सन्ति वायव्यान्दृष्य- मा tated: सोमरमोन्नयनपाचविशेष्चमसः। यद्यपि खगप्यबाप- न्या तथापि मेामब्राहमणशेषत्वात्‌ वायब्यचवमसयारेवाग्धारम्भणं धारणम विधोयते। तेन wet धारणमप्येपलकच्छत दति xe-

११ तेत्तिरीयसंहिताभाष्वे। [का्शप्०९।अ ०२]

Sq) WAT इसे Bare: अथ प्रातःसवनादिस्ताजाण्णं कालविशिष्टमुपकरणां विधन्ते। “at वे साममप्रतिष्टाण स्ताचमुपा- करे त्यप्रतिषठितः ममे भवत्यप्रतिषठितः शोमेऽप्रतिहिताग्यक्या- न्बपरतिष्ठिता यजमनेऽप्रतिष्ठिताऽष्व्ुवीयव्यं वे सोमस्य प्रतिष्टा अममोऽस्छ प्रतिष्ठा मामः Grae सोम saat ग्रहं वा बडोला "वमलं वेशोय सोाचमुपाङयोात्‌ प्रत्येव मोम खाययति प्रति eri werent प्रतियजमानरिष्ठति प्रत्यध्वयुः" इति। कोच श्योपाकरणप्रकारमापसतम्नो दगेयति। 'वाथुिङ््‌तति wars afe- सुटि प्रय च्छति सर्वषु पवमानेव्ेवसुपाकरणऽसब्यैसभिं वागसर्ण् द्ाऽसख्पावतष्वमिति वर्दिग्या मन्यानि पचमानेन्यः साचाष्युपाक- रातिः श्ति। ae wae वा सोामरसस्य we: प्रतिष्ठापनं तदक- रणे सेमेऽप्रतिषिता भवति। सामस्याप्रतिष्टा्यां सोमस प्रगोत- मन्तरसाथायास्हतेगाप्रतिष्टा भवति। तदप्रतिष्टायां स्हुतमनुशेखति इति -विहितानामप्रगौतमन्तरसाध्यस्ततिरूपाणासुक्यश्ब्दाभिधयानां जञस्ताणामप्रतिष्टा भवति तदप्रतिष्टायां यन्नस्यासिद्धयंजमा- नोऽष्वयं से्यभावप्रतिषठित भवतः कथं तद कषपरन्यराया उ- रोकरप्रतिष्टा भवतीति तदुश्यते। यदि वायव्ये चमसे at ara: प्रतिषितेा भवति ततः स्तोजशस्तयजमानाध्वयु णां GRUNT | तस्मात्‌ वायव्यादद्धपाजे Fad गदीला वा चमसं awa पूरयिता वा जत्रक्रपरकारेण स्तोचमुपा- gaa wie qantas ोन्रवायवादिगरेषु॒ग्टहोतेषु बहिव्यवमागस्य यदुपाकरण A चमशोन्लयनाभावात्‌ य्रइणएमेवे-

[ का ०९।प ०९।यअ ०द] वेदार्थपक्षाह्चे | re

पाकरण्कालस्मापल ककं ठतीयसवनपान्रीवतान्तेषु Tey “way चमसान्‌ पुरपिवा यज्ञायन्नियस्ताचसुपाकरेाति तच गडशा- भावात्‌ चमसोङ्गयनमेवेपाकरण्छकालापलरुशं अत॒ Wawa रार Bewegung स्वं राजागमुश्रोय दज्ाभिः कलभो श्ट्लरूति यश्चायञ्नियस्य सो जमुपाकरोति' टति। यदि हतोयप्रपाठक WAR सर्वमष्वर्वरुपाङुवंशदरादम्च उपाकरातो- त्येष उपाकरणविधिः स्यात्‌ तदहि तदभुवारेनाज काणविधिरस्तु यद्चमसेख्गयनेष्वंकालभाविना MIATA सामस्तामादि- परम्परायाः प्रतिष्ठा सम्पद्यते | साम प्रविष्टापयतोव्यग्वयः | काच- मुक्यानोद्यचापि तथान्वेतव्य

दति सायनाचायं विरचिते माधवीये बेदा्थप्रकाशरे wea संहिताभाव्ये ठतीयकाण्डे प्रथमप्रपाठके दितोयाऽमुवाकः oi

UT वा रतत्‌ सम्म॑रन्ति यत्‌ सौमकरयख्ये पद्‌ य॑- ज्मुखः हविद्धाने afe इविद्धाने प्राचीं प्रवर्तयेय- सतहि तेनाक्षमपाच्याद्यज्नमख रव यक्तममसन्तनेाति प्राश्वमभ्नि प्रहरन्त्यत्यलोमानयन्त्यन्वनारसि प्रवत्तय- नयथ वा अस्यैष धिष्णिया हीयते सऽनुष्यायति ईश्वरा रुद्रो भूत्वा १॥

> safaaa कतिषु xfa Gok go WIS, - D

, सेति दीोथसंहितवाभाच्ये | ` [ का०ट।प ot Ao ह|

प्रजां पश्चन्‌ यज॑मानस्य शम॑यितेर्यददिं पशुमाप्रीत wes नयन्ति afe तस्यं पुशुश्रपणः रेत्‌ watt भागिनं करेति यजमाने वा आहवनीये यज॑मानं वा रतदिकर्षन्ते यद्‌ावनोयात्‌ पशश्रप॑णःः इरन्ति वेव स्याननिर्मन्थ्य वा कुया यज॑मानस्य सात्मत्वाय afe पञ्चारंवदानं नश्येदाज्यस्य प्रत्यास्यायमव॑दयत्‌ सैव ततः प्रायशित्ति्ये पशुं विमथीरन्‌ यस्तान्‌ काम- येतार्तिमा्छैयुरितिं कुविदङ्गेति नमेटक्तिवत्यच्चा- swt जुहयान्रमेदक्तिमेवेषां eR ताजगार्तिमा- च्छन्ति UR

भूत्वा ततः षडवि\तिश्च

- इति वैत्तिरीयसंडितायां ठतीयकार्ड प्रथमप्रपा- SH AMAA: °

fate खामिने मन्ाञ्चाध्वयविंधयः शताः | रच द्रतीये साभक्रयणोपदा नादि विधयः श्रूयन्ते | तच षष्ट- काण्डे यदिदितं varie wat fe सर्वस्य मिचम्‌' द्रति afer दविधानयोः THM पुवे dG स्ापितस्य सेामक्रयणोपद्पाशि; ana विधत्ते “यज्नं वा एतत्‌ सम्भरन्ति यत्‌ सोमक्रयण पदं

[कषा०३।प्०१।यअध ०] वेदार्थप्रकाशे| re

ungay विधाने यदि efadta प्राचो प्रवतैयेय॒लेडि तेगा सुपाञ्यात्‌ wage एष यन्नमनसन्तमाति” इति। Hanae षट पदान्यनुनि म्य सप्तमे पदे डला तेनाञ्येनाकस्य were सम्भरणं छतं तत्‌ यञ श्टेव सम्भरणं शृतं, तस्य पांसेर्यज्ञोपका रितवात्‌ ये au हविषोधोरके wae यन्नमुखस्थामोये, प्रधानहविषः सोमस धारकलेन मुख्यत्वात्‌ एवं खति यदा गाष्पव्यसमोपस्ये ते उभे कटे WPS प्रवतेयेय॒ः तदा तेन पदर्पासुमा धुता करना waa तथा सति दविधानाकन्येव wwe पदपां सुरूपे यश्चमगृसम्तलं कलवान्‌ भवति। wa waza पञिमदेन्न- खितात्‌ पुरातनगारेपत्थादद्नीषोमोयपश्ररअपकायेस्याग्रः अपणदे प्रतिमयनं विधन्ते। “प्राञ्चमग्निं ्रहरग्धुत्पतोमानयग्धन्वमा६सि परवर्तयनधथवा wag धिष्णिया शोयते साऽनृध्यायति ईरा Cal भत्वा प्रजां प्रम्‌ यजमानस्य शमयितायेदि प्रमाभ्रोत्तमुद च॑ नयन्ति afe तस्य पद्ररश्रपश हरेत्‌ तेनेवेनं भागिनं करोति” fa) षष्ठकाण्डे यदाज्ञातं श्रासोामन्ददत श्रा UAT श्रा वायव्या नाद्र षकलशमुत्पन्नोमानयन्धन्वना fe प्रक्तेयन्ति' इति। ae पि quarter, श्रयं ar श्रभ्निवेरिवः रणावित्यग्निप्रथमाः सोमप्रयमा वा प्रं चोऽभिप्रबरजन्ति' दति तच पुवेपश्चिमदिगवस्थिते गार्हपत्ये खितेऽभ्निः शालामुखीये पुरातनदवनोये प्रथमं नोत: श्रनन्तरं तताऽपि meet तदिदमुच्यते प्राञ्चमगमिं प्रररम्ति Wai परश्चिमदिगवख्िता्यां पनोश्ालायामवख्ितां waa ालामुलोयं पुरातनादवनोयं seca म्रतोचोनगादपत्द-

2

ee तेश्तिसीयसंडिताभाष्ये। [arog orien]

समोपखितानि शअकटान्यपि प्राग्देजेऽमक्रमेख प्रवतितामि। यदे- rea सन्पद्यते तदागोमेवास्य पुरातमगारश्पत्स्य भिष्णियः स्वान- विशेषो Sree weit भवति। चाध्मिः पुमः पुनः मनसि चिन्तयति, चिन्तयमाग्ासे रद्र करूरा ला यजमाभस्य प्रजां TA शम- विता्विंनाशयितुं समथा भवति। ae कः प्रतौकार इति त- eat आभ्रीसं्चकाभिः प्रयाजयाज्याभिराप्रीतन्तोषितं पशु यदोद्मुखं नयन्ति तदा ae म्रतौचीनगारेपत्थस् सम्बन्धिनं qa wa हरेत्‌ तेनेव ₹इरणेनेनं प्रतोचोनगादेप- त्थाभिं भागयुक्र करोाति। ततः प्रजाद्यविनाज् इति द्रष्टव्य | मन्वारवनोयादेव यपश्ररश्रपणमभनिं कुता इरेयुरित्याशद्य a दषं दथेयत्ि। “यजमाने वा श्राहवनीयो यजमानं वा Uae विकर्षन्ते यदादवनीयात्‌ waaay ` रन्ति वेव स्यात्‌ नि- Aral वा कुयात्‌ यजमानस्य सात्मलाय" दूति श्रावनोयादभनिं faa equ यजमानस्यायं विकरः स्यात्‌ श्राङवनौवसख्य प्रधानत्वेन यजमानरूपलात्‌ | तात्‌ Ta: सोऽप्रिरिव वा aT अथवा निमेथनेन लोकिकेन कञश्चिदभ्भं अपण्णथमत्यादयेत्‌ एवं aff यजमाने विकषेरहितः सन्युणंखरूपा भवति। श्रथ पग्एप्रसङ्गेन किञ्चिप्रायसिन्तं विधन्ते। “यदि पशारवदानं नश्येदाञ्यख अल्थाख्यायमवद्येत्‌ सेव ततः प्राययि न्तिः” इति प्रत्याख्याय प्रत्येकं गणयित्वा यावन्धवडानामि मष्टाभि arama ्राञ्यमवद्येत्‌ सेय- मवदानक्रियेव तते रोषात्‌ विमेषनाय प्रायसिन्तिर्भवति | श्र मासङ्गिकं काम्यं विधत्ते “ये प्रं faa यस्तान्‌ कामयेता-

[का०३।प्०९। ०४] वेदाचंप्रकषागने | RR

तिमाच्छंयुरिति कुविदङ्गेति नमेटक्रिवल्धचऽऽग्नीभे जह्यात्‌ नमे- टकरिमेवेषां ae ताजगातिंमच्च्छंन्तिः दति। ये वैरिणः पश्टमदिश्व franc कल gaia sada mmf यरि दरेयुस्तदानोमपढेन्‌ प्रति यो यजमान आतिमाश्रयु- रिति कामयेत सोऽयं कुविदङ्गव्युवाऽऽग्रीप्रधिष्णिय्वक्ा sea | तस्या चः सामथन्योतयितुं नमेदक्रिवव्ये्युक्क ये बरिषा warefa जम्मरिल्येवं ममेटक्रिशब्दाऽस्यामस्तीति नमे- इक्रिमती | एषामपश्टंणं ममेदटरक्रिमेव ae नमस्कार्यल- वजेनमेव करोति बन्पृमिजादयः शिष्टाद याऽन्यजना श्रपि यथा तान्न नमख्कुवेन्ति तथा वदिष्करोतील्यथेः। ते मानहानिं प्राप्ता स्तदानौमेव वियन्ते

दरति सायनाचायविरचिते माधवीये वेदाथैप्रकाभे हष्णयजः- सदिताभाय्थे एतोयकाण्डे प्रथमप्रपाठके ठतो याऽनुवाकः ॥०॥

` प्रजापतेजोय॑मानाः प्रजा जाताश्च या इमाः। तस्मै प्रतिप्रवेदय चिकित्वा अनुमन्यतां दमं oy प॑शु- पते ते अद्य वध्राम्यग्ने Yeas मध्य ्रन॑मन्यस्व सु- यजा यजाम FE देवानामिदम॑सतु इव्यं प्रजानन्तः प्रतिथ्खान पूं मराणमङ्गभ्यः पी च॑रन्तं। gaa’ या-

BR तैननिखेयसंश्िताभाश्ये। [का०३।प्१।अ०४]

fe पथिभिर्देवयानेराषधीषु प्रतितिष्ठा wae: ये- षामीशे १॥ पशपतिः wat चतुष्यदामुत च॑ fret निष्क ते यं afd भागमेतु रायस्पोषाय यज॑मानस्य सन्तु ये बध्यमानमनुबध्यमाना अभ्येक्षन्त मन॑सा चश्रुषा अभ्निस्ता६ अगर प्रमुमेक्त देवः प्रजापतिः प्रजया संविदानः। अरण्याः पश्व विश्वरूपा विरूपाः सन्ता बहधेकरूपाः। वायुस्तार अगे प्रमुमेक्तु देवः जापतिः प्रजया संविदानः प्रमृष्चमानाः॥ २॥ `

सुवनस्य रेत गातुं धत्त यजमानाय देवाः उपा॑त शशमानं यदस्थाज्ीवं देवानामप्येतु पा्थः। नानौ प्राणो यजमानस्य पशुना यन्ना देवेभिः सह देवयानः, जीवं देवानामण्ठेतु पाथः सत्याः संन्तु यज॑मानस्य कामाः। यत्‌ पशुमोयुमकृताया वा पद्विरारते ्- भिम तस्मादेनसो विश्रन्मुष्चत्वश्डसः। शमितार उपेत यन्नं

देवेभिरन्वितं। पाशत्‌ पु प्रसुश्चत बन्धायन्न- पतिं aft. अदितिः पाशं प्रमुमोक्तेतं नम॑ः पशुभ्यः पशुपतये करोमि | अरातीयं तमधरं Baila य॑दि-

[काद ०९।अ ०४] बेदाथंप्रकार्े | RR

स्तस्मिन्‌ प्रतिम॒च्वामि पार | त्वाम्‌ ते दधिरे इव्यवा- हः तं क्तीरं सुत Alay | HT दषः तनु भृत्वा इव्या जातवेदा जुषस्व | जातवेदा वपया गच्छ देवान्‌ त्वर हि हाता प्रथमो बभू्ं | घृतेन त्वं ततुवौ wre स्वादारूत इविरदन्तु देवाः | खाहा देवे- भ्या देवेभ्यः खाहा 8

ईशे प्रमृच्चमाना यन्न त्वर पाडश ४॥

इति वैतिरीयसंहितायां ठतीयकाण्डे प्रथमप्रपा- TH चतुथाऽनुवाकः °

पदाश्चनं पथोः WHA RINT SAAR |

श्रथ चतुथं WAHT श्राख्नायन्ते। कल्पः | वरि शशाखया पुरात्‌ प्र्यच्चं॑पश्रसुपाकरोत्युपदेवान्दैवो- विः प्रजापतेजयमाना दति चैताग्धामुपस्युशन्निति'। प्रजापते- रित्यादिके चा AI प्रथमा “प्रजापतेजायमामाः प्रजा जाताश्च या दमाः aa प्रतिप्रवेदय चिकिला श्रनमन्यतां” इति चाः मरणाः इदानीं जायमानाः area: ys आताः ताः WaT: प्रजापतेरेव GHP: wa: aM प्रजापतये प्रति प्रत्येकं रसि गला प्रवेदय डे पा als SATA कथय प्रजापति-

RB तेत्तिरी यसंहिताभाष्ये। [का०६।प्र०र।ख ०७]

शिकिलान्‌ लदो्यां खगे प्राभि जामन्ननुमन्यतां अथय fara ‘wa aad aw Gwe सुतस्य मध्ये wave सुयजा यजाम जष्टं देवानामिदमस्त॒ ea” tf) डे पश्रुपते AA यस्मिन्दिने सुरतस्य मध्ये सम्यगमृष्टितस्य च्यातिष्टामेख्य कर्मणे मध्ये दमं पदं बभ्रामि श्रतस्तमनमन्यख | वयं सुयजा शोभनेन यज्ञेन यजाम ददं द्यं देवानां जष्टं प्रियमस्तु कश्यः श्रजानम्तः प्रति- ग्टहन्ति va इति पञ्च sar इति तत्रेयं प्रथमा “प्रजानन्तः मतिगटन्ति पुव प्राणमङ्गेभ्वः wires! gai यादि पथिभि- देवयानेरोषधौषु प्रतितिष्ठा शरोर” इति डे पथे Gaga: त्वदीयं Sara जानन्तः WE: परि लदौयावयवेभ्य ऊध्व च्रा- चरन्ते ते त्वदौयं प्राण प्रतिग्टजन्ति, श्रस्माकमधोनोऽयमिति खौी- करुवन्ति। लं तु देवाः येषु पथिषु यान्ति तैः पथिभिः खगे arte प्राणरूपेण ai गला श्रवश्िठैः शरोरावयवैरोषधीषु प्रतितिष्ट पुरोडाशादिवद्ध विभषेत्यथः। we fete “येषामोे पशुपतिः पश्एनां चतुष्यदामृत दविपदां नि क्रीताऽयं यज्ञियं भागमेतु राय स्याषाय यजमामस्य सन्त्‌" दति award रुद्रो दिपदां चतु- zt येषां agai खामिलेन ata तेषां पश्रूलां मध्य खामिनः सकाशाद स्माभिर्निष््री तोऽयं aaa भागमेतु भागलं प्ाभ्रोत | SHAT रायस्पोषा; WATTS: सन्त। श्रथ तीया | “2 बध्यमानमनुबध्यमाना Wee मनसा WaT श्रिता wa प्रमृमोक्र देवः प्रजापतिः प्रजया संविदानः” दति we पशोः पिद्रमादम्गरटसगग्धसयुश्यरूपा ये पशव एतदोबलेडेन सखयमवि

[शा'ईप्रण ९०४] बेदाथंप्रकाश्चे। रष

बध्यमागमेनं पष्रममुबध्यमानाः सन्ता मनसा चवा चाभितः tea तान्‌ wefan प्रकषण माचयतु ततः प्रजापतिरेव खकौयया प्रजया संविदान Baal गतस्ताम्‌ WT मोचयतु # श्रय चतुर्थो “य श्रारखाः पश्वा fageut विरूपाः सन्ता ay- धैकरूपाः। वायुस्ता£ श्रये AAA देवः प्रजापतिः प्रजया संवि- दानः” sf जातिभेरेर्विशचरूपाः वणेभेदेनाखनोचलादिमेदेख बहधा विविधरूपाः सन्तोऽपि पश्एलेनेकरूपाः। गेषं पुव॑वत्‌। श्रथ पञ्चमो “प्रमृञ्चमाना भुवन रेता गातुं WA यजमानाय देवाः उपारत Wart यद स्थाशणोवं देवागामण्येतु पाथः” ca डे देवा भुवनस्य रेतः यागदारेणोत्पज्निेतुमिमं पशं प्रमुञ्चमागाः प्रकर्षेण प्राणं माटपिजादिन्या aye Breen यजमानस् गातुं धन्त UNS HAA धन्त उपारतं उपाकरणक्रियया संस्कतं चथ मानं इवि देवेषु व्याप्रियमाणं यदसखाद्यदङ्गजातमस्िन्‌ पशा खितं तत्‌ पाथोऽन्नं तला देवामां Haag जीवनाथेमुपाकरोतु | श्रपिशब्टात्‌ यजमामस्व स्वगे ददालिति गम्यते। कल्पः। नाना प्राणो यजमानस्य पद्ने्यध्वयजेपति' दति पारस्तु “नाना प्राणे यजमानस्य WAT यशो देवेभिः सडह देवयानः | Wa देवानाम त॒ पाथः सत्याः ay यजमानस्य कामाः” इति यजमानस्य प्राणः प्रमा VE नाना प्रथक्‌ भवतु | च्रयमनृष्टोयमानो यज्ञो वेभिदे वमन्गीलेः पश्ररप्राणेः सद देवयानो भवतु इविरशुकेतं देवान्‌ प्रति गच्छतु पायः werd देवानां जीवमप्येतु जोवनदेतुलं प्राज्नातु तेम यजमानस्य कामाः सत्याः सन्तु 1

शद तेतिरीयसीहिताभ्ये। [का०द।प्र०१।अ०४]

we) यत्‌ पश्टमाधमहतेति waar serie इति पा- oo) “यत्‌ परमायमशलोरेा वा पद्विरारते। अ्रभ्निमा तसाद जो विश्वान्‌ qyaywe:” दति we पदमारण्बेखायां मायं द्ःखरेतकशम्द मङ्ुदत अथवा यतसखूत खाख्यमाभेः पादेर्ररा- wafa तच aca fra तस्मादेनसाऽभ्रिमां मोचयतु | कि- चान्येनापि बन्धनादुपद्रवेश यद्यदा fae तस्मात्‌ सर्वख्ञा- TWAT मां मेाचयतु Her 'शनितार उपेतनेति वपाञ्पणीर्भ्या बष्एसुपेताऽष्वयं्यजमानसख' इति पाठस्तु “शमितार उपेतष as रेवेभिरिष्वितं। oa at wea बन्धाद्यश्चपतिं परिः" tfai डे ्रमितारोा faware कतार देवा देवेभमिरिनितं ` Saad यश्चमुपेतन प्राभ्रुत। प्रवतयतेत्यथः। टमं पदं ate न्धमरज्वाः UH TATA Maly बन्धनजन्यादषात्‌ परि सश्चत WaT HAUT वपाख्पणदे तुभ्यं काष्टनि- मिंताग्वां एकश्एूलाभ्यां यक्त emt शामित्रदेशं समागच्छतः। कल्पः. "पथाः पाशं प्रसुञ्च्यदितिः ww प्रमुमोक्तेतम्‌' cat पाटस्त॒ “श्रदितिः पाशं प्रञ्चमाक्ततं भमः ase: IR करामि" tf अ्रदितिः एथिवो पशारेतत्पाग्रं प्रमुञ्चतु शरदश्च GI: Wud मदपराधनिद्त्यथे नगमसकरेामि | कल्यः | “यद्यभिचरेदरातोयम्‌ तमधरं शफेमि थं दिश्नस्तस्मिन्‌ प्रतिः मुञ्चामि wate तया क्तं ery स्तम्भं वरापिदध्यास्‌' दति weg) “श्ररातोयम्तमधरं हृणोमि यं fewafer प्रतिसु- आमि पाश्रम्‌" इति यः वद्षोऽस्माकमरातिलं wafer

[क्षी o8 To’ |e 8] वेदाथ ORT i Re

च्छति तमधरं मन्तोऽवरं करामि। afezritaciad भे-

च्छति तथापि कालान्तरे amare वयमिदा्नो तं few. afer ced पाश्मिमं प्रतिमुञ्चामि अनया र्रगथा तं बभ्रामोत्य्थैः। wen! “लाम्‌ ते दधिरे इव्यवारमिति स्वे वपामभिजदामि' शति। weg “लाम ते दधिरे waarey प्तं कत्तारमृत यश्जियञ्च we दः सतनृहि wary यया जातवेदो Bre” इति हे श्रप्र देवेभिरिन्ितमिति garw ये VTE at दधिरे वामेव का्यैकरव्ेन निसितवन्तः। कीदृशं at द्यवा Saray प्रति दविषो वेढार | रतं क्रं wea हविः पक gad रपि यञ्चियं amare’ | डे जातवेदः fe care TAT. दृ ढश्ररीरो गत्वा सदशः सोत्छाहः, अरय तस्मात्‌ कारणात्‌ wen wae हवींषि वेदं प्रौतियुक्षा भव कर्प: जातवेदो वपया wee देवानिति वषट्ते Bar इति पारस्त॒ “जातवेदो वपया गच्छ देवाम्‌ fe हाता प्रथमे बन्धय चुतेन लं तनु- वा aaa aremay waceq दवाः” इति हे जातवेदः वपया we Saray गच्छ हि यस्माच पथमे हेता बिथ मनुय Wa: पू्वेभावो बबिथ तस्मात्‌ लव gaa देवानां aT ते देवाः खाहाकारेण खमपिंतमिदं ₹विभ॑कयन्तु। we: | “साहा tha इति qa aftay war दति Sha खाद्े्युत्तर ` परिवप्यं war दति se “खाहा far देवेभ्यः wren” दति ये देवाः परस्तात्‌ खाहाकारास्तभ्य TEATS] बपा-

हेमात्‌ पूरवे Sree मख्य हम वपाहमाङ्गलान्‌ ४2

R तेत्तिरीयसंडितप्भ्ये। [का०६।प०१।यअ ०९]

aaa येतु देवा उपरिष्टात्‌ खाहाकारास्तेभ्या वधादूष्वमिद माच्च तमस्तु वपाया उभयपा्रखितानां खादाकारेण वपासामोख- विच्छेद मन्दिति खाहाकारस्य पुरस्तादुपरिषटा प्रथोमः। श्च विनियोागसंयदः। प्रजापतिरिति दाग्ां सखादुपाकरणं पथाः! प्रजा पञ्च जत्य नानातन्रयने जपेत्‌ , यत्यश्खेतहामः खाच्छमिता गच्छतः WW श््वयुयजमाने Sale पाश प्रमोचनम्‌ श्ररा टक्तादिषु saa लां जाति वपोपरि। या वपाडङतिरेतस्याः ere दत्यभितेा ङतिः श्रनवाके चतुथऽखिन्‌ मन्त्राः Gren विता: अन मोर्मांण नवमाध्यायख ठतीयपादे चिन्तितम्‌ West पाशं पाशान्‌ इयाः पश्चारेकेा मन्लाऽयवा इय waa दइ यले किं दयेकष्याडाऽथवा इयोः एकेनैव शताथलादेकेा मन्वस्तदापि श्रविकारेण बहृथे एकाथासमवायतः | भाहृततवादु भावद्यावेकाथाऽच विवक्तया बहथाऽयूहनीयोऽच इयोः शकतेरकघितः व्योतिशेमेऽग्रीषोमोयपशावेकवचनान्तब वचनान्त दा पाश्च wat भिन्नयोः शाखयोाराच्नाता। श्वदितिः पाशं waaay THAI WMI प्रमुमेक्रेतानित्यपरच। ताबुभो TITRA पेतायां विकृते चोादकेनातिदि। सा faafataareraat

[का०३।प्०१।यअ ०९] बेदाणा) Re

ye ऋेतमालमेतं ARE छनष्ठमपाञ्धेवधोनाच्च खन्धावखकामः' fai तपरकेनेव HME चरि तायलाल इयारतिरे गत्याः पशः | Tafa प्रया WHAT ASTI ABT शक्रः | ्तावेकस्मिन्‌ पञ्चावखमवेलाथेतया Tere विरुतावनुदनोथ- algae. पचः ताद्‌ गबहवचनेपेतत्वारेव मनग्लोऽपसावसम- FAT: प्रतो भवति, एकवचभान्तस्ठ॒ मन्तः Wal समबेताथत्नात विहृतावतिदिश्छतां दिवचनान्तत्वेनाहनमोय इति पशान्तर अटतो विद्यमानयोरुभयोा्न्यारविंहृतावतिरेशष्छ वारयि are लादेकमन्तपचखावा रलेनोपन्यस्तेः उभावपि पकावनुपदकरा मन्तरदयातिरेपक्ते त॒ एकवचमाम्तः प्रतो समवेता्थैतया fau- तावृहनीयः | बडवचनान्तो यथावद्धितएटव पटनोय दति पृवं- पचः। लेके वेदे. वा बडवचनख दयारथयारक्कप्शक्तिलात्‌ दि- वचनान्ततया सेाऽणूदनोय दति Weta it

तचैवान्यचिन्तितं | अ०१।

SANTA वा मन्तो बया सङ्गतत्वतः। उत्को विकल्येाऽस गुणे तन्याप्यकश्पमा

योऽयं पूवेचोदाइता बड वचनान्तः WMA: तस्व प्रकरणा- दुत्कषा बहपाशयुक्रेषु प्रुगणेषु कर्तव्यः कुतः, Uae पञ्च we तच्यानन्ितल्ादिति चेत्‌ नासावुक्रष्टव्यः, किन्तेकवचना- नेन WAU ay विकर्पनोयः। नदि पाशं afer प्रधानर्सया- श्ानन्ितलमेस्ि प्रातिपदिकविभक्थः प्रातिपदिकं प्रधानं, धमिवाचकलात्‌ विभक्तिश्च कर्मलकरणलादिधमवाचकलास्‌

as Ahrctrdferras, [का०६।६०६।७ ०१

wert तथा विभद्धिवचन याविभक्तेः कमरिक्षारकवाचिलात्‌ प्राधान्यं। क्नस्य कारकगतस्ह्याभिधायिलात्‌ ses कथा सि वडवखनान्े पाशश्ब्टे प्रातिपदिकं कर्मकारविभकि्ेकस्मिर्जपि था सङ्गच्छेते गण्ण्डते तु बहुवचने लकणाटत्तिः कश्यनौया | याश्रावयवगतं THe लच्यत इति, तस्मात्‌ गृणन्तं वचममाच्र- WY SAU HVS प्रकरणपाठा बाधनौयः। किन्तु भ्रधा- नानृसारे मन्त याः समानबललात्‌ विकश्पः कर्तव्यः |

* इति सायनाखयंविरचिते माधवीय बेरार्थप्रकारे छष्णयजजः- संडिताभाये ठतीयकाण्डे अथमप्रपाठक्रे चतु याऽमुवाकः. ०॥

PEE Ce

“area वे पशवस्तेषा रद्रोऽधिपतिर्यदेताभ्या- मुपाकरेाति ताभ्यामेषैनं प्रतिपरोच्यालंभत आत्मने नौ- ART दाभ्यामपाकरेाति दिपाद्जमानः प्रतिष्ठित्या उपारत्य प्च जुहाति पाङ्खाः पशवः पश्र नेवावंरन्धे त्यये वा एष नीयते यत्‌ पशुस्तं यद॑न्वारभेत प्रमायु- AT यजमानः ATA प्राणा यजमानस्य पशुनेत्याह QS Wel

यत्‌ पश्चुमायुमरूतेति जरेति शन्तये शमितार उपेतः नेत्थाइ यथ्रायजुरेषेतदपायां वा - जाहियमाणया-

[का०द।१.१।अ०५] बेदार्थप्रकारे। | at

मम्र्मधोषकतामति त्वाम॒ते ईधिरे इव्यवाहमिति वपा- मभिजुरेत्यभेरेव मेषमर्वरन्धेऽथ शृतत्वाय पुरस्तात्‌ खवाहारूतथो वा wal देवा उपरिष्टात्‌ स्वाहाङृत- येऽन्ये स्वाहा देवेभ्य देवेभ्यः स्वाहेत्यभिते वपां हति तानेवेभयान्‌ प्रोणाति

Sree अभित वपां पश्च ५।

दूति नैत्तिरोयसंदिताथां ठृतोयकाण्डे प्रथमप्रपा- SH पथ्चमेऽनुवाकः ॥*॥

चतु ये विता Fer: पश्ूपाकरणादिगाः।

चरथ पञ्चमे तेषां मन्लाणं ब्राह्मणमभिधीयते। तचादावुः पाकंरणं विध्न श्राजापत्या वे पश्रवसेषा श्द्रोऽपिपतियैर- तान्वासुपाकरोाति anata प्रतिपरोच्यालभत wma ना- मखाय” दति प्रजापतिः पशूनां जनकः, afre सद्र श्ब्याभि- GTS WAN, ्रतस्तद्भयप्रतिपादकाभ्धां श्रजापतेजीयमानाः, इम पश्ररम्‌" इत्येताभ्यां मन्ताग्यासुपाङ्कयात्‌। तथा सति anat दवाभ्यां प्रतिप्राद्यायं पश्टुरालबवान्‌ भवति ae कथनं खक सानपराधलाय भवति मन्लदिलं प्रशसति! 'दग्यासुपाकराति द्विपाद्यजमानः परिहिते" दति उपाकरणादूभ्पै genre Ti: पश्चमनणेहामं fart) “sure पञ्च ऊष्ाति

ईश्‌ तेतिरीयसंडिताभाशे [ATR [Toy oy |

OTT: पशवः पद्एुनेवावरन्धे" इति। TRAY पारेषु TE सद्यायागात्‌ पश्यूलां as सं्चपनाय पदएनयगकालेऽध्व्थी- VAAN नानाशब्दस्य तात्पये दर्भयति “श्डल्यवे वा एष नोयते यत्‌ प्रस्तं यदग्ारभेत प्रमायुका यजमानः स्यान्नाना प्राणे यजमानस्य waare wae” इति | पणाः year wa- TWAS | व्यादत्तिवाचकसय aT प्रयोगा यज- मानप्राणस्य नियमाणत्वात्‌ पशाव्याटृत्त्ये भवति! संज्पत्ामं fa- wal “यत्‌ पश्टमादूमङृतेति शाति शान्धे” दति WERT सुश्च विव्यनया मनग््रगतप्रार्थनया पापस्य शान्तिभेवति। अध्यय - यजमानयेोवंपाञ्रपणीव्यवधानेन पश्ररप्राभिमन्तस्य werd यति “शमितार उपेतनेत्याष qaragtaaq” दति। ae पयसो मन्तः पादबद्धलादू गेव तथापि यज्ञवंदाश्नातलात्‌ कमेण विनियोच्यमानलादा यजुरित्युच्यते वपाया उपरि हेमं विधत्ते, “वपायां वा श्राहियमाणयामग्रेभेपापक्रामति लासुते दधिरे ₹व्यवाहमिति वपामभिजहेव्यग्रेरेव मेधमवरन्धेऽथो श्टतलाय? इति। यदा वपा हेतुमादियते तदानोमदनेः सकाशात्‌ यज्चा- ऽपक्रामति ae यन्ञस्यानेन शेमेनापक्रमणं निवारितं भवति | अत एव मन्ते द्धिर दति प्रयुज्यते अत्रिं awe धारकं छत- वन्त॒ cam भवति faq sad कन्तारमिति विशेषितलादयं Bar वपायाः पक्रवाय सम्पद्यते परिवप्यहामे fara “परस्तात्‌ स्वाहाकृतयो वा wal देवा उपरिष्टात्‌ खारारतयो- ऽन्ये खाहा देवेभ्यो देवेभ्यः खाेल्यभिते sat wef तानेषेा-

[का०द।प०१।अ०द्‌] वेदाचप्रकाशे | RR

भयान्‌ प्रीणति" xi) वपासामोप्यं arseat arerarcaa- धागाद्‌ बिभ्यतासुभयविधानां देवान्मं wa Sree मन्त योत्यासेन प्रयोग. इत्यथः

इति सायनाचायविरदिते माधवीये बेदायेप्रकाशे ष्णयजः- सहिताभाय्ये SAGAS प्रथमप्रपाठके पञ्चमोऽनुवाकः ०॥

या वा ्रयथादेवतं यन्नमुंपचरत्या देवताभ्यो दृष्यते पापीयान्‌ भवति या यथादेवतं देवताभ्य आदं च्यते वसीयान्‌ भवत्याप्रेययचीग्मोंधमभिगटभेद्‌ वैष्णव्या ₹विधान॑मानेग्या सुतौ वायव्या वायव्धा- न्येन्द्रिया सदा यथादेवतमेव यच्नमुपचरति ठेव- तभ्य डंश्यते वसीयान्‌ भवति युनच्धि ते viet ज्योतिषा सह युनञ्मि वायुमन्तरि श्ण १॥

ते सह युनच्मिं वाच aay तेः युनज्मि frat fara: ख्यस्य ते। afaean Mat छन्द उपाःशाः पाचमसि सेमं देवता Fer बन्दाऽन्तयी- मस्य USAMA देवता जग॑ती चन्द इनद्रवायुवेः पाचमसि इडस्पतिर्दृवताऽनृषटुप्‌ eat मिचावरणयाः

४8 तैतियीयसंडिताभाये। [काण्डप्र०१।अ.६]

पाच॑मस्यञ्िनौ देवता पद्किग्डन्दाऽश्िनेः पाचमसि खया देवता THAT २॥

ae: शक्रस्य पाच॑मसि चन्द्रमा देवता सताद- इती छन्दा मन्थिनः पाच॑मसि विश्वेदेवा देवते- ष्णा छन्द शआ्राग्रयशस्य पाचमसीन्द्रा देवता ककु- च्छन्द VATA पाचमसि एथिवी देवता विराट्‌ द- न्दे भवस्य पाचमसि ३॥

अन्तरि घेण हती चय॑स्तिःशचच

इति क्ैत्तिरोयसंडितायां दृतीयकाण्डे प्रथमप्रपा- SH षष्ठोऽनुवाकः ॥०॥

पुवैनुवाकमन्ाणं पञ्चमे ब्राह्मणं भुतं |

चरथ षषठेऽभिमशनविधया न्तविशेषाञ्च केविदान्नायन्ते | तच सुत्यादिना aman श्रभिमशरनं विधत्ते। “at वा श्रयथादेवतं यश्नमुपचरत्या देवताग्धो saa पापोयान्‌ भति St यथादेवतं देवताभ्व wesw वसीयान्‌ waa ऽजओोभममिग्टगेद्‌ वैष्णव्या दविधीानमाप्ेष्या सुक वाययया वाय- व्याैद्धिया सदा यथादेवतमेव यन्नमृपचरति देवताभ्य श्रा- दश्यते वसीयान्‌ भवति" afar शआराप्नीप्रहविधनादीनां भव्ये चस्य या देवता तां रेवतामभिक्रम्य तस्योपचारे सति देवताग्धा-

[का०३।प्०१।अ ०६] बेदायप्रकाशे | |ॐ Re

ateua दरिद्रश्च भवति, श्रतसन्तदेवताप्रतिपादकमन््ेरेव तस्या- strana सति मोाक्रदोषो भवति तांश्च मन्विशेषामापस्छम्ब उदा- जार | "महाराओ ब्धान गयेत्याग्मोभमभिग्टशतोदं विष्युविंचकम दृति इविधौानमग्न sarge पि पवस दति सुच श्रा वायो शष aT दरति वायव्यान्याद्या ये श्रभ्निमिन्धत इति खद इति तेषु चलारो मन्ता प्रथमकाण्ड Vata व्याख्याताञ्च। wel ये शि मिति मन्त्रस्तु ब्राह्मणन्ये दितोयकाष्डस्य चतुथेप्रपाठकं षास श्र्रएः' [त्रा ° २।४।५] इत्यसिन्ननुवाके श्राकञास्यमानलात्‌ aaa gered) aa ‘gia ते एथिवीं afar weft दकिएस्य विधान स्याधस्तात्‌ sarc द्रोएकलश्न सद भापविख gaia. वायुमन्तरिेण ते weave ₹विधानस्यापरिष्टाननोड श्राधवनोयं STS. वाचः सड FAW Tier MYC पृतभ्टतम्‌' इति श्र सर्वच युनञ्कीति पदममुवतेते हे द्रोणएकलश ते तव WaT wat एरथिवीं व्योतिषाऽग्निना seater स्थाने युनज्छि सादयामि हे श्राधवनगेय ते Gerd वायुं तदाधारेणान्तरिचेण सदहासिन्‌ खाने युनज्ि। उच्यते नानाविधे मन्तः प्रतिपाद्यते इति ger को वाक्‌। हे पूतश्छत्‌ तव ख्पश्वतां वाचं BAU द्यलोकस्येन welfare, स्थाने safer कल्यः। orien frat विष्चः खय ते' दति। we सन्ना श्रमिमन्वयते। generated याः aa ता fare: परस्यरसन्पकरहिता यथा भवन्ति तथा यस्य तव प्रकाशेन परीच्छ युनज्छि। कल्यः “थेतानि वाययान्य-

framafueat मायौ इन्द उपांशाः पातरमसोति दभमिदश्' FE 2

तेत्तियीयसंश्िताभाष्ये। [का ०३।प्०१।अ०६]

efi & ऊध्यपाज श्र्निदेवता at wag गायत्रो ढन्द- शां रक्षतु | त्वसुर्पां ग्एनामकस्य सामरसय्रदणस्य पा्रमसि एव AMY नवसु मन्तेषु याच्यं तेषां wsqi “सामे देवता freq इन्देाऽन्तयोमस्य पाचमसीन्धो देवता जगतौ इन्द इन्र agar, पाचमसि हृस्पतिदेवताऽनुषटुप्‌ न्दो . भिचावरुण्यो; पाचमस्यश्िनेा देवता पङ्किग्ढन्दाऽश्विनाः पाचमसि war श्वता हृतो कन्दः wae पाचमसि चन्रमा देवता सताहटहती न्दो मन्थिनः पाचमसि विश्वेदेवा दवतोष्णिदा कन्द oe GUY पाचमसीन््रो देवता कक्‌ च्छ न्र्‌ उक्थानां पाच्रमसि परथिवी देवता facie, इन्दा yaw पामि" दति इन्रवायवोरित्या- दिभिरदेवतावाचकैः शब्दे लदीयं सोमरसहणमुपलच्छते *श्रागरव- णादिषु डे स्धालीति सम्बोधनोयं | शस्तवाचकेनेक्थानाभितिशव्देन त्तच्छ स्तसम्बन्धि सामरसग्रदृणएमुपल च्यते | श्रसिनननुवाके परोक्ता सवं WT इदे ला मनसे लेत्यनवाकात्‌ पागेव द्रष्टव्याः श्र विनियोागसंयदः।

MHI नयेतोदं विष्णरित्येव वैष्णवी |

अग्र arate चाग्रेयो श्रा वाया दति वायवो

आचा चे share खाद्यनञ््ीति विभिः waa

साद्यन्ते द्रोएकल शाधवनोयो TAT

यनति Haw कुयात्‌ सवनीयसुवसखचां।

* साय्रयणादिषिव्यारभ्य wea cag: पाठ

§ MUTT aha ञ्जमपरतितल्वादित्यनुमौयते |

[का०३ प०१।अ ०९] वदायचेप्रकारे | ge

श्रध्िरित्यादिदशभियेदपाजाणि संस्यगेत्‌ वष्टाऽनुवाक संप्रोका मन्ता एकोनविंशतिः श्रथ wate) दतोयाध्यायस्य दितोयपादे चिन्तितम्‌ woz श्राग्रेव्याग्रौभ्रमित्यभ्मिद वताका शचाऽखिलाः। उपस्थाने TAHA: प्रकृता एव ता उत साधारण्येन Weare: सवाभिस्तद्पखितिः | | विशेषविधिसद्घाक्या प्रङताभिरितीय्यताम्‌ ज्योतिषटेमे भूयते श्ाप्रव्ाद्नोधरमुपतिष्ठते' इति aay मामकस्य मण्डपस्य que तद्या कयाचिदहाश्तयौगत- याग्निरेवतया सम्बन्धिन्या कर्तव्यं श्रभि्देवता यस्या we: साग्रे योति साधारणेाक्राटरग्िेषस्याप्रतोतेरितिचेत्‌। मेवं करतु प्रकरण- पठितानामाग्मेवीमाग्टचां कठुप्रयुक्रव्यापारसाधनल्वं प्रकरण्णदेवाव- गतं। Bisa व्यापार दति विशेष्बुभुतायामाग्नीपोपशखानरूपेऽ- यमिति बेचधयन्नयं विधिर्विशेवभाजं सङ्कामयतीति लाघवम्‌ श्प्रकतानां तु कतुम्रयुक्रवयापारसाधनलं तद्मापारविश्षश्चल्युभयं बध्यत दति area तस्मात्‌ प्रकताभिराग्रेयीभिसूद्पस्थानं | एव- मन्दा war Tuan दविधानमित्यज सदोादविधाननामकयोर्म- Waa wares वेष्णवीनां प्रयोग इति द्रषटयम्‌।

दृति सायनाचायंविरचिते माधवीये बेदारथप्रकाशरे छृष्णयजः- सदिताभायये START प्रथमप्रपाठके षष्ठाऽनुवाकः °॥

ac तेत्िरीयसंहिताभस्ये। [का०३।प०१।अ ०७]

LEM वा ्रध्वयुर्यजमानस्येषटगः we वे पवा ह्यत आसन्यान्मा मन्त्रात्‌ पाहि कस्याशिद्भि- शस्या इति पुरा प्रातरनुवाकाच्हयाद्‌ात्मन रव तद्‌ध्वयुंः पुरस्ताच्छमै AMAT संवेशाय त्वोप- वेशाय त्वा गायचियाच्विष्टुमा जग॑त्या अभिभृत्ये स्वाहा प्राणापानौ AATAT पातं प्राणापानौ मा मा- हासिष्टं देवतासु वा रते WATT ATT: १॥

व्यायच्छन्ते येषा सम॑ समृच्छते संवेशयं त्वो- पवेशाय त्वेत्याह Heeixfa वै संवेश उपवेशग्छन्द- भिरेवास्य छन्दारसि oF प्रेतिवन्त्याज्ानि भवन्त्य- भिजित्थे मरत्वतीः प्रतिपदा विजित्या उमे दंदद्रथ- न्तरे भवत इयं वाव रंयन्तरमतै बुदद्‌भ्यामेवैनम- AAT वाव रं यन्तर शो बहदं ाशरादेवैन॑मन्त-

Ufa Ba we वाव tant भ॑विष्यदहत्‌ भताचैवैनं भविष्यत- आन्तरं ति परिमितं वाव रथन्तरमपरिमित बडइत्- रि मिताच्ेवैनमपरिमिताचान्तरे ति . विश्रामिचजम- ait वसिंठेनास्परथताः रतज्जनमरदमिरविंहव्यमपश्यत्‌ तेन वै वसिंष्टसयेन्दरियं वीर्यमङ्क afewex शस्य-

[का०द।प्र०१।अ ००] वेदाथंप्रकाे। Re

a इन्द्रियमेव तद्दीये' यज॑माना भाठंव्यस्य TR यस्य भूयास यन्नक्रतव इत्याहुः देवता इङ्क इति य- चभ्ष्टामः ATH: परस्तात्‌ स्याद्कर््ं कुर्वीत्‌ ATA: स्यादतिराकं कुर्वत यन्नक्रतुभिरेवास्यं देवता we वसीयान्‌ भवति

प्राणापानयभतं -टेङगेऽ्टाविरशतिख

इति वैत्निरीयसंडितायां ater प्रथमप्रपा- टके सत्तमेाऽनुवाकः °

श्राग्रीभस्यभ्रनाद्यथमग्ताः TS STAT: |

श्रथ सक्नमे परस्यरमात्छ्येण wena: afyata- तिकः प्रयोगे awa! aural तावदेकं मित्यप्रयागं fara | ‘<a वा श्रष्वर्युयजमानखेष्टगेः खल वे पुवः सोयत श्रास- a मन्त्रात्‌ पाहि का्िदभिस्छा दति पुरा प्रातरनृवाकात्‌ घुयादात्मन एव तद्वयः पुरस्ता च्छमं MAT” दति दष्टं कामं च्छति प्रमादाखस्यादिना विनाशयतीतिष्टगेः। श्र्वयं- यजमानस्येष्टगा वे यागविधानेषु प्रमादादेनिंवारयितुमशक्यलात | तादृ थोऽभ्वयरष्ट येन्ञविनाशेन sf गच्छता यजमानात्‌ पवः Wai खयं प्रथमत एव विनश्चति। ae विनाशस्य परिहाराय

ge तेतिरीवसंहिताभ्ये। [का०३।प्०१।अ ०]

श्रासन्यादित्यादिमन्लेण दादसम्बन्धिनः प्रातरनुवाकपाठात्‌ पुराऽय- मध्वयु राग्मोभे जयात्‌ | तेन हामेनाध्वरयुरात्माथे प्रथमं शम न- ~ + NV ~

हाते सुखं बभ्राति। तख asa सम्पद्यते। HATTA श्रासन्यात्‌ वैरिणामास्येभवात्‌ मन्लादभिचाररूपात्‌ मां पाहि za मां पालय. तथा कस्या्चिदभिशस्याः सवेस्मादष्यपवा- १.१ ~ e & ०६ @

दात्‌ मां afte इति मात्छयण सामयागं gaat दयोयजमा- नयोारासन्यमन्ल्स्थाने मन्लान्तराणि पञ्च दशेयति “स्वे्ाय ला- baa गायत्रियास्विष्टमे afar | LN पवेशाय त्वा BAT जगत्या ्रभिश्छत्य खहा प्राणापाना WAT पातं प्राणापाना मा मादहासिष्टम्‌" इति सवेश: शयनं उपवेश श्रासनं मम ferme तदुभयसिद्य्थे, गाय्ाभिश्तय

गायचौकर्टक्पी ्भिभवाथे ~ 6 Raa देश्रग्रे at प्रति खाङतमिदमस्तु। गायच्ाद्तिपदादृ्धं

गायञ्यादूतिपदादूद्ध Brey खाहा दृति पदद्यस्यानुषङ्गः | कष्टम इति पदस्य सवेायेत्यादिः पुवीनुषङ्ग t afr खाख्तयुत्तरानुषङ्गः। जगत्या दरति yew संवेश्रायेत्यादिः पुवीनु- ay: | एवमेते चया मन्ता; ₹े प्राशापापाना wal: सकाशात्‌ मां पातं साऽयं चतुथा मन्तः हे प्राणापाना मां कदाचिदपि aretfad मा परित्यजतं। asd पञ्चमा मन्तः waraa खादेत्यनषज्यते। एतेषां मन्ताणां ब्राह्मणमुच्यते “देवतासु वा एते प्राणपानयोायायच्छन्ते येषा सामः सग्टच्छ ते सवेशाय वेप- वेशाय वेत्याह कन्दा सि वे सवेश उपवेशग्डन्दोभिरेवाख कन्दा- सि ze” दति। येषां यजमानानां Saar: asad are ay waa Wadd एते यजमाना; देवताविषये प्राणापान विषे

[(का.६।प०१।अ ०७] वेदार्थप्रकादे। st

ares विप्रतिपद्यन्ते एतते रेवतारिकं ममेवास्त॒॒ मान्यस्ेत्ये- को मन्यते. श्रपरेाऽपि तथेति विप्रतिपत्तिः wet विप्रतिपक्षो wat सवेशाय लैत्यारिभिः पञ्चभिर्मन्तेः प्रातरनुवाकात्‌ पुरानो Fea | तच विश्रग्मपूर्वकयोः श्रयमासनयोवाचकाभ्बां सवेभाप- वेध्शब्दाभ्यां तत्कारण्ण्डतानि गायश्यादिच्छ न्दास्यपलच्छन्ते। तथा सति यः सवे्ादिमन्तेजं डति ve यशे प्रदन्तेग्डन्दाभिः प्रतिस्य- द्विवन्नगतानि इन्दांसि विनाशितानि भवन्ति तते दैवतानां प्राणापानयो Urata ख्यं निर्पद्रवः सुखेन स्वेषटसुपवेषटचच सुभवति श्रथ मात्षयप्रन्तावष्वयुकतैवयान्यक्तोद्रातः कतय विग्रेषं विधन्त “प्रेतिवन्धाव्धानि भवन्यमिजित्ये aged: प्रति- पदो विजिता उमे हदद्रयन्भरे भवतः” इति i weet गतिः प्रतिः सा येव्वाश्यस्तोजेषु विद्यते तानि प्रेतिवन्ति, ताद्‌ शान्याच्यस्तेचाष्य- ब्रादभिरनटेयानि भवन्ति, तानि साभिजयाय wre मात्य निमित्तं विश्चाय frat “on arate frre दत्थादीन्या- व्यसोजाणि | मात्सर्थप्रललरूपे afar dat श्र धे वाजाः' इत्या लोन्याच्यस्तेजाणि aa गतिप्रकर्षवाचिनः प्रशब्दस्य विद्चमानलादे- तानि Riera गु ATMS THAT वे जनतीयामिन इयसिन्ननुवाके श्यो दै सरसुनुतः द्रति इयमा प्रततं संसव- अब्दाभिधेयं सामयागमुपक्रन्येवमाशातम्‌. “एतिवनधाञ्याभिवग्य- भिजिद्ये' [जा °] दति शआ्राभिसुख्येन गमनं एतिः सा येव्वाच्येः afe तन्येतिव॑भ्ति। aq श्रायारदो्यस्याग्टच्थागमनख्य प्र॑तीत- लात तदादौन्येतिवनधाञ्छानि, तान्येव निद्यप्रयोगे इवात्रापि

9

az ते्तिरीयसंडिवाभाष्ये। [का०३।प्०२।यअ ००]

विधोयन्ते इति चेत्‌. एवं afe वचमदयबलात्‌ प्रेतिवतामेति- ATES समुखयोाऽस्तु नार विकल्पः weiter | शरपुवभेदेन कार्य HATTA | ACTA या खच Whe ता मरलत्यः | प्रतिपद्यको Tea श्राञ्यस्सेचाणि याभिष्छम्पिः ताः प्रतिपदः उदात मरुलवत्य serena प्रतिपदो भवन्ति. तश्च विजयाय सम्पद्यते | Preeti wea हतसाम रथन्तरसाम वे्यभयमिष्छया विक- ख्यते, इह तु संसवे हृ्द्र थन्तरे ससुखिते ara) श्रथ तयाः खमुखितयोबं धा प्रशंसामाइह “इयं वाव रथन्तरमसे छृददा- भ्यामेवेनमन्तरेत्यद्च वाव रथन्तर शा हृरदयाश्ादेतैनमन्त- रेति श्वतं वाव रथन्तरं भविष्यद्‌ इत्‌ तावेनं भविग्यतशान्तरेति प्ररिभितं वाव रथन्तरमपरिमितं हदत्परिभितापैनमपरिमिता- शान्तरेति" इति हृषद्रयन्तरे श्लाकादिप्राभिेतुलात तद्र पेश र्यते | तदुभयं safe प्रयश्चानः wat Sanat एनं प्रति- स्पधिनमन्तरेति प्रच्युतङ्राति तथा वर्तमानदिनरूपेण भविव्य- दिनरूपेण ते wae, तथा सत्यद्याश्वात्‌ दिनदयारेनश्यावयति | तया तभविच्छ्रेयारूपेण सहला ताभ्यां अयेोभ्यामेनच्याव- अति। तथा परिमितापरिमितरूपाभ्यामपि अयेाभ्याच्यावयति | इत्य इयाः खवेशत्यादिना श्र कतेव्यमभिधाय Sri करव्यं यति “विश्रामिचजमदग्मी वसिष्टेनास्पधंता एतव्नमदभि- विंदव्यमपश्चत्‌ तेन वे वसरिष्टखेद्धियं tae यदिदव्य शस्यत रृद्धियमेव तदीये यजमाने ane ङ्क" दति। श्रा Al भद्रा इत्येतनित्यप्रयोगे वेशवदेवशरस्गतं at, तस्य खाने

[का०द।प्०१।अ ०७] वेदार्थं प्रकाणे | sy

ममाग्रे Ta feta aa छक्र मात्छयग्रसतः प्रयुश्जीत, तेन प्रतिसखभिन इद्धियसामथ्ये oe विनाशयति यथा जमदग्निः afe- हस्य वोये तदत्‌ एवग्टविज एकेकस्य कतवयविषमुक्का यजमानस्य केतेव्यविशेषं दथेयति “यस्य ग्यास यश्चक्रतव इत्याहः स- देवता aE दति यद्यद्निामः सामः परस्तात्‌ खाद्‌ कथ्यं कुर्वति wa: स्यादतिराचं क्वाति यज्चक्र तुभिरेवाख्छ देवता ae वसीयान्‌ भवति” इति देवतामुदिश्छ दविस्यागमात्र ay इ्लयु- अते श्ङ्गपाङ्गसदितः wa: कतः यश्चा age fa यन्नक्रतुः | विस्त्यागसामान्यस्य विद्यमानत्वात्‌ यज्ञोऽपि भवति शर्गापाङ्गविशेषसद्धावात्‌ mati भवति। यथा सृतटचः पनसट इति सामान्यविशेषाभ्यां निर्दि श्वते तदत्‌। इयाः ख्ध- मानयेोर्यजमानयोर्मध्ये यस्य॒ यश्चक्रतुरङ्गापाङ्गेश्धंयान्‌ भवतिं यजमानः प्रतिस्प्धिनेा देवान्‌ विनाशयति तते यदि प्रति- शधिने द्वादशरजोचयक्रोऽग्रि्टोमः परस्तादनुष्टानसमात्ता Te वध्रि भवे्लदानौमितरः पञ्चदशस्ताचयुक्रम॒क्च्य कुर्वोत यदि प्रतिस्पधिन उक्थः ar तदानोमितर एकानत्रिंशतसाच्र- युक्रमतिराचं gala एवं सति याभिः खकोययन्चक्रतुभिः मतिखधिने देवता विनाश्य खयं वसुमन्तमे भवति |

श्रच विनियोागमग्रहः |

आसन्येति पुरा हमः स्यात्‌ प्रातरनुवाकतः।

weal सुन्वतः सामस्वेशाङतिपश्चकम्‌ G2

es Afacuedfeanwa, [ategimeraes}

परजष्टयक्षान्याच्यानिं भरुतत्यगुपक्रमे हृद्र यन्तर विद्व्यश्च निमिनश्ततः जिच्छप्रयोगादेतावाम्‌ विशेषः स्पधेयाभवत्‌। अथ water दशमाध्यायख्छ षष्टे पारे चिन्तितम्‌ श्र ° WAU इयोारेकं TH यदा समुखितम्‌। एकं प्रकृतिवदिश्वजितौवान्यच चेतरत्‌ वचनादिश्रजित्येते साश्ौ साचयोदयाः | नेास्ि तत्‌ प्रष्ठ एव सादित्यं खात्‌ पुमर्विधेः इ्दमान्नायते। “संसवे Ga क्यात्‌. area उभे कुयात्‌. अभि- जिव्येकाह उभे दद्र थन्तरे gare’ इति किमच हद्रन्लरयो- रेकं ष्टस्ठतावितरदन्यस्हती श्यात्‌ किं वा समुखितसुभखं ve wafa संश्रयः। प्रहृतो इयोाविंकल्पितवात्‌ एकस्िन्‌ प्रयोम Tae yeaa au. तथा सत्यवशिष्टं साम सवेष्टविश्वजिन्यायेन स्ता चान्तरे प्रयोक्रव्यमिति पवः पचतः सादृम्बचनाभावेनाच विश्चजिदेषम्यात्‌ प्रृतिवदिकण्पे सति पुवे- विधानवेयश्यात्‌ समुचय इति राद्धान्तः,

दूति सायनाचायविरचिते माधवीये बेदाथप्रकाणे कष्णयज्ञ- संहिताभाय्ये ढतोयकाण्डे प्रथमप्रपाठके सक्तमाऽन॒वाकः Wel

[areaia ०१।अ ०८] वेदा्चप्रशान्चे | | ^

front: स्य देवश्रुत आयु तपयत प्राशं मे त- तर्पयतापानं मे तर्पयत व्यानं मे तर्पयत wat a यत श्रां मे तपयत मने मे तपयत वारं मे तर्पयता- सानं मे तपयता्गगनि मे तर्पयत प्रजां मे तर्पयत UAT मे तर्पयत खान्‌ मे तर्पयत गणान्‌ मे तर्पयत ware मा तपयत ATA मा १॥

गणा मे मा विढ्षन्नाषधयेा वै समस्य विशे विशः खल्‌ वे Ue: प्रदातेरीश्चरा Sox: सेभाऽवीं- दं वो मन॑सा सुजाता ऋतप्रजाता भग ददः स्याम TRU देवीर्वीरुधः संविदाना अर्मुमन्यता सव॑नाय सेममित्याहषधीभ्य wax खाये विशः ara देव- ताये निवीच्याभिवैणोति ये वं सामस्याभिषूयमा- स्य |

Maas: स्कन्दति इश्वर इन्द्रियं वीर्यं प्रजां पश्रन्‌ यजमानस्य निरहन्तोस्तममिमन्बयेता माऽस्का- TEE प्रजया सह रायस्पोषेशेन्दियं A वीर्य मा मिवधीरित्याशिषमेवेतामाशस्त इन्द्रियस्य वीर्यस्य प्रजाये पञ्चनामनिधाताय द्रख्स्कन्द एथिवीमन्‌ या-

तेत्तिरीयसंडिताभाव्ये। [कार।प्०६।अ०८]

frase यानिमनु यश्च पुवेः ठृतोयं योनिमन स्वर न्त द्रसं TSA सत्त हाचाः॥ ३॥ त्यत माभिषुयमीणस्य यञ्च दशं ८॥

इति वैत्तिरीयसंहितायां दृतोयकाण्डे प्रथमप्रपा- SH अष्टमाऽनुवाकः ॥*॥

विशेषविधयः rar. स्पध यक्षस्य सप्तमे

अ्रथाऽष्टमेऽनुवाके उपांश्रयहायस्याभिषवस्यापेचिता मन्त्राः STG! कल्पः उत्तरस्यां वतन्यां शेद्रचमसं वसतीवरौभि- chara नियाभ्यान्‌ यजमानं वाचयति नियाग्वा स्यः देवश्रुत" दति। afawa दविधोनस्योत्तरस्िन्‌ रथचक्रमागे वसतीवरोशब्दाभिधे- याभिरद्विरभिपूयंते डेट चमसस्तच्ाभिपूरणाय निग्राभ्वाभिधाख- इवानोयमानासु मन्तं वाचयत्‌ | तत्पाठस्त॒ “fran, रेव- ञ्जत wed तपयत प्राणं मे तपंयतापानं मे तपयत व्यानं मे तर्पयत waa तपयत Sd मे तपयत मने मे तर्पयत वाचं मे तपेयत श्रात्मानं मे तपेयताङ्गानि मे तपयत प्रजां मे तपेयत TI मे तपयत शान्‌ मे तपयत गणान्‌ मे तपयत सवंगणं मा तपयत तपयत मा गणा मे मा विदरषन्‌” दूति “हविश्रतीरिमा ara दति मन्त्रेण कुम्भे नितरां यहोतव्या श्रापो निग्राभ्या देवैः sera दूति Saga: श्राप यूयं तादृ शः ख, ता यूयं मदौयमायुसतये- यत एवं प्राणादिषु योज्यम्‌ श्रात्मानं जोवं RTH दस्तपादा-

[का०६।प्र०१।अग्द्‌] वेदाथंप्रकारे। 8

धवयवान्‌। गणान्‌ AAU | wine खवं पुषश्टत्यारिसमृहा यख मम तादृशं मां। किं बहना तपेयत मेत्युपसंहारः तरो- येन तपंणेन मदोया गणास्तृषादिरहिता भवन्तु पुवानुवाकेोक़्ा आशन्यादित्यादिका मन्त्रा इदे लेत्थनुवाकात्‌ Ts द्रष्टव्याः श्रयं franat: खेति मन््रस्तस्मादृष्वे द्रष्टयः। यदुक्तं डचकारेण धिषणे ate इत्यधिषवणएफलके wired वो मनसा सुजाता टति . राजानमेवाभिमद्य' दति तमिमं मग्र मवताये ares | “श्राषधयोा सोमस्य विशे विशः खल वै रान्न: प्रदातेारौशवरा te: सेमो- Slat A मनसा सुजाता खछतप्रजाता भग इटः स्याम TEU tater: संविदाना अनुमन्यता£ सवमाय Grafs Way खा विश्नः खाये gaara नियच्याभिषुशाति" इति यः सोमा राजा तस्योषधय एव विश्नः प्रजाख्ानोयाः, अरतणएव ता श्राषधिदूपा विजः राज्ञः प्रदातारीश्वराः सामं राजानमीोश्वर- aM दातु समथाः, सोमश्न्रदेवत्यः, तस्मारोषधोन्विषयेण- वोटधमित्यादिमन्लेण सोमाभिमन््णं युक्र तस्य मन्त्रस्याय- मयः दे सुजाताः सर्व॑जनोपकारिलेन शेभनजन्मानः, विशेषत WANA: यज्ञां प्रकर्वणात्पन्नाः, तादृश्या दे श्रोषधयः वा य॒भ्रान्‌ मनसा श्रवीटधं वधेयामः। वो awa भग दत्‌ भजन एव वयं ala, सवेदा युश्रद्वजनरूपे कर्मणि तिष्टामेव्यथेः। दवी- dfea: सोमवक्षौरूपा देव्यः इद्रेण संविदानाः एकमत्यं गताः सव नाय प्रातःसवनकर्मणे Tapert इल्येतन्मन्लपाठेनाषधि- eT सोमस या विर्‌ खकोयप्रजा या SET सोमस खकीय-

ec तेत्तिसोयसंडिताभाथे। [काण्दप्र०।अन्स््‌

देवता तस्याः प्रजाया देवताया सकाशात्‌ सोमं विशेषेण याचिला- ऽभिषुणेति wen grate श्रा मास्कानिति प्रथमञ्जत- मंग्मभिमनग््यते' इति तदिदं विधते “यो षे सेमख्याऽभिष्‌- SATS WAS: Baia Our इृडधियं ara परजां TIA यजमानस्य निरैन्ता समभिमन्त्रयेता माऽस्कान्सद् प्रजया VE राय- Vad मे वों मा निर्वधीरिल्याशिषमेवेतामाश्रासत दद्धि यख dhe प्रजायै पद्टूतामनिधीतायः इति अ्रधिषवणएफलकयो- ` रवस्ापय ग्रावभिरभिषूयमाणस्य सोम्य यः प्रथमोऽपएः लेशे watt पतति रथा यजमान खेद्धियादीैननि षेण विनाशयितुं समथः तसमात्‌ परिहारा at मास्कानित्यादिमन्तेश तमंश्रमभिमन्तरयेत तस Wawra | Vaart पतितांश लं प्रजया wrasse चह मां प््यासकान्‌ पनरागतेऽपि, तसात्‌ मरीयमिद्धियं वोधे मा fram मा विनाशयति श्रनेनाभिमन््णेन प्रजादीना- मविनाश्रायाशिषमेवाशास्ते! TEM BAAN! RCT दूति faye: इत्यभिमन्लयत इत्यनुवतेते। तमिमं we पठति ‘seme एयिवीमनु द्यामिमञ्च योनिमनु यञ्च पुवः दतीं यानिमनुसञ्चरन्तं द्रं Tee aH हाजा” इति। इषः सोमरसविन्दुः एथिवोमन्‌ wax एथिव्यां पतित Tay: दसः छतः सन्‌ स्थानजयेऽनुसञ्चरति Tas SACRA लोके तदेतदभिप्रेत्य सयते tt “अरनी प्राखाऽऽङतिः सम्यमादित्यमुपनिष्ते | श्रदित्याच्नायते sfeceta ततः प्रजाः" इति।

[ का०३।प् ०१।यअ ०८] वेदाथ प्रकाशे | ४९

योऽयम द्यामिल्यादिनाऽभिधीयते, च्ामिमञ्च योनिमनु श्रन्त- रिक्षरूपमिदं स्थानमनुसच्चरति। यञ्च vat सनिः एथिवोमनु चखन्देति पूवाक्रसयानविश्रेषः तमण्यनुसञ्चरति तोयं aft युलकरूपमादित्यस्वान मनसश्च रति। तमिमज्तिष खानेव्वमुसञ्चरम्त द्रसं जहामि, aver तमिव भादयामि। कुर हम दूति, तद्‌- Wai श्रन्‌ सप्त हावा दति यस्यां fafa xe: पतितः agfa- रिक्रशमयेोग्याः सप्त fair याः सन्ति ताखनक्रमेण seria यथाऽयं TUT डतः श्रादिव्यादिस्य(नच्रयेषु सञ्चरद्पकरेति तथा भावयामोत्यथः। एते away 'वाचर्ःतये पवख' इत्यसादन्‌- वाकात्‌ एव द्षटव्याः।

श्रच fafaarrdae: |

` नियाभ्यादि दषननम्तं निग्राभ्याग्रदणे सति। खामिनं . वाचयेव्छामं मन्येत वोटधम्‌॥ श्रामास्कानमिमर्व्या एदा faa मन्तयेत्‌। चार एते मन्त्राः ET लनुवाकके

दति सायनाचाय्विरचिते माघत्रोये वेदाथप्काभ BW Gera दतीयका ण्ड प्रथमप्रपाठके चरष्टमाऽन्‌वाकः el

४० तैत्तिसी यसंडिताभाष्ये। [का०द्‌।प्र०१।अ०९]

ये वै देवान्‌ देंवयशसेनार्पयति मन्‌ष्यान्‌ मनु- ष्ययशसेन दे वयशस्यैव देवेषु भवंति मनुष्ययशसी मनुष्येघ यान्‌ प्राचीन॑माग्रयणात्‌ BTA श्ङ्ञोयात्‌ तानुपाश्शु VHA ऊध्वारस्तानुपब्दिमिते द्‌ वानेव तदे वयशसे नापयति मनुष्यान्‌ मनुष्य यश- सेन॑देवयशस्यैव देवेषु भवति मनुष्ययशसी मन्‌- wate: प्रातःसवने पात्वस्मान्‌ वैश्वानरा मदना विश्वश्म्भुः। न॑ः पावके द्रविणं दधातु 11 १॥

आयुष्मन्तः ANAT: स्याम विश्वदेवा मरुत इन्द्र शअरस्मानस्मिन्‌ दितीये सवने जद्युः। swear प्रियमेषां वदन्तो वयं देवाना सुमतो स्याम इदं तीय सवनं कवोनामुतेन ये चमसमैरयन्त a सैगधन्वनाः सुवरानशानाः fates अभिवसींयो नयन्तु | अआयतनवतीवा अन्था आहं था इयन्त ऽनायतना अन्या या च्राधारव॑तोस्ता आ्रायत॑नवती- याः॥२॥ _

RAT अनायतना रन्रवायवमादायाधार- माधारथेदध्वरा यन्नाऽयम॑स्तु देवा ओषधीम्यः पशवे ना जनाय fara भूताय॑ध्वरेाऽसि पिन्वस धुत-

[का०३।प्र०२।खअ ०€ | बेदाचप्रकषाङे। ५६

वंहेव सामेति सम्या रव तदाहं तीरायत॑मवतीः करात्यायत॑नवान्‌ भवति शवं वेदाथ ावाणचि- वी एव धुतेन व्युनत्ति ते aA उपजीवनीये भवत उप- जीवनोयेा भवति ३॥

avd Ady A रुद्र भागो यं निरयाचथास्तं ¥ we faerie रायस्याषः सुवीयैर संवत्छरीणा खसतिं मनः Whar दायं व्यभजत्स नाभानेरदिष्टं ब्र- Waa वसन्तं निरभजत्स ्रागश्छत्साऽत्रवोत्‌ कथा मा निरभागिति त्वा निरभाक्षमित्यत्रवोदङ्गिरस दमे सचमासतेते ४॥

सुवगं लाकं प्रजानन्ति तेभ्य इदं ब्राह्मणं बरहि ते सुवगं लाकं यन्ता रुषां पशवस्ता\रस्त दास्यन्ती ति तदेभ्योऽत्रवीत्‌ ते Gat लाकं यन्ता एषां पशव श्रासन्तानस्मा Ba पशुभिश्चरन्त यज्नवास्ता रद्र आगच्छत्साऽ्रवीन्मम वा इमे पश्व TASTY I

भद्यमिमानित्यत्रवीन्र वे तस्य इशत इत्यत्र वीत्‌ यद्य्नवास्तो हीयते मम वे तदिति तस्मात्‌ यत्त- वातु ARIA सेऽ्रवीयन्ने माऽऽभजाथ ते पश्चन्‌ नाभिम॑स्य इति तस्मा र्तं मन्धिनः सखः वमजुहात्‌

27

az aad यसंड्िताभाच्ये | [का ०३।प्र०१।चअ ०]

तते बै तस्य॑ रुद्रः WEA यच्चेतमेवं विदान्‌ मन्िनः axed जुहाति तचरं रुद्रः पश्रनभिम- न्धते &

दधात्वायतनवतीया उपजीवनीया भवति ase a यचेतमेकाद्‌श Fie

इति कवैत्िरीयसंहितायां ठतीयकाण्डे प्रथमप्रपा SH नवमेाऽनुवाकः Wed

उपाँ प्रयदसंयक्ता मन्त्रा श्रष्टम शरिताः |

श्रय नवमे सवनाडल्यादिमन्ल्ा AMA: | चादौ तावन्‌ Vy मन्त्राणां क्रमेण नोचमु ष्ठं ध्वनिं विधत्ते “यो वे देवान्‌ देव- धश्सेनार्पयति मनुखान्‌ मनुव्ययग्सेन देवयशस्येव देवेषु भवति मनव्ययशसौ मनुष्येषु यान्‌ प्राचीनभाग्रयणएणत्‌ TET ग्टह्लीयात्‌ तानुपा Wea ऊष्वास्तानपब्दिमिते देवानेव तदेव यश्जसेमापंयति मनृय्यान्‌ मनुग्ययशसेन देवयशस्येव देवेषु भवति मनव्ययश्रसो मनुखेषु"” इति देवानां यशः कोतिंदेवयशसं, तेन देवान्‌ या यजमानः श्रपयति योजयति, तया मनुव्यानपि मनु amet याजयति, खगं देवेषु मध्ये देवयशसवानेव भवति, श्लेके मनुखेषु मध्ये भन्ययशसवानेव भवति तदुभयसिद्यथे उपाय दूति, तदुच्यते श्राग्रयणग्रहात्‌ प्राचोनं पूवसिन्‌ कारे थान्‌ ग्रहानं्टूतांश्न्तयैमेन्रवायवादीन्‌ wetfa तान्‌ सवी-

[का०३।प०१। ०९ | वेदाथंप्रकाश्। aR

Ti यथा भवति तथा गहीयात्‌। wart यथा पार्थेन शूयन्ते mares गृह्लोयादिव्यथः। यानाग्यणग्रषादूष्थभाविनः उक्च्यादीेन्‌ Ter, wera तानृपब्दिमता ग्ङ्गीयात्‌, समोप- सेरोषत्श्रवणमुपब्दिः, तथोखायै ग्टोयादिश्यथैः। ततर्प चारणेन देवानां कोतिािः, षद्‌ ध्वनिना मन॒व्याशं कीति- aft, tina खस्ाऽपि tread कोतिंभ॑वति कल्पः ai. प्रातःसवने पालस्मानिति सर्खिते स्वन श्राङतिं जष्ातिः द्ति। weg) “afd: प्रातःसवने पात्वस्मान्‌ वैश्वानरा महिना froma | नः पावको द्रविणं दधालायुञ्न्तः TENET: BWA” दूति श्रयभभ्रिः प्रातःसवनेऽस्ाभिरनुटिते serene पातु वैश्वानरः fiat नराणां खाभमितलेन सम्बन्धो, महिना खकोयेन afer foray: विश्वस्य सुखपरायकः, तादृ शाऽग्निरसभ्यं xfaw दधातु धनं दद्यात्‌ कोद शः पावकः शाधयिता, पापक्तयं छत्ाऽस्मान्‌ शा- धयतोत्यथेः | किञ्च वयमायुश्मन्तो दीधायषः wR: wafeefa: aa; सहिताश्च wie: स्याम सेाऽयं प्रातःसवनस्मात्री हेाम- wal कल्पः। “विश्वेदेवा मरुत दति dfea सवन श्रातिं guia’ tai पाठस्तु “विश्वेदेवा मरत rat श्रस्ानस्िन्‌ fei सवने जुः श्रायुश्न्तः प्रियमेषां वदन्ता वयं रेवा- ना qual साम" दति | ये मरते wae विश्वेदेवाः सवं देवाः wie दितोये माध्यन्दिनि arse ore: मा परित्यजेयुः | वयमप्यायुञ्नन्तः sara: येषां देवानां सतोचादिकं वदन्तस्ेषां सुमतावनुग्रदबद्धो Ula तिष्ठेम साऽय माध्यन्दिनिसवनश्माप्र

५९ लित्तिरोयसंडिताभाष्ये। [का०द्‌।प०१।अ०६ |

हाममन्धः। कस्पः। इदं तीय सवनं कवौनाभिति सखिति सवन श्राङतिं अेाति' इति wees “दृद ठतोय सवन कवोनाग्डतेन ये चमसमेरयम्त। ते सोधन्वनाः सुवरानशानाः fafest श्रभिवसौयो नयन्तु" इति क्वोनां विदुषाग्डलिजां wafer यदिदं तीयसवमं तदिदं देवाः awe: वसुमत्तरं छत्रा नः रस्माकं या fafe: शोभनो यागः at खिष्टिमभिलच्छ नयन्ु प्रापयम्तु। ATM देवाः तदुच्यते, ये देवाः चमसश्च मसगणं रे- रयन्त प्ररितवम्तः ते Zar रोधन्वनाः सुधन्वन wee सम्बन्धिन भुना मानः, सुवरागश्रानाः खगे MATa, ताङ्‌ जा देवाः मय ज्लित्यन्वयः। मेऽयं ठतीयवनसमापा शाममग्लः। ` एतेषु मन्लेववभनिः प्रातःसवन इत्ययमाद्या मन्त “न्रामासखषेणोशटतः' इल्य- sarang xem: | विश्वेदेवा cord दितोयो मन्ता महार wR गुवदित्धनुवाकादृद्धै द्रष्टव्यः! ददं इतीयं सवनमिति Baral. मन्तः *हदस्पतिसुनसयेत्यनुवाकादृद्ध द्रष्टव्यः | TEM खच कारेण | “MA यन्नाऽयमस्त देवा इति परिखरव्राघारभमानारयति' द्ति। परिश्वशब्देन हामसाधनं काष्टपाज्रमुच्यते। तमिममाः at विधन्ते। “श्रायतनवतोवा श्रन्या श्राङतयो यन्तेऽमा् तना श्रन्या. था श्राधारवतोस्ता श्रयतगवतीयीः | Breve ्रनायतना रेन्रवायवमादायाघारमाधारयेदध्नरा यश्नाऽ्यकनष् देवा ओषधोन्यः पश्वे At ware विश्वसे तायाऽध्वरेाऽसि पिन्वस चुतवदेव सामेति सोम्या एव तराडतीरायतनवतीः

* दस्प्;तसुनय्येेतस्य स्थाने धानाशतिरिति पाठः eR ye |

[का०१।प्र०१। ०९] वेदा॑प्रकाश्े | १४

करोल्धायतनवान्‌ ` Hata एवं वेदाथो श्चावाष्टयिवी एव घतेन युनक्ति ते a उपजोवनोये भवत उपजीवनोया भवति एवं वेद" दति। यमाना श्रातया दिविधाः आयतगयुक्रास्त- द्रहिताश्च श्राघधारेण व्यवस्थापितं Sree हेतव्यानामायतनं यत्‌ तत्‌ ब्राह्मणे पुरोाडाशाद्याङलोनामस्ति, were प्रकरणे विहितवात्‌। सेम्बास्ंप्यर्पाखन्तयामय्रहा श्राघाररडितलादनाय- तनाः। तददैन्धवायवग्ररा्ा ङतीमाम्नायतमवच्वं WAH) अत WTSI यरै वायवं हातुमादन्ते तदा aawa तं var दरिणदस्तेन “अध्वरा ay’ दृत्यादिमन्ेणघारं year चिणं परिधिसन्धिम्वदत्य प्राञ्चसुदश्चं VATE पातयेत्‌. साऽयमाघारः। wag हे देवा wares aw. wae हिखकरद्िताऽस्तु। किमथ॑मिति तदुच्यते शओ्ओषधोभ्यः, पशवे, जनाय चास्माकं सवे mfery हे साम तमध्वरे हिंसारहिताऽसोति चतवत्‌ सि af तत्तेन rar शै ्वायवादिय्टसम्बस्धिन्याऽपया तीराय- तमवतोः करेति यदैवं वेद साऽपायतमवान्‌ भवति श्रपि धृतदिल्युल्या द्यावाषए्टथिव्याबपि ada विविधं क्ेदयति, ते चं विविधं क्तेदिते eat सर्वेषां प्राणिनामुपजोवमोये भवतः। एवं वेद साऽप्यपजवनोयो भवति। यदुक्रं चकारेण | ‘way प्रतिप्रस्थाता बिः परिधङ्गारं frag afar मन्थिनः dara wae ते रद्र भागो यं. निरयाचथाः' इति पारस i “एष ते रद्र भागे . यं निरयाचथास्तं soe विदेभापत्यः रायस्योषर वय date खसं" xf हे रुद्र कूरदेव एष

9 तेिरोवसंहिताभाव्ये। [का०द।प्र०६।अ ०९]

संखावस्तव भागः, तं भागं निरयाचथाः देवेभ्यो frees तवेवासा- धारणएत्ेन याचितवानकि। तत्‌ याचमं ब्राह्मणे स्यष्टोभविथति। तं याचितं भागं सेवख वं तु गवां पालनं, wre पृष्ट, शाभन- पुज, संवस्सरनिष्याद्यानामोषधोनामविनाश्ञ्च विदः जानासि | तसमात्‌ WA सम्पादयेत्यभिप्रायः। तमिमं संखावहामं विधातुं पोटिकामारचयतिं “मनुः पृचेभ्या दायं खभजत्छ ना- भाने दिष्ट ब्रह्मचयं वसन्तं निरभजत्छ श्रागच्डत्येऽत्रवोत्‌ कथा मा निरभागिति ला निरभाक्तमित्यत्रवोत्‌” दूति मनेबेहवः पुताः तेषु कनिष्ठो नाभानेदिष्ठनामके बाला वेदाध्ययनं करेाति। तदानीं fart nage पुचेभ्यः खको यं धनं fare ` दन्तवान्‌। श्रध्ययन- परं बालं भागरद्ितमकरेत्‌। सच बाल Wy केन हेतुना मां भागरदहितमकार्घो रिति पितरमब्रवोत्‌। सच पिता लां भागरः fea कतवानस्मीव्यत्रवोत्‌ | उक्ता प्राष्युपायं पु्रायोपदि- देश श्रनन्तरं पुचरूनापायेन भागं प्राप्नवानिन्येतद्‌श्यति | “अङ्गिरस दमे सचमासते ते gai लाकं प्रजानन्ति तेश्च दरदं ब्राह्मणं ब्रूहि ते Gai लकं यन्तो एषां aM दा- स्यन्तोति तरेभ्याऽत्रवीत्‌ ते सुवे लाकं यन्तो एषां पशव श्रासन्तानस्मा wee.” thi श्रङ्किरानामका दमे मदषेवः सचममुतिष्ठन्ति ते तु सखगेप्रा्तिखाधनानां नाभानेदिष्टनामक- शरस्वादोनामपरिश्ञानात्‌ aia जानन्ति। waa इदं त्या- sila शरस्तादि प्रतिपादकं ब्राह्यं ब्रूहि तेऽपि ad परिषमाप्य खमे गच्छन्तो YAMA aA BHAA TW सेन्‌ gr

[का०३।प्र०९।अ ०९] बेदा्चप्रकाग्रे। 1

wafer | Vs भागप्राष्टपायः इत्येवं प्रोकः पुजः षदं ब्राह्मणं wag | ततस्तदोयानवरिष्ठान्‌ स्वाम्‌ Wa WAAL | श्रय नाभानेरििष्ठस्य TSU सह संवादं दभंयति “A पवृभिशरन्तं WT UE WV वा TH owe wed महामिमानित्यत्रवोन्न वे तस्य रशत wad 4 wawarer aa मम वे तदिति तस्मात्‌ यश्चवास्त॒ गाभ्यवेत्य<साऽग्रवोत्‌ यज्ञे माऽऽभजाथ ते we नाभिमसख्य इति तस्मा एतं मन्थिनः सावमञ््ेात्‌ AAT वे तख EE: TAA” इति PUMA IT Wee नेतु तदोये anyfa anne: पद्भिः wate -नामानेदिष्टं रुद्र श्रागत्य मदौया एते awa waa ततः नाभानेदिष्टः मश्यमङ्खिरस दमान्‌ प्रम्‌ दत्तवन्त LITA | ततः रुद्ध स्तस्य यश्चशेषस्य व्यस्य तेऽङ्गिरस खामिनः, तस्मात्‌ तेदंत्तं wx warfacnenq तव योग्यभित्यत्रवीत्‌। wate खामोति चेत्‌। श्टण। agai यज्ञ भमो होयते यज्चसमाभेरूभ्यमवभशिव्यते aga ममैव खं। तस्मात्‌ waa यश्रग्ठमिः कनापि waver यदि तव fa- एपश्वपेक्लाऽसि तदि मां यज्ञे भागिनं कुर्‌, ततस्त्भ्यं दन्तान्‌ WET मारयिव्यामि इति रद्रोऽत्रवीत्‌ | तते नाभानेदिष्टसदै रद्रा वेतं afer: संखावमजदात्‌। मन्धियदं ला aaa TAA परिवेदः स्थापितेऽङ्गारे ङतवान्‌। ततस्ता MRE माभाने- few uaa दिसितवान्‌। wert परिसमाप्य विधन्ते। “वभेतमेवं विद्धान्‌ afar: खावं जाति तच रुद्रः पश्यु-

I

ye «- Sfadtedfqmara ) [wreemeerecte]

afar ईति शेष्धवायवादिषृक्‌ध्याकोवु TE गीतेषु wT पाच्याः सामयरहणात्‌ प्रागेवेश्धवाथवमन्धियदप्रचारश्य कालत्वात्‌ ‘HUY माधव" दत्येतस्मादनुवाकात्‌ प्रागेव “WALT यज्ञः TANT WTA Us ते सद्र भागः' दति Garay TE: |i

दति सायगाचायैविरचिते माधवोये वेदार्थप्रकाे AMAT Mea उनोयकाण्डे प्रथमपरपाडके गवमोऽभुवाकः °॥

कटा वाचा भूयासं जुष्टै वाचस्पतये देवि वाक्‌। यदाच मधमन्तसिन्‌ माधाः ATT सर स्त्ये | ऋचा सताम सम॑धय गायवेशं रथन्तरं STRAT सनि! यस्तं TE: स्कन्दति यस्तं अःशुवा च्युता धिष- संयारूपस्थीत्‌ aaa परि यस्ते पविचात्‌ BTET- रंतमिन्द्राय तं ज्ुहामि। ये aT Axa: पतितः छंथिव्यां प॑रिवापात्‌॥१॥

पुरोडाशात्‌ करम्भात्‌ धानासामान्मन्धिनं द्र WH खाहारतमिद्धाय तं जुहामि यस्त

[का०्र।प१०९ख ०१०] वेदा्प्रकारे। ae

Ta मधुमा इन्द्रियावान्‌ खातः पुनरप्येति रेवान्‌ दिवः एथिव्धाः पर्यन्तरि षात्‌ खाहारुत- मिनद्राय तं जुामि। श्रध्वर्युवी कत्विजां प्रथमे यज्यते तेन स्तोमे योक्तव्यं इत्य हवीर्गगरेगा wa रतजुगा देवेभ्यो यश मयि दधतो प्राणान्‌ पशुषु परजां मयि

यजमाने चेत्याह वाचमेव तत्‌ UWA युनक्ति वातु वा खतद्श्नस्य॑क्रियते area हत्वा afe- पवमानः सर्पन्ति पराश्चा हि यन्ति पराचीभिः AA twat पुनरेत्योपंतिष्टठते यथा वै विष्णरयघमेवाक- विष्णो त्वं AT अन्तमः Wa यच्छ सन्त्य प्रते धारा REM उत्सन्दुहते अरक्ठितमित्थाइ vara शया- नस्योपशुष्यति तदैवास्यैतेना्याययति ₹॥

परिवापात्‌ प्रजां मयि दषते VAST १०॥

efa बवैन्निरीयसंहितायां ठदतीयक्षारडे प्रथमप्रपा- हके द्‌ शषमेाऽनुवाकः We

qe तेन्िसैयसंडिताभाष्ये। Rico ox

च्राघारसंसावमन्त नवमे कथितावुभा।

श्रथ दशमे प्रठतष्टामारिमन्ला उच्यन्ते | कल्पः | ‘ATA: प्रटत- हामी अष्ाति अटा वाचे श्वयास्टचा Gray समर्धये्येतार्भ्या' tfai षष्टे काण्डे afafed विजा ata कन्दा स्येव aia’ षति aa at यो ठतो भवति तेन तेनेमे हामी ada तच प्रथ ममन््पाठस्तु। “HI वाचो ward get वाचस्पतये देवि वाक्‌। यदाच मधुमत्तसिन्‌ माधाः खहा VTS” दति। शरदं वाग्देक तायाः भरिया यासं, तथा वाचां arent या देवस्तस्याऽपि परियो ward) हे वाग्देवि शब्दरूपाया वाचः सम्बन्धि यत्‌ मधुरं पदः तसन्‌ माधाः मां स्थापय, सर खत्यै तभ्यमेतद्तमस्तु। दितीयमन्त- पाठस्तु “चा सामः समय गायत्रेण cant | इदद्भायच- वतं नि" इति दहे वाग्देवि चा यानिश्वतया स्तोमं a सामा- षतं वा समधंय dale कुरु। तथा गायवेण wen सदतं रथ- AT साम समर्धय गायचस्य वतेनौ मागा यस्य Sea: सालः तद्गायवर्तेनि। तादृशं यथा भवति तथा हरत्साम समर्धय कमैनष्टानाय टतेश्ुविन्तु चटक्सामादिगतं wane तत्यरिइत्य weg कुर्विति तात्पया्थः। कल्यः। “यत्ते द्रो या xq aa: प्रति मन्त्र वेपृषद्ामान्‌ eri दति यस्ते TU इत्ये ACA: प्रतोकं, ACTA Wat) Adee: पवमाना प्रसरप॑णात्‌ पत्र जञडयात्‌ “agar सप्र हेतारं डला बरिष्यवमानवन्मा- ध्यन्दिनं पवमानं प्रसपेन्ति' इति खचकारेणाक्रतात्‌। तच प्रथ- माग्टचमाद | “यस्ते द्र एः कन्दति यस्ते ्रप्एब इच्यते पिष-

[ग०श।प्र०१।यअ ०१०] वेदां प्रार्ने | 8

SAK | श्रध्वयावा परि यस्ते पविषात्‌ खाहारतमिश्राव तं eta” इति। हे साम तव waa यो TUT रसविन्द्रथ- वां ग्ररधिषवणएफणलकयेङपश्छादु परिभागात्‌ स्कन्दति भ्रमे पतति। श्रथवाध्वयोवो इच्छतः स्कन्दति | waar wa रखबिन्दूः पविभा- इ्ापवरिचादा oar पतति, तं दषं तं Witt ware खाहा- छतं Gere समर्पितं wat wef: श्रथ दितीया- are. श्या द्रष्सो ayy. पतितः एयि्यां परिवापात्‌ पुरा- डाज्ात्‌ करम्ात। धानासामाकन्थिन ox शक्रात्‌ खाहा- छतभिन्राय a seta” इति परिवापादोनि सवनोयपुरोाडाज्न- द्रव्याणि। परिवाप लाजानां समहः gtrere: प्रसिद्धः करम्भः सक्रवः। धामा षटयवतण्डलाः। सामः प्रसिद्धः धा- arg समश्च धानासामं ASIA! मन्यो Lay Te, डे wx उकानां परिवापादीमां warata यो zat wart पतितः, यरा प्श्डमेा पतितः, तं दषं चाष्ट ख्ाकारेण समर्पितं wat ma- मिन्द्राय जुद्ामि। wa दतोयामाद “यस्ते द्रा मधुमा इद्दियावान्‌ सखाहाष्टतः पृनरप्येति देवान्‌। दिवः एथिव्याः पयन्तरिचात्‌ सखाहाहृतमिनद्राय तं जामि" इति। डे साम यस्ते UT मधुमान्‌ माधुयवान्‌, दरद्धियावान्‌ इद्धियटद्धिकारो, मया खादतः सम्‌ fear वा एथिव्या वा अ्न्तरिचात्‌ वा परितः पतितः, ततः तस्मात्‌ खवैस्मादागल्य पुमदेवामयेति प्राभ्नोति, तं KU THe खारहाकारेण vated हला HV यदुक्ं खन- कारेण "उदञ्चः. net बहिष्यवभामाय wafer: .समन्बारमाः

१९ तेत्तिरोवसंड्िताभाण्ये। [कान्डप्र९।अ ०१०]

श्पेग्वध्य्थं प्रसोताग्वारभते प्रतारं weir प्रतिहतारमुङ्गा- ATATATT ब्रह्मा ब्रह्माणं यजमानः इति 'पुवऽध्व्दरिसु धुन्व recta वामयेगा wa एतु" इति च। तदेतदिधन्ते “अध्वयवै ऋवि्जां प्रथमे यज्यते तेन Aa Sows रत्या ङवागयेगा शश लगा Set यथ मयि दधती प्राणाम्‌ wy प्रजां मवि यजमाने Vary वाचमेव तत्‌ anya रागक्रि” इति। बदिष्यव- भानाय सपेताद्लि्जां मध्येऽध्वद्‌ रोव प्रथमे BTA, THs सम्‌ स्परे yada, तस्मात्‌ तेनाध्वयुणा सामे Gras: 1 बदिष्यवमाम- Gre प्रसोजादिषु याजनीयभित्यभिन्ना शराः तद्याजनाय वा- गयोगा दति मन्तं पठेत्‌। अये गन्तु चरक्रोतोत्ययेगाः। तादी वाग्देवता ऋलिजामपे गच्छतु | कथम्भूता वाक्‌, दुगा देवेभ्यः देक WAY ऋशना मार्गेण गच्छन्ती मयि अध्वा चशे दधती MA warrant पद्एुवु गवादिषु प्राणम्‌ सृश्िर दधती मयि यज- आणि पणादिरूपां प्रां दघती दति ere: | तेन मग्बपाठे- गाध्वयैय॑न्नमुखे बहिष्थवमानारग्मो वाचमेवं याजितवाम्‌ भवलि बरिष्यवमागसप्रेणस्य कालं विधन्ते। “arg वा एतत्‌ ae क्रियते ager ग्टहोला बहिष्यवभान £ सपन्ति” इतिं Bex बाथवादिकान्‌ ग्राम्‌ पुवेभाविनः सवान्‌ water बदिष्यवभान- ज्टविजः सपन्ति इति यदे तेन यज्ञस्य वा arg कियते wwe शानं त॒ भवति, TUTE AAT RTE ES स्पेयुरित्यथेः। Ben SRT | 'वेष्णव्यचौ पनरेत्य यजमाने राजानमृपतिष्ते विष्ण लं ना waa: दति तदेतद्िधन्ते “पराश्चो हि यन्ति पराश्वी-

[आा०श।त्रर।खअ०२०] वेदाचप्रकाशे। a

भिः स्ठवते Twat पुनरेत्योपतिष्ठते aH वे विष्ु्य॑श्चमेवाकः” fai डि यस्मात्‌ पराञ्चः पमरात्तिरहिता wfast बहि- ष्यवमानाय यन्ति सपन्ति, यस्मा सामगाः पराचीभिः पनरा- ठत्तिरहिताभिः बदहिष्यवभानस्तोचाधारण्छताभिः उपास गायतः दत्यादिभिननैवमिष्छंग्मिः gaa, तसमात्‌ WHA यज्नवित्न म्दि- afuiay पमः सामसमीपमागत्य यजमान उपतिष्ठेत | विष्णया- वेन यज्ञ खशूपतात्‌ Saas यज्ञमेव पुनरपि प्रव्तितवान्‌ भवति। तं मन्त्र पटित्वा ara दभेयति। “विष्यो लं ने sera: WH यच्छ सन्य प्र ते धारा aye उत्सं द्‌ ते श्रक्ितमिग्याङ यदेवास्य श्यानय्योपश्व्यति तदेवाख्येतेना्याययति" इति डे निष्ण a नाऽस्नाकमन्तधः चअन्तिकतमः sae: हे wey WAIT BET, शमं GARG यच्छ तं तव सम्बन्धिनः सामरसस्य धाराः ALBA: मधुर रलं रनयः se श्रितं उप- wacfed यथा भवति तथा TEER परकर्वेण दु न्तं एतेन मन्ध- पाठेन Tay परेषु WHEY चमस धरेव स्वरूपं चिराव्ानेभ wala लत्छवेमा्यायितमेव भवति श्रमो प्रासः दत्यसिन्नमुवाके चच्चपविरारिषा' इति aaa पाः arenas विदितं, “ga- ama? दति Wau पशोः िरस्यश्चनं विदिते, तयार्भयोर्मध्य विज टणोते' दूति वरणस्य विदितत्वात्‌ जषा are’ इत्यादिक TARA तयोर ञज्ञनमन्त्रयोर्म्ये VAT! WoUETA एव बङ््पिवमानस्यानयत्वात्‌ तदगद्गमन्लाणां यसे OT’ दत्था- ei (मुख ' दत्येतच्छादगुवाकात्‌ जाचीनं च्यानं दर्व्यम्‌

“i Sfactweferrare, [का०द।१०६।अ०१०]

ay faferereraae: |

कष्टा प्रठता योऽसा TSA प्रटताङती | Re

यत्तिभिरवपरषो हेमे वागध्वत्रवीति fe

विष्णा समं aes He, सप्त प्रकोतिंताः |

ति सायनाशार्यविरविते माधवीये Ararat छष्णयजुः- संडिताभाये उतोयकाण्डे प्रथमप्रपाठके दभअमेऽनुवाकः ०॥

श्र्िना रयिम॑ञअवत्‌ पोष॑मेव दि दिवे | यशसं वी- wand) गामा wise अश्वो यन्ता नुवत्‌- संखा सदमिरदप्रखृष्यः। STAY WaT असुर प्रजा- वान्‌ दीधी रयिः थुवृभ्नः सभावान्‌ आप्यायख सन्तं दह त्वष्टारमियं विश्वरूपसुष्ये | HATA मस्तु केवलः तन्नस्तुरीयमधं पाषयिल्ु देवं त्वष्टविरं राणः स्य॑स्व AAT वीरः Wg I

कर्मणः ATS यक्तय्ावा जायते देवकामः शिव- स्तष्टरिहागदहि विभः पाष उत त्मना। at ata उदव पिशङ्गरूपः सुभरा are: ze वीरा ज-

[का०३।५०२।् ०१९ ] वेदाथ॑प्रजाश्चे। ` ९४

यते देवकामः | प्रजां त्वष्टा विष्यतु नाभिमस्मेऽबा दै- वानामप्येतु पाथः प्र शे देव्या ने fea: | पीपिवाध्सः ` सरस्वतः सनं ये विश्वदंशतः। धु्टीमदि प्रजामिर्ध २। ये ते सर्वं ऊर्मयो मर्धुमन्तो इतच्युतः। तेषां ते सुलमींमे यस्य॑ व्रतं पश्वा यन्ति सर्वं यस्य ब्रत- मुपतिटन्त wi: | यस्यं aa पुष्टिपतिनिंर्बिष्टस्तः सरखन्तमव॑से Baa) दिव्य सुपण dae बहन्त- मपां गभे इषभमेषधीनां अ्रभोयते Feat तपंयन्तं ax सरं सखन्तमव॑से Ban सिनीवालि week या देवानामसि खसा जुषस्व इयं आहृ तं प्रजां देवि fefeafe नः। या सुपाणिः @- क्रिः सुषूमा बहख्वरी | तस्यै विश्पनिये विः सिनोवास्ये जहातन। इन्द्रं वे विश्वतस्यरोन्द्रं नरः ्रसिंतवो इरं यः सुपणा fast वसाना दि वमुत्प- तन्ति। आवटचन्त्सदनानि कत्वाऽऽदित्‌ एथिवी तु यते | हिर रटकेथा रजसे विसारेऽदिर्धुनिवीतं दव भजोमान्‌। शुचि भाजा उषसः ४॥ नवेंद्‌ा यश्चखतोरपस्युषे सत्थाः। ते सुपणा अमिनन्त रवैः कष्ण Mara इषमा Ate शिवा-

K

द्‌ तेतिशोयसंडिताभाय्ये | [का०३।प्र०२। qe १९] |

fara सयमानाभिरागात्‌ पतन्ति मिषः सनयन्त्यसाः। ' ` वाश्रेव विद्युभ्मिमाति वत्सं माता सिषक्ति। यदेषां वृष्टिरसजिं | पवेत्िन्महि वृद्धा विभाय दिवि. त्सानुरेजत A Ae | यत्‌ MST मरुतः ॥५॥

कष्टिमन्त ्रापं इव सभियञ्चा धवध्वे | अभिक्रन्द स्तनय War उदन्वता परिदीया रथेन। इतिः सुकष॑ं विषितं ergy समा मवन्तदत निपादाः | त्व WABASH WAT यवसे। धामा यत्तं अजर वना वृश्चन्ति free) अग्र atifa तव जातवेदो देवं खधावेऽधत॑स्य धाम॑ ATTN

माया मायिनां विश्वमिन्व तवे पर्वः स॑न्दधः ए्टबन्धा। द्वि ने वृष्टं मरुते ररीध्वं प्रपिन्बत ष्णा अश्रु धाराः। Basra स्तनयिद्लनेद्यपा निषिश्चन्न सुरः पिता a) पिन्वन्त्यपो मरुतः सदानवः पया धुतवदिदयघासुवः। sara fae विनयन्ति वाजि- नमुत्सन्दु न्ति स्लनयन्तमकितं उद्गतो मरत. SX यत्त ट्ट

ये विश्वे मरुता जुनन्ति कराभाति कन्येव Gar पेरन्तुख्ाना पत्येव जाया | धृतेन चयाव॑षटथिवी

[काण३प्०१।्ध०१९] बेदाचयप्रक्ञाशे। ९०.

मधुना THA पयस्वतोः छणताप STN | HTT at सुमतिश्च पिन्वथ यचा नरा मरुतः सिभ्वथा मथु उद्‌ त्यं चिचं। च्रवशगुवच्छ्चिंमप्रवानवदा a) fax wagered | आसवः सवितुयेथा भ- ग॑स्येव्‌ भृजिः Ea) अभि समूद्रवाससं। हवे ara खनं कविं पजन्यकन्दयः सदः! afax समद्रवास- सं॥८॥ x | | ate | | वीर षः इव्यमषसा मरुतश्च VS भगस्य दादश च॥११॥ | पुजापतिरकामयतैष ते गायता यत्तं वे पुजापते- जायमानाः प्राजापत्या या वा अयथादेवतमिषटगय निग्राभ्यास्य या वे देवान्‌ जुष्टाऽत्रिना रयिमेकादश। ११॥ . जापतिरकामय जापते €. 1 पजापतिरकामयत पुजापतेजायमाना व्यायच्छ- नते मद्य मिमाम्माया मायिनां दिचत्वारि शत्‌ ei. eee eee हरिः Sa | इति वैत्निरीयसंहितायां ठृतीयकाण्डे प्रथमप्रपा- TA रकादणाऽनुवाकः lol | °» प्रथमप्रपाटकः AAT: *

वीरेरमति केवखमादरे wa: | K.2

१८ ते्तिरोयसंहिताभाष्ये) [काण३।प्,२।अ. et]

ये बहिष्यवमागाङ्गमन्त्ास्ते दशमे WAT: |

seared काचित्‌ पुराऽनवाक्या उश्यन्ते। “चिष्रया रजे agate इत्यब 'स्नेतानि wife भवन्तिः इति शतं तच प्रथमस्य इविष wae पराऽनुवाक्याम्राह “शरभ्निना रयिम- खवत्पोषमेत्र दिवे fea awe aan” इति श्रनेनाऽग्भिना रयिं धनाभि श्रश्नवत्‌ सवा जनः maria) केवलं धनस्य सखरूप- माचं far दिषे दिवे ae धनस्य पुष्टिमेव प्राप्रोति, तु दासं। कोद शं पेषं यशसं कोतिकरं। Arcana वोरा: Faster: पचा श्रस्येति वौरवत्‌, श्रतिशयेन तथाविधं awa याञ्यामादइ “ait मा श्रग्नेऽविमा WAT यज्ञा नृवत्सखा wafer: इडा वा एषो wat प्रजावान्‌ दधा रयिः एथ॒वुभ्रः सभावान्‌" दति। SVT पनरावतेनाय प्राथ्यमाने यज्ञ एतविेषरेविशिषटा यात्‌ | बदा गावोऽस्य सन्ति इति गेामान्‌। एवमविमानश्चोति येोच्यं। cama खविगरपेमेनव्थरुकता देवाः सखायो GE aE तादु- शः | सदमित्‌ सदेवामरच्ब्याऽनभिभवनोयः इृडावान्‌ श्रन्नवान्‌। प्रजावान्‌ बड्पत्यप्रदः। दीर्धः पुमः पृनरणुष्टानादविच्छिलनः। रवि- बेडधनेपेतः। waa विस्तोणेमूलः. मन्तेष्वऽनुष्टानेषु qe शतेषु वेकल्यरदितः। सभावान्‌ श्रविकलं यजं द्रष्टु मिलन्था विदत्‌- सभया GH श्रसुः प्राणः साऽस्यास्तत्यसुरः। दे श्रसुर प्राणक्ग्रे एष पनः पनः पराथ्यैमाने यज्ञः उक्तविशेषणविभिषटो श्यात्‌ | दितीय- इविषः साम्यस्य याज्यापरेाऽनुवाक्ययेोः प्रतीके दथेयति | “ATTA, wa” til एतचोभयं square “मा at feyfe इत्य

[का०द।प.९।य ०१९१] बेदा्थेप्राशरे | १९

व्याख्यास्यते | दतोयदविषख्ाइख पराऽनुवाक्ामाइ “ईइ MET रमयियं विश्वरूपमुपडये। अस्माकमस्त कवलः” इति cera कमि वष्टारं देवमुपडये आआहयामि कोद श्रियं मुख्यं fa- med विश्वानि रूपाणि गभं *विभत Graf aera विश्वरूपः तं। UAVS केवलेऽष्ठु श्रसाधारणवेन WARIS | Awa याच्यामा₹ ^तन्नस्ठरौयमध पेषयिनु देव ल्टविं रराणः खख यते वरः HAN GTS युक्रगरावा जायते रेवकामः" दूति हे त्ष्टदंब तद्धनं नेाऽखमभ्वं fawau wae समर्पय कदू भं धनं AA. qu प्रापनोति इति atta wa अपि पाषयिनु पोषयिढ रराणा AAMT: | यते यस्मादडनादस्माभिलेग्ात्‌ वरः Wr:

पुरो जायते कौदृशं तच्छूरवमिति agua) करमष्ठः लोाकिके वैदिके कमेणि que: | सदशः Tare भो प्रकारो way: | eer: मोमाभिषवाथे प्रय्॒काः परावाणा GRIT युक्षयावा. सवदा सामयागद्छामुषटातेत्यथेः Vara: रेद्‌ श्रः सेवकाऽसमाकं war- दिति देवैः काम्यमानः | देवाम्‌ वा रेवितुं खयं कामयते | तचेव हविषि विकण्ितां परेाऽगुवाक्यामाई “शिवस्लष्टरिहागडि fay: पाष उत त्मना) यशे यशे उदव, tial ₹े ace शिवः सुख- करः सन्‌ टृहास्िन्‌ कर्म्ागहि श्रागच्छ। उत श्रपि पेषे- sata परोषणविषये त्मना fay: परमेरपेच्येणए खयमेव समर्थः, तादृ शसन afer तस्मिन्‌ ay Asa उदव उत्कर्षण पालय | तव विकण्पितां areqrary “पिश्रङ्गरूपः सुभरा वयोधाः Bey

यन वनकड्धन्य्कन्दन्क ~

# विक्तुमिति toe प° पाढः।

om | तेत्िसयोयसंहिताभाष्ये | [षा eR TOR [Go tt]

qa sae wearea ast देवि fefefe नः" इति। ्रमावासखा सिनोवालोति अ्तलादमावस्यातिश्यभिमानिनौ रेवता सिनोवालौ | 2 सिनोवाखि या a देवानां खसाऽसि भगिनोवद्धि- तकारिण्छसि. दशे्टिसाधनलात्‌। GH स्तां, एथ स्हकं सो चं यथाः सा WYER, तस्याः सम्बोधनं Y एथुुके, अनेन सिनोवाली वि- fread are लं आाङतं wari: समन्तात्‌ समर्पितं शविजै- शस ₹े देवि नेाऽखमभ्य प्रजां दिदिद्टरि उपचिन्‌ maat कुवित्यथेः aaa याच्यामाद “या सुपाणिः खङ्ुरिः सुषुमा बहवरी तस्यै विशपत्निये दविः सिनीवाख्ये जातम” इति। शोभनो पाणो यस्याः सा सुपाणिः। शेभना श्रङ्गुलयो यसाः सा खङ्करिः। सुषूमा सुह प्रसवित्रो Teac बहनां यज्ञानां सवित्रो ददृशो या सिनीवालो. fauufae विशां पालयिश्ये सिमोवाख्यै इवि wart हे खविग्यजमाना wea ‘tx उत्तमो भवति' इति यदिदं सप्तमं ₹विः अतं तज याज्यानुवाक्याः प्रतीके दशेयति | “xg वो तिश्चतस्यरि, ce मरः” इति Wer प्रथमकाण्डखय बष्टप्पाठके व्याख्यातम्‌ इत्थं चित्रायागे याच्यानुवाक्या उक्ताः | श्रथ कारौरोष्युपयुक्रा मन्वा उच्यन्ते कल्पः “ETE धूम- मनमन्धयतेऽसितवणा दरयः gua इति। sat करीरसक्त- पिष्डीनामप्नो तानाभिन्य्थैः meg “च्रसितवणा दरयः सुपणा मिषा वसाना दि वमुत्यतन्ति। ्राऽवटरचन्त्दनानि छता - ऽऽदित्‌ एयिवी धुतेययदयते" दूति ्रभिना दद्यमानग्वः करीरसक्घ- पिष्डीग्धो ये निगेता धूमासते दिवसुत्पतन्ति। atew धूमाः

[काण्डेप्र*१।अ०११] वेदार्थ प्रकाशे | |

असितवणणाः AWAIT: | दरयः मेचनिष्यादनाय रस्रणश्ोलाः। सुपणा: ` प्रसारितप्षदु शाः मेदनाग्मिरा मेघाः, AZT WAT वसानाः इयेमण्डलारिकमाच्छरादयन्तः | ते धूमनिष्याद्याः खादरेषु जलस्य सदनानि स्थानानि sat श्रावटचन इह afaqar- इताः श्रादित्‌ अनन्तरमेव, एथिवी ya: घृतवत्‌ शरद्धिरुदकेः व्युद्यते विशेषेण feed करः ्रथेनमावनोयेऽगप्रइ- त्यायास्य धुममनमन्त्रयते दिरण्यकेभरो रजसा विसारः' इति एनं पननगवायाः स्तम्बं पाठस्तु “हिरण्यकं रजसे विसारे- ऽदहिधुनिवात दव भ्रजीमान्‌ ferent उषसा नवेदा यशख- तोरपस्छने सत्याः” इति दिरण्छवणा श्रप्निकेशसानोया ज्वाला येन धूमेन Tere सोऽयं पुननवाजन्यो yal इिरण्टकेः। रजसः Area रञ्जमस्य frat प्रसारणे निमिन्तग्डते सति, श्रं ति Taare, मेघरूपमाकाशस्य रचनं प्रसारयितुं गच्छतीत्यर्थः। वात दव धुनिः प्रजोमान्‌। यथा वायुः कम्पमानः श्रोच्रगतियुक्तः तददयमित्यथः। मेघात्मा शुचिभ्राजा freee, मेघरू- पेण परिणतोऽपि धूमे विचयुद्रुपया दीघ्या युक्त दरत्यथेः। Rise मोदे धूमेऽखदथं टषटिमुत्यादयलिति शेषः। उषसः प्रभातकारूख नवेदा, मेधेः प्रकाशस्याटरतले विद्यते श्रायते श्रनेनेति नवेदाः। यादयो यथा ज्नायते तथा मेघसण्टद्धिरस्वित्यथः। यास्त॒सस्यनिष्यादिका wager: सस्यनिष्यादनेन यशखतोः कोर्तिमल्यो भवन्तु श्रपसयुवो Wo उदकान्यात्मन इच्छ न्तीत्य- यस्यवः, तथाविधा दव वतन्ते | ताञ्च Was सत्याः श्रमाघारमाः

L

es तेनिरीयसंहिताभाष्ये। [का०द।प्र०९।अ.१२९।

सेवा इत्यथः एतासामनृग्रहाय पुननेवाधुमो ठटं जनयलिति धेषः। अस्मिन्नेव धूमामिमन्वणे fre चो विकरपन्ते तच प्र war | “श्रा ते सुपणा अमिनन्त Ua: BT नोनाव SAAT यदोदं। शिवाभिने सयमानाभिरागात्पतन्ति मिहः स्तनयन्धभाः” दति @ पुगनेवे ते तव सम्बन्धिन धूमाः quer. पक्षिवद्‌ त्तनशोलाः, एवैरमिगन्तः पुनगमनैः समन्ताद्‌ दकं प्रचिप्तवन्तः, ततो मेघः BAT गोलवा swat वर्धिता वत्वा नोनाव पमः पनर्गंडेनमकरेात्‌ | यदि aft काले ददं ad प्रब्तते तदा जिवाभिनं सानुहा- भिरिव सयमानाभिः ₹षन्तोभिरिव दृष्टिभियुक्रा मिरे मेषा श्रागादागन्डम्ति, तत Sis पतन्ति afeare इति शेषः। aT: ewafia अभ्वाशि aif) शदृशमहिमोपेतः पुननेवाथुम इव्यथः श्रथ दितीया “aria विधयन्मिमाति seq माता सिषक्रि। यदेषां टषटिरसजि" इति उपरितभगमन्ले axa इति पदं WMA एव मरुतो एतच्रेवश्ब्देम Wad! र्षा मरतां wafartt दष्टियंदसजिं यदा ष्टा भवति तदा गजैन- सहिता विदयुखरतः प्रति वाश्रेव वाश्चमानेव शब्दं कुर्वतीव मिमा- ति मीयते प्रतिभावौत्यथः। सिषक्ि wart मर्धः सम्बध्यते। तज area: | aes माता दति, माता aafaa | यथा प्रखवन्तौ Trae प्रति इम्भारवं कुवाणा ममुथेरवलेक्यते तेन वत्सेन सम्बध्यते तददियं वि्यदिव्यथः। wa तीया “wiafeateegr विभाय दिवित्‌ water खने वः। यत्क्रौड्य मरत ष्टिमन्त श्राप टव सभियञ्चो waa” इति रदे मरुत खटषटिमन्ता ag

[का०्द।प्र०१।व्य११] वेदाचंप्रकाङे। ५)

य॒धवन्तो यूयं यदा Set कुरुथ Aral वः खने ywrs war सति पवेतिद्दिभाय पर्बताऽपि बिभेति कीदृ ्ः पवतः महि- ae: तियेक्प्रमाणेगात्यन्तं महान्‌, ऊङप्रमाणेने ठद्धः। किञ्च दिवित्‌ saat दिवोऽप्युपरि व्तमानसाभुरेजत भवतां wat खति प्रोढधाऽपि पवैतशागुः कम्पते किञ्च युयं आप इव सपरिवधा wag, व्यापका दव सन्तः क्रीडन wae) ¶दृेमरद्धि- युक्तोऽयं पुननेवाधुमो दष्टिुत्पादयलिति मन््योशात्पया थैः कल्यः। “BMS: परसतात्‌ प्रतयश्ुखाऽवखिता भवति तमेतेन वाखखाऽभिपिनश्यमिक्रन्द' tii यथाऽयमश्च उपद्रवं सेदुम- समानः कन्दति तथा WUT तस्य wT waa! पाठस्तु "“अभिक्रन्द स्तनय TAY Beara परिदोया रयेन दृति eae विषितं न्यञ्च समा भवनग्तुदता निपादाः” इति) ₹रे च्रं अभिक्रन्द सवेतः शब्दं कुर स्तनय मेघमजिंतमिवोशष्यनिं ae MATH: AHA was गभे धेडि किञ्च उदन्वता उद- कवता रथे रयसदू केन मेधेन सह परिदीय सवेता गच्छ. वि- वितं faquert weaned दू तिं चमंमयजलाधारसदु त्रं aq सुकषं सुखेनाष्ृष्टं कुर्‌। न्यग्भावेन vam दति निपादाः निक- SAT. ते VATA: सन्तः SAT उन्नतेन खलेन समा भवन्‌ | थय श्रग्रये धामच्छदे परेाडाग्रमष्टाकपालं निवेपे ऋमरूत सप्तक- पालः सयेमेककपालं' इत्येतेषां क्रमेण याज्यानुवाक्या उच्यन्ते तथा बोधायनः। तस्या एते भवन्ति लन्धाचिदच्यृताऽगर द्धरोणि aa जातवेदो fear ने दृष्टिं मश्ता ररोष्चं पिन्बन्यपेए

L 2

er तेन्तिरीयसंडिताम्ये। [का०३,प्र०१।यअ०१९]

मरूतः सुदानव उदु त्यं fey इति तचराञ्यस्य दविषः परोाऽ- नुवाक्यामाइ | “a व्याचिदच्यताग्रे प्नं यवसे | धामा यन्ते mat वना टन्ति fame.” इति। श्रजर विनाशरदिताग्र यद्वनानि यान्युदकानि ते धामाह agra खानं, श्किसः र्चो दि ठखन्ति विनाशयन्येव, लं तु ल्याचित्‌ तान्यण॒दकानि wa तानि विनाशरदहितानि afafa te: 1) तच दृष्टान्तः पद्मं यवसे | au भचिते सति afta यथा गवादिकः पश्र; aw भक्तयिला Grae करोति तद्दित्यथैः। asa याष्यामाह श्न wife तव जातवेदो देव खधावोऽग्डतस्य धाम याश्च माया मायिनां विश्वमिन्व ले पुर्वः सन्दधुः vera” इति। रे श्न TIA मरणरदहितस्य तव धाम श्रोणि खानानि बहनि | जात- az देव aura इति चीणि सबबद्यन्तान्यभ्निविगशेषणणनि जातं Menta जातवेदाः | Wawa देवः खधाशब्दाऽन्नवाची तदस्यास्तीति खधावान्‌। किंञ्च मायिनां लाके मायायक्तानामै- गद्रजालिकाश्यानां या मायाः सन्ति ताः सन्दधुः, त्वे यि सम्यक्‌ स्ापितवन्तः। पूर्वीरिति मायाविशेषण पुरातन्यः श्रनादिसम्मदाय- परन्परागता इत्यथः, विश्वमिन्व vasa इति इयं gga प्रिविश्षणं विश्वमिन्वति प्रीणयतीति विश्वमिन्वः your बन्ति ष्टबन्धुः। तव मदमा कीदूश्र दति जिज्ञासया वः vata तस्य बन्धूरिव लें करेतोत्यथेः | नवसस्यद्द्वनां उपा- यानां लयि विद्यमानत्वात्‌ रेन्रजालिकवदकस्मादेव प्राढां बृष्टि खम्पादयेति तात्पयाथः। fate हविषः परोाऽन वाक्यामाइ |

[का०द।प्०१। ०११] बेदाथप्रकारे। ७9

“fat ar afe मर्ता ररोध्व प्रपिग्बत Seat Bee धाराः | श्रवाङतेन wafaatear fafeqagt: पिता नः” इति। हे मरुता नेऽस्मद्थं दिवः सकाशात टष्टिं ररोष्वं खलावयत। ततञ्च॒श्रश्वस्याश्रुवानस्य व्याभिमतेा eur वधवितुरिष्रस्थ सम्न- सिनोधाराः प्रपिन्बत उदकधाराः सिञ्चत ₹े ठषन्‌ तमेतेन सम~ चिन्मना गजेनवता मेधेन सह अ्रवाडेहि भ्रम्बरादभिमुखमाग च्छ | fa कुवेन्‌ sat नितरां fea कोद शसं श्रम्‌ प्राणान्‌ रातिं ददातोत्यसुरः नेऽस्माकं पिता पालकः। तज्रैव याख्यामार | “fort मरतः सुदानवः पयोचुतवदिदयेष्वाभुवः। ware fay विनयन्ति वाजिनमुनन्द्‌ दन्ति स्तमयन्तमचि्त” दति सुदानवः BE जलदानपराः मरूतः श्रपः पिन्वन्ति सिञ्चन्ति तच torn. पयोचुतवदिदथष्वाञ्चुव इति *पयोवदिति वतिप्र्यया- cara श्राभवन्ति यज्ञग्डमोरागच्छन्तोत्याभुवः waa यजमानाः. ते यथा विदथेषु any पयो घृतञ्च सिञ्चन्ति aca श्र्यशब्दाऽश्वाची। तथा चाश्वमेधकाण्डे मन्त श्रान्नायते। श्र- शओऽसि रूपोऽस्वत्योऽसि नराऽसि' इति निव चनं तद्राद्य पद्यते | श्रव्योऽसि' इत्याद. तस्मादश्वः सवान्‌ Wafer इति वाजि- शब्दो वेगवन्तं मेघमाचषटे ्रत्यन्न Walaa fas Vers वाजिनं विनयन्ति | यथाश्चथिक्षका eg भिच्यन्ति एवं मरुता वधाथ Te frigate: | विधेयीरृत्य चारितिमुपश्यर दितं सतनयन गन्तं मेधं उत्सन्द्‌ न्ति निरन्तरजलप्रसवणं यथा भवति तथा

कान जअ

* मय्रखदित्धस्य साने पयोवदि ख्यत्यत्रः पाठः सवच |

ee तेत्तिसीयसं(इताभाष्ये। [का०३।प०१।यअ ०११]

वषेयन्ति। ततेव विकल्पितामन्यां परेाऽगुवाक्धामाह “उदग्रता मरुतस्ता £ caw ठट ये fas मरतो जनन्ति करोश्चाति गदां कन्येव GA पेरन्तृश्जाना पत्येव जाया" दति | STHA: उदकदाढठन्‌, तान्‌ मरूतः दयते ae प्रा्थेयत हे लिग्‌यजमानाः। तान्‌ काम्‌. ये fad मरूतः दष्टं जनन्ति प्रयच्छन्ति। प्राथेनायां Sara: | गदा Tylor कन्या Tar पोडिता wit यथा ATTA ्आकोशति, यथा मातापिता प्रत्याक्राशति tfefa तथेते यज- मानारयो SS वचसा प्राथयन्त इत्यथः | मरताममग्रहे TATA: | फेडन्तुश्नाना पत्येव जायेति पेरुं पानादिकामां कन्यां Tar श्राभाषमाण माभिरोादौः किन्तेऽभिलषितमिति वदन्तो wen सह जायेव यथा मातापितरौ कन्यामनुग्टह्ञोतः तथा मरुतः लिम्‌यजमानाननग्टडन्तीत्यथैः | aaa विकल्पितामन्यां याज्या- माइ “Gat द्ावाष्टथिवो मधुना समुक्तत पयखतोः शणताप श्राषधोः। ऊजंश्च तज सुमतिश्च पिथ यचा नरो मरूतः सिद्धता ay” टति। हद मरतः, चुतेन चुतखदृ श्न मधुना मधुरेण द्यावा- एथिवी लेकदयं समुक्त या श्राप ्ढमावुक्लिताः ताभिरोाषधीः पयखतीः सारवतीः HUTT कुरत दे नरा जलस्य नेतारो मरता यत दे मधु मधुरमुदकं सिञ्चत तच. SH ऊँ सारापेतमनन, सुमति भोभनवुद्धियुक्तां srg frou सिञ्च सन्पादयतेत्यथः | श्रथ दतोयस्य इविषा याज्यानुवाक्याः प्रतीके दग्रयति। “उद्‌ a. fra” इति उदु त्यं जायवेदसमिति पुरोऽनुवाक्या विच देवानामिति याञ्या। USN प्रयमकाण्डस्य Wess

[क्ाण३।प्र०१।् ०१९] बेदाथप्रकाद्ने | ee

aera | कल्पः। ‘Tren fase: Sawer wre सगुवच्छचिमभ्नवानवदाङवे, इति। aw प्रथमामाइ “Bre were चिमभ्न वागवदाछवे श्रग्रि समुद्भवासमे इति भावा- दय षयः तदच्छचिं समुद्र वसन्तमर्रिमुपरिष् अशामोत्यथैः हितोयामाह “श्राव सवितुयथा भगस्येव भुजि sa) “fax समुद्र वासं" इति | *सवितुः प्रसवमिव भगस्य भोगमिव श्र्निमित्यादि पुवेवत्‌। ठतीयामाह | “sa वातस्वमं कविं पजेन्य- कन्याः सः Bia, समुद्र वाससं" इति वातवत्‌ खना न्वालाष्वनियैस्य तं वातस नं, कविं विदासं, सरवरमनृैः wre, कन्दनोयं TTI | सहा बलवन्तं समद्र वाससमग्निमुदिश्छ वे metal

sya विनियोागसयरः।

याञ्याऽनवाक्ये चिजायां कमात्पेषटिषु खिते। अम्चाप्रेयेऽथ aa स्यादा्या सन्त इति इयम्‌ दह ATE WAS: ष्टः प्रण श्रान इति इयम्‌ सरस्सत्धास््रयः पौपि We: पुखर खतः सिनोवा सिनोवास्था इन्द्रभिग्र aaa | कारौयोमसितेन्युक्त पिण्डीधूमस्य मन्णएम्‌

सवितुरित्धादि पवेवदिवखन्तपाटस्ाने यया सवितुः सवमनन्वां प्राथयं यया वाभगस्यादिन्स्य भुजिं हविषः Stare प्राये तथेव समद्रवाससमन्रिं awraifa Go 8 Te पाठः

es तित्िसीयसंश्िताभाष्ये। [कादे।प्०१।७०११]

विकख्प्या हि चनारे वाहा धूममन्लणे may छष्णवस्तेण पिनष्टि करन्दनाय fe लवं धामच्छदि याञ्याः स्यु दिवा मारूतयागके | वेकल्पिकं तच wage चिच ञ्च सेोर्यके | ओवचयाचापदहामाः wafanfeerfear: i बेदाथसख प्रकाशेन तमे हादे निवारयन्‌

£ ~ nN विद्यातीथे ~N पुमर्थाञ्चठरो देयाद्‌ AEA:

दति श्रीसायणाचायविरचिते माधवीये वेदा्प्रकाे ठतीय- काण्डे प्रथमप्रपाठके एकादशोऽनुवाकः °॥

दति श्रोमद्राजाधिराजपरमेश्वरवेदिकमागेप्रवतेकग्रौवोरवुक्- ग्डपालसावाज्यधरन्धरेण सायनाचार्यणए विरचिते माधवीये वे- दायप्रकाश्रनामकतेत्तिरोययजःसंहिताभाये ठतोयकाण्डे प्रथमः प्रपाठकः सन्यः ०॥

) हरिः

अथ वैनिरीयसंडहिताभाष्ये दतीयकाण्डे दितौयप्रपाठके

प्रथमेऽमुवाकः

ग्य ^ " "बी

वे पवमानानामन्वारेाहान्‌ विदान्‌ यजतेऽन्‌ पवमानानाराहति पव॑ मानेभ्यऽवंक्िद्यते श्येनेाऽसि गायचच्छन्दा अनु ALA खस्ति मा ANT सुप- ऽसि FET अन्‌ त्वारभे खस्ि मा सम्पा- रय सधासि जगतीच्छन्दा अन्‌ त्वारमे afer मा . सम्पारयेत्याहेते

वे पवमानानामन्वारादहास्तान्‌ रवंविदान्‌ य- जतेऽन्‌ पवमानानारेाइति पवमानेभ्याऽव॑च्छिद्यते था वै पव॑मानस्य सन्ततिं वेद्‌ सर्वमायरेति पुरा- युषः प्रमीयते पशमान्‌ भवति विन्दते पां पव॑मा-

M

= तेनिसोयसंहिताभाष्ये | [का oR पणव |

नस्य ग्रहा रुष्यन्तेऽथवा HAA Bie द्रोखकलश श्राधवनोयः पृषत्‌ तान्‌ यद खंहोतवोपाकुयात्‌ पव॑- मानवि।॥२॥

ferent विच्छिदय॑मानमभ्वयीः प्ाणोऽनु विच देतापयामग॑दीताऽसि पजाप॑तये त्वेति द्रौ णएकलश- मभिग्शेदिन्द्राय त्वेत्याधवनीयं विशवेभ्यल्वा 2 इति gawd पवमानमेव तत्‌ सन्तनेाति सवंमायुरेति पुरायुषः प्रमीयते पमान्‌ भवति विन्दते पुजा

रते वि दिचत्वारिरश्च ९॥

डति वैत्तिरीयसंहितायां ठतीयक्षार्डे दितीयग्रपा- ठते प्रथमेाऽमुवाकः lel

ओगणेशय नमः

we निश्रितं वेदा यो बेरेग्भाऽखिलं णगत्‌ निर्ममे aay बन्दे विद्यातीथमदेश्वरम्‌ श्राचप्रपाटके दोलां प्रारभ्य प्रकत परा यददिष्यव्मानान्तं न्य॒नं तत्छवेभोरितम्‌॥ २॥ प्रतिनि्राश्पयन्तं पवमानप्रदादिकम्‌।

aay प्रशतो तत्तु वष्टतेऽस्िन्‌ RUTH र्‌ `

[arog eR ey) वेदाचप्रकाशे | ag

TEM खजकारेश wee feye ae cele तख ष्ठहि aa acer दति पुरसादरिष्यवमागात्‌ यजमाना जपति qwt- तारं Baye स््रयभाने cwerant जपति श्छेनाऽसि araa- च्छन्दा दूति मध्यमायां सोाबीयायामन्वारोहे दितीये पव- माने दिनोयेन aig aaa तीयेन" इति। तमिममम्बारोखजपं विधते, “यो वै पवमानानामन्वारोहाम्‌ विदाम्‌ यजतेऽम्‌ पव- मानानारोाषहति पवमानेग्वाऽवङिद्यते warsfa गायबच्छन्दा अगु लारभे खसि भा ante questa निषटप्च्छन्दा अगु नार्भे खसि मा ance सधासि जमतोख्छन्दा श्रन्‌ arti जसि मा madara वे पवमानानामन्बारोहास्तान्‌ एवं विद्धान्‌ यजतेऽमु पवमामानाराहति पवमानेग्याऽबच्छि- यते" दति बहिष्यवमानेा माध्यन्दिनि पवमान श्राभपव- माग डइत्येतन्नामकाः पवमानजयगताः स्ताज्रविज्ेषाः। शमवेदे ख- माचाताः पवमानाः, तान्‌ यो यजमाने मन्लेरारोहति ATT विदथं पवमामेभ्यो विच्छा भवति ग्वेन इत्यादय मनाः | हे बदिष्यवमाग त्वं श्येनाऽसि श्वेनवच्छोघ्रगतिरसि। गायन "छन्दा: गाययोच्छन्दरकाऽणसि। शतसा मन्वारभे श्रन्‌ ्रमेणा- trifa प्राभरोमि, निर्विंत्रेन मां सन्पारय सम्यक्‌ पारं नय। तमिमं मन्तं उपासने गायत" इत्यादिषु wag स्तानीयासु मध्य- भायां पञ्चम्यां स्ताचोया्यां गीयमाना्यां जपेत्‌ सपण इत्यादिः feta मन्तः डे माध्यन्दिनपवमान लं सुपणाऽसि एपणंबद्‌- त्पतितुं eats गेषं पूववत्‌ तमिमं मन्तं ow ते जातम-

2M

2 तिखिरोयसंडिताभाष्ये। [का०६।प०२।यअ ०१]

.

aa’ इत्यादिके माश्यन्दिमपवभानसाजे wearaafa गीय- मानायां जपेत्‌। सधेत्धादिस्ततोयो ae) श्राभवपवमानं तवे सघासि भासनामकपिवत्‌ पतितुं समथाऽसि। गेषं पवेवत्‌ ` तमिमं मन्तं “खादिष्टय' इत्येतसिन्ञाभेवपवमामासख्ये साचे मध्य- ararafa गोयमानायां "पठेत्‌। श्रय द्रोएकलशादोनामभि- मेनं विधातं प्रस्ोति। “या वे पवमानस्य सन्ततिं वेद खवेमाय्‌- रेति पुरा यषः प्रमोयते war भवति विन्दते प्रजां पव- मानस्य गरदा गृद्यन्तेऽथवा Bea ग्टशोता द्रोएकलथ श्रा- धवनोयः Ta तान्‌ वदग्टदौलोपाङ्योत्‌ पवमानं विच्छ न्यात्‌ तं विच्छियमानमध्वयाः प्राणाऽनुविच्छिदयेत दति योयं बहिष्यवमानादिशन्दैरभिधोयमानः स्ताचविशेषचयरूपः पवमा- नाऽस्ति तस्य ` सन्ततिमविच्छेदप्रकारं यो यजमाने वेद. यज- भानः सन्युणेमायुः प्रापनोति जन्मकाले कर्मणा देवेञ्च परिकलिि- तात्‌ सनयुशदाय॒षः पुरा केनाप्यपष्टल्युनाऽ वियत, TTI qagara भवति दोाएकलशादिनामकास्तयो ग्रहाः, ta रेदर- वायवादि्रहवन्मन्तेगद्यन्तामिति. तच तावत्‌ पवमानस्य सम्ब- farm एते wer: सन्ततिसिद्यथे रद्यन्तामिति wre. Biss पका सम्भवति. मन्त्रकाण्डे भ्रुवयदठ यदयामेध्ये पवमानयदाथानां मन््ाणमनाखरातलात्‌,. षष्ठकाण्डे तददिष्यभावाख | तदेतदुच्यते, “श्रय वा Wad WHAT द्रोएकलथे" इत्यादिना | यद्यपि पवमानख्छ सम्बन्धिन एते द्रोणकलशाधवनोयपूत्टतरव्णीं गीती, एव # पठेदिति सब पाठः भपेदिति तु मवितुमहेति |

[का०३।प्०२। ०९] वेदार्थं प्रकारे | ° cy

तथापि मग्वाभावादग्टौतप्राथाः, तेषु weviag उपाकरणे पवमानविच्छेदः, afer, विच्छिन्ने श्रष्य्ुप्राणविच्छदः स्यादिति waar, ary मेक्रविच्छेदः इत्यथैः मन्ते सदभिम्मं विधत्ते “उपयामगटद्ीताऽसि प्रजापतये लेति द्राणकलश्रममिग्दभ्े- दिद्राय Sarwan विश्धेभ्यस्बा देवेभ्य दति ww पवमाने- मेव aerate सवंमायुरेति पुरादषः प्रमीयते पशुमान्‌ भवति विन्दते प्रजां” इति मन््ाथेऽस्ह। डे समरस तवमुपया- मेन पाथिवपाजेण कलेन गटहोतेाऽसि। द्यं वा उपयामः दूति श्रुतेः पाथिवपाचं उपयामशब्दस्याथेः. तेन ग्टहीतं at प्रजापत्यथेमभिग्टज्ञामि। Bayt ABU द्रोएकलशममिग्टशरेत्‌ | उन्तरयोरपि मन््योरुपयामग्टहोताऽसीत्यनुषञ्यते तचाधव- नोयकलश्पुतग्छत्कलशञ्चोपयामशब्दस्यायेः डे समरस उप- यामेन खणमयेन भाण्डनाधवनोयकलगेन त्वं गटडीताऽसि. . श्रत- सां इन्द्राथमभिग्शामि। श्रनेन मन्लेणाधवनोयमभिग्टभेत्‌ | हे सोमरस उपयामेन ण्मयेन भाण्डेन पृतश्शत्कलशेन ग्टदौ- तोऽसि, wat विश्वेभ्य देवेभ्याऽभिनग्टशामि wat aaa aaa तेन पाचच्रयाभिमशनेन पवमानस्तां सन्त- तद्राति। यद्य्येषु पाचेव्वेन्रवायवादि वत्छमनग्लकं यणं नास्ति तथापि रसस्तेव्वस्ति | श्रत एव Bat श्रा श्रमिषुतमध्व्य रञ्जलिना संसिञ्चति *तसुन्नेतान्तरेषेणेद्धत्योत्तरत श्राधवनी- येऽवनेयति' दूति. “उद्गातारो द्रोएकलशं प्रतिष्ठाय aferadt-

* तभब्रेतान्तरेतरेषेगाण ECA Ae 2 Te Us: |

“< | तेतिरीयसंडिताभाष्ये | [कार्हे। oR | Woe]

era पवित्रं वितन्वन्ति पविजस्छ यजमाने नाभिं शला afery await धारां खावयति' इति “erat विल उदीचीन- देशं पवि वितत्य श्राधवनये राजा awed पुत्धत्यवमगेय इति तदेवं fag सेोमरसस्यावख्ितलादभिमथनमन्तेण संखछत- लाख केनापि प्रकारेण wet एव पवमानग्रहा भवन्ि। तेन पवमानख् eae यजमानेऽणायरादिकं Wath | एते Tat अरन्वारादमन्ता अभिमशेनमन्लाखच qr मधु- घेत्यनयारनुवाकयोरन्तराले ्टव्याः। श्रय विनियोगसंयष्टः

rear पवमानेषु fay weary क्रमाश्जपेत्‌।

wait विश्वे wer, स्य॒रुपयामादिकास्वयः।

तेद्राणकलशादौनां स्या AAT षएमताः It

दति सायनाचायविरचिते माधवीये वेदाथप्रकाशे रष्णयजः-

afeararal दतोयकाण्डे दितोयप्रपाठके प्रथमोऽनुवाकः °॥

चीणि वाव सव॑नान्यथं तृतीय सव॑नमव॑लुम्य- HAA VAL हत्वोपाःशु पाचेऽःशुमवा-

स्व तं ठतीयसवनेऽपिरूज्याभिषुखुयात्‌ यदाप्याययति तेनारशमद्यद॑भिषखोति तेनर्जषि wares तत्सव नान्यरशुमन्ति शक्रव॑न्ति समावदीयाणिकराति दा

|

[काण्दप्रग्द।प्य्र] वेदाथंप्रकाचचे। | <8

समुद्रौ वित॑तावजुरया TATA जठरेव पादाः। AAT: पश्यन्तो खतियन्त्यन्यमपश्यन्तः ।॥ I सेतुनातियन्त्यन्यं। दे द्रधसी wait वस्त रकः केशो विश्वा भुवनानि विदान्‌ तिराधायेत्यसिंतं TATA: शक्रमादततेऽनुहायं ज्ये देवा वै यत्तऽकु- बत तद सुरा अकुर्वत ते देवा शतं म॑शायन्नम॑पश्चन्त- म॑तन्बलाभिाषं वुतम॑कुवंत सस्मादिव्रतः स्यात्‌ दि- प्रिह चं जद्धति Ardara यन्तमप्रोधामीरयं पशुम कुवत द्यं WHA पशुमकुर्वत वैश्वदेवं प्रातःसवनमकुवैत वरुणग्रघासान््ाध्यन्दिन्‌ः स्वन साकमेधान्‌ पिढयन्नं व्धम्बकारस्तृतीयसवनमं कुवत तमेषामसुरा यच्चमम्बबाजिगारसन्‌ तन्नाग्बवायन्‌ ते- HIRATA वा दमे देवा अ्रभ्रुवन्निति तदध्वर स्था- ध्वरत्व' तते देवा अभवन्‌ परासुरा एवं विदा- न्सोमेन यजते भवत्यात्मना पराऽस्य खाठंब्या मवति, ॥२॥ बो | श्पश्यन्ताऽ्रीषोमीयमात्मना परा चोणिं ॥२॥ इति Sfattadfearat ठृतीयकारडे दितोय- प्रपाठके दितीयेऽनुवाकः °

लेति रीयसंडि ताभाष्ये। [का ०द।प्र०२।अ०२]

` श्राद्यानवाके विदिताः पवमानयदास्तयः

श्रथ fata सवनानि निरूप्यन्ते ततः प्रातःसवनणगत उपा प्ररग्रदपातचे Batra, aa चांशास्‌तोयसवनगताभि- waa विधत्ते। “चोणि वाव सवनान्यथ तीय सवन- FATT कुन्त उपार SAIL पा चेऽ ्रुम- वास्य तं दतीयसवमेऽपिष्टज्धाभिषुणयात्‌ ` चदाणाययति ते- ना रप्रटुमद्यदभिषुणेति तेनर्जीषि सवेण्छेव ` तत्सवनान्यर Rata श्रुकवन्ति समावद्रोयाणि करोति" इति प्रातःसवनं माध्यन्दिन सवनं ठतोयष्वनं चेत्येवं सवनानि Vea भवन्ति यते साम एव प्रातःसवने माध्यन्दिने टतौयसवने। चखटजोष- मेव तच्ाभिषूयते। wa एव षष्ठकाण्डे गायश्याः सेमादरण- ment समा्नायते | पद्यां दे सवने समग्टह्ञानमखेनेकं यू खेन wae तदधयत्‌ ` तस्मात्‌ द्वे सवने WHAT प्रातःसवनं .च माध्यन्दिनश्च | तस्मात्‌ ठतोयसवन खजोषममिषुणखन्ति धोत- मिव fe मन्यन्ते ci. wad सति सर्मांग्रपरदितं aa सवनं Fant चजमानास्ततसवनमवलम्पन्ति विनाशयन्ति। gaa सोमोाऽत्रेत्यस्य सवनश्ब्दाथस्यासम्वात्‌ तस्य wad कथं सिध्यति इति aged) उर्पाग्एयद sat तस्िन्नरपश्ररुपाते कञ्चिदन- ` भिषृतसोर्माश्ट प्रतप्य ठतीयसवनप्यन्तं प्रज्ञातं निधाय ठतोय- सवने aa Ws सखज्याभिषृण्यात्‌। तस्मिन्नभिषवे add .वस्रतोवरोभिरद्िराप्याययति तेना्यायनेनेतरख्वनवदिदम्णा- प्यायितसोममंग्ररयुक्कं भवति wat ` सद्‌ श्रमिषवं छता निष्यौ-

[का०३,प०२। चअ ०२] वेदार्थप्रकाे | ce

उनात्‌ खजोषयुक्रमपि भवति एवं सति, तन्तथा सति, ठतोय- खवनेन we ॒स्ीण्छपि सवनानि Wedge we वन्ति खयमानसोा्मांग्रगतरख्वन्ति शला तुख्यवोयाछि शतानि भवन्ति। श्रथानन्तरभाविनेामेन््योर्विनियोगमापस्तम्न श्रा | ्रलश्छन्तो यष्टानयेचन्ते समुद्राविति पृतश्छदाधवनोदी डे द्धसो इति द्ोएएकलशं' दति पाटस्ठ॒ “St समुद्रौ वितता- वजयी पयीवर्तिते जठरेव पादाः तयोः पश्छन्तो अरतियग्धन्य- मपश्छन्तः सेत॒नातियग्धन्यं FAA सततौ वस्त एकः केशी विश्वा भवनानि विद्धान्‌ तिराधायेल्यरितिं वसामः श्ुक्रमादन्ते ्रनु- हाय जार्यै" दूति। तच प्रयममन्लेण समुद्र दयरूपतमदारा- THEVA Gaara Baa | समुद्रौ वितत feet, wat अभो कदाचिदणष्अन्त, तादृशयेते पवायेणावर्तेते। AA दृष्टान्तः जठरा समुद्रस्योदरे पादा wl चथा पादसदूशा Bars समुद्रमध्ये पयायेणावर्त॑न्ते प्रयम- मेक ॒श्रागच्छति पञ्चादपर इति तथा पुतग्डत्कदाचिदुपयुच्यते कदाविदाधवनौय इति पयौयः। ते समुद्रा कमक पूतश्टदाध- बनो पनरद्ाराच्ूयै वतेते। TATA श्रन्यमररात्मकं जगा पश्चन्ताऽतियन्ति उन्तरन्ति। Tare राजिरूपं श्रपश्छन्ता जनाः सेतुसदृशेन नीरूपे साधमेनातियन्ति! sare दविधान- सपरि्टान्नोडे परिभितेऽवख्ितस्याधवनोयस्य तिराहितलादपश्यन्त Tawa! तस्यव हविधानसछ प्रधुरे तिरोधानरङिते पृतच्टताऽव- fanaa पश्यन्त इत्यच्यते। चमसगणे पयसां धारकलादुभयेोः

N

ge तेत्िरयसंडिताभाष्ये। [का०दप्र०२। ०२१

waza श्रथ दारकलश्च आआदिल्यात्मना सयते एक श्रादित्यः दे eae WTC उभे वाससी वस्ते Weed श्राच्छादयति। कोद TAA सततो, खातत्येना विच्छेदेन वतेते। तद्यदा रा- aq मध्ये कित्‌ विच्छदाऽस्ि। areca एक श्रादित्यः केशी केश्रसमानरभ्मियक्तः, feat भुवनानि विद्धान्‌ सवान्‌ लेकान्‌ खरग्सिभिः samara: | उक्रयोवस्योार्मध्ये राजिरूपं aa मलिनं, Wierd Wal यदा राचिरूपमसितं वस्तं वसाने aaa तदा खात्मरूपं तिरोधाय गच्छति। wa जार्यै जीणी- या राजः पञ्चादन दाय तदसितं वस्तं परित्यव्य प्रएक्तमहेरूपं शेतं वस्रमादन्ते। यथायमादिल्यः कदाचित्‌ तिरोादिता भवति कदाचिदाविभ॑वति. एवमयं द्ौख्कलश्राऽपि wader तिरोधा वतेते. हारिथाजनयग्रहणाय तसमात्‌ प्रदेभाददिरानौत श्राविभेवति. तस्मादयमादिग्यषद्श्र इत्यथः श्रय यस शम- यागस्य प्रकरणार्थः मन्तेभ्यो विधिभग्यश्ान्यान्‌ परिशिष्टान्‌ wee fatty दशयि तमिदमेपानुवाक्यकाण्डमारग्धं, तमिमं शामयागं विधातुं प्रस्तोति। “देवा वे यद्यज्ञेऽकुर्वत लदसुरा wad ते देवा एतं महायश्नमपश्न्तमतन्वतािद्धा चं व्रतम- कुवैत तस्मादितः स्ाद्विदच॑मिदा चं अहति ward यज्ञमग्री- Grid पश्यमकुषैत A award पश्टमकुवैत वेश्वदेवं प्रातः wage qe माध्यम्दिनि सवन साकमेधान्‌ पिटयन्नं अम्बका सूती यसवनमङ्वेत तमेषामसुरा यज्ञमन्ववाभि- गा६सम्‌ तं माखवायन्‌ तेऽत्ुवन्नध्वतेव्या वा दमे देवा श्रवज्निति

[का ०२।प्र ०२।यअ ०९] बेदाचप्रकाये।

तदष्वरस्याध्वरत्वं तते देवा Ay परासुराः” xa रेवाः वम सुरविजयाथे यने यद्यदङ्गमकुवेत त्छवमसुरा WY भावा तथेवाकर्वेत तता देवानां जपाभाषे सति पनरपि विचायं जपेापायमेतं ware मरायन्ं निखितवन्तः। तं मशा- यन्त श्रसुरा यथा जानन्ति तथा "प्रच्छलमनृषटितवन्तः। तख whem जडम इति बहिः प्रसिद्धं शवा रइसि दौलाब्रतमकु- वैत। यस्माद ग्निं सायं प्रातदिबंदिजहृति तसादभ्यन्तरे ौर- पानरूपं ब्रतं सायं प्रातश्चेति दिरनुष्टेयं। तथा afe पैणेमासं यज्ञं प्रसायेान्यन्तरेऽग्रीषोमोयं Wag तथा बहिदश- waa यज्ञं प्रसायाऽभ्यन्तरे शआ्राग्रेयसवनोयं पश्ररमकुवंत बतश्चातमीस्यष्पं वेश्वरेवं wa बहिः प्रसावान्तः प्रातःखवनमक्ुवत |. तथा वरूणप्रधासान्‌ बहिः प्रसायीन्तमाध्यन्दिनं सवनमकुवंत ।. तथा साकमेधान्‌ fiery spaaty बहिः प्रसयान्सतृतीय- सवनमक्ूवेत। तदानोमसुरा देवः करियमाणं यज्नमनक्रमेणावगन्तु- मेच्छन्‌। तदानीं बदिः प्रसारितः श्रथिहा बादिभिरवियज्तेः area: श्रन्तस्तं गोयं सामयागमनुक्रमेणवगतवन्तः। ततेाऽवगन्तुमश्क्राः परस्पर मिद मन्ुवन्‌, <a देवा wader श्रसाभिष्वरितं fefe- तमशक्या अ्रश्डवन्निति | तत्‌ तस्मात्‌ कारणान ued Waa सामः धा गेनेत्यध्वरलं तस्य सम्पन्नं | ततोऽध्वरानृष्टानात्‌ देवा विजयिनोऽ- भवन्‌, श्रसुराश्च परग्रताः। इदानीं सोमयागं विघन्ते। “य एवं विदयानतसोमेन यजते भवल्याद्मना परास्य भाव्यो भवति" इति

भप्रच्छिप्निमिति aaa पठः नान्तबद्धाति। 2

तेिसोयसंडहिताभा्य [का०द।प्र,९।अ ०१९]

श्रथ विनियागसंगररः।

इाविव्वे्ते पुतश्टतश्चाधवनौयकम्‌ | दे द्रोणकलशं पश्येत्‌ मन्तो दाव वर्णितो

इति सायनाचायेविरचिते माधवीये बेदाथेप्रकाशे छष्णयज- संहिताभासे ठतीयका ण्डे दितोयप्रपाठके दितयोऽनुवाकः ell

परिभूरभ्िं परिमृरि्रं uftafisie देवान्‌ प. रिभूमोः सह AMARA नः पवस शं गवे शं ज- नाय शमवते शः राजनाषधीभ्योऽच्छिन्नस्य ते रयि- पते THIS TIS ददितारः स्याम | तस्य॑ मे रास्व तस्य॑ ते भक्षीय तस्यं इदमुन्खने पणाय मे SRST वसे पवस्वापानायं व्यानाय वाचे १॥

दशकतुभ्यां weet मे व्चीदौ वर्चसे पवेथाः HAMAR आयुषे वीयाय विष्णोरिनद्र॑ख विश्वेषां देवानां जठरमसि Vet मे वर्च॑से पवख asta का नाम्‌ कसम त्वा काय त्वा यं त्वा सेामेना- तींढपं यं त्वा सेमेनामीमद्‌ः सुपुजाः पुजया भू-

[का०ईःप्र०२।च्ध ०] बेदायंप्रका्ने। eR

WAX TAU NU सुवा awa सपेाषः पेाषे- विशवेभ्या मे रूपेभ्या TAIN 12 11

वचसे पवस्व तस्य॑ मे राख तस्य॑ ते भक्षीय तस्यं ददमुन्षजे। बमभ्‌ षन्नवेदेतरैष वै पा्धियः पजापति- यन्नः पूजापतिस्तमेव त॑पयति ta त॒प्तो भत्याभि- पवते ब्रह्मव्॑सकामेपेेतैष वे पाचियः पुजापति यत्तः पुजापतिस्तमेव तपयति र्नं तृप्ना ब्रह्मवचं- सेनाभिपवत श्रामयावी

अवे ेतैष वे पाचियः पुजापतियत्नः पुजापंतिसत- भेव तपंयति Wai तृप्त ्रायुषाभिप॑वतेऽभि चरन्न- Wty वे afta: पृजापतियत्तः पुजापतिस्तमेव a- पयति Ua GH: प्राणापानाभ्यां वाचे Tange RNA श्रोचीभ्यामात्मनेाशङ्गभ्य TAVIS fat ता- जक्‌ प्रधन्वति 8

वाचे रूपेभ्य वादा Maas पञ्च॑चत्वारि £ शच्च ।। | |

इति वैत्तिरीयसंडितायां ठतीयकाण्डे दितीयप्रपा- ठके ठतीयाऽनुवाकः °

९8 ते्तिसीयसंडहिताभष्ये। [का०३।प०२चन्द्‌]

श्रनवाके दितीये तु सोमयागे विधिः स्रुतः

श्रथ तोयानुवाके सामाबेक्षशमुच्यते | कल्पः "परिण्डरमि- fafa way राजानं प्राणाय दृल्युपां ग्रं श्रपानाय दत्यन्त- यामं व्यानाय इल्युपा्ुसवनं वाचे म॒दत्ग्रवायवं दद- maui दूति मे चावरुणं wedi इति श्रकामन्धिना ओ- त्राय द्त्याश्चिनं श्रात्मने इृत्याययणमङ्गग्यो इल्य॒क्व्य मायुषे a cf wa दृति. तेजसे मे श्राजसे मे व्चेसे मे वीर्याय मे वचची- दा वच॑से वपसखेत्येतेः प्रतिमन््तमतिय्ाद्याम्‌ षोडगिनमिति fraur- जेटरमसौति द्रोणएकल शमिन्द्रखेत्याधवनोयं विश्वेषां दे बानामिति amd कोऽसि को नामेत्थादवनोयमिति विश्वेभ्यो मे रूपेभ्य दति way राजानम्‌" इति तत्र प्रथममन््पाटस्त्‌। “परिश्रमं परिभ्ररिद््रं परिश्वर्विश्वान्‌ देवान्‌ परिश्रम we ब्रह्मवर्चसेन नः पवख WPA शं जनाय शमवते राजननोषधीभ्याऽच्छिन्नख ते रयिपते सुवीर्यस्य waaay ददितारः स्याम तस्य मे राख त्य ते भीय तस्य इदमुन्मरजे” दति हे साम aafi परिण्डः परिता व्याप्रवानसि एवमिन्रं विश्वान्‌ Zaty व्याप्रवा- नसि। मां ब्रह्मवचसेन सद तिष्ठन्तं व्याप्रवानसि। चन्नाऽसान्‌ wa शधय डे राजन्‌ walang गेोजनाश्चैषधीग्यः y सुखं प्रयच्छ डे रयिपते धनपते ववत्प्रसादात्‌ वयं ्रच्छिनस्यान्‌- पध्वसतस्य GNI शभनयपुचस्य धनपेषस्य दातारो भवाम तख दाना्थिना मम राख धनं देडि। aw तादूशस्य ते तव रसं aaa काले प्राप्रे पिबामि) तस्य ते तव प्रसादादिदमपेकितं फलं

[का०२।प्र ०२०] वेदाथप्रकाणे | ९५

VEN THURS करामि अगेन WAT सवे राजानं सा- मान्याकारेणावेक्तते 1 उपरितनेस्ह मनग्नेखन्त्याचगतं सोमं वि- गरषाकारेणाबे्ते तेषां मन्लाणां WSs “प्राणाय मे व्तादा वचसे वपस्वापानाय व्यानाय वाचे दशक्रतुभ्यां weit मे व्ौ- दो वचैसे पवेथा भ्रोजायात्मेऽङगेन्य ree वोयाय विष्णारि- द्रस्य विश्वेषां देवानां जठरमसि वचादा मे वचसे पवख कोऽसिका नाम Ke AT काय ला यं ला ओमेनातोटपं यं at समेना- MATL सप्रजाः प्रजया ग्यास सुवीरो Me: सुवा वच॑सा सुपोषः पेषेविभ्यो मे रूपेभ्यो वचादा awa waa aw मे राख तख ते भीख तस्य waa” टति। दे oii पाच त्वं वचचीदाः बलप्ररोाऽसि। तता मे प्राणयोच्छरासाय, वर्च॑से बलाय पवस मां धय श्रपानायेत्यादिषु wey मे Tarr वर्षेसे पवसखेति शेषाऽनुषज्यते खचेक्रान्यन्तयामपाचादीनि सम्बोध्य शेषं पुरयिलाऽपानायत्यादयो HAT योजनीयाः अपानो निश्वासऽघो त्तिः व्यानो विव्वम्बुत्तिः वाक्‌ प्रसिद्धा cena प्राणपाने | ‘ATT 8 दकाऽपानः क्रतुः इति Ba: | wey प्रसिद्ध श्च श्रक्रामन्धिनोारिलात्‌ वचादाविति दिवचनान्तल॑ trafag- मनुषच्यमानस्य पुनः पाठः। ओजं प्रसिद्धं श्रात्मा जोवः। श्रङ्गानि इलपादादोनि श्रायुः प्रसिद्धं वीये सामये | “विष्णारिन्दख' ग्नये मन्त सोजेटरमसीत्या यन्‌षञ्यते | ₹े aT लं विष्णा- जठरमसि wal are वच॑से मां पवस एवमाधवनेय- Tinea विषां देवानामिल्येते Grea दे श्राह

९९ लैत्तिरोयसंहिताभाच्ये। [काद।प०२।यअ द]

बमोय लं कोऽसि प्रजापतिरूपोऽसि "को वे नाम प्रजापतिः! दति भ्रत्य न्तरात्‌। तथा को नाम कः शब्दः तव माम, यागसाधक- aq सुखद्ेतुलात्‌ | wa: कसमै प्रजापतितुष्टये लामवेक्ते. काय Baw लामवेक्े। श्रादवनीय यमेवंविधं at सामेनातीढपं तपिंतवानस्ि, wet यं लां सामेनामीमदं दविंतवानस्ि. श्रत- प्रसादात्‌ प्रजया शत्यङूपया सुप्रजाः शओभनश्टत्ययुक्रा यासं | AT कर्मकुशलः पुचपोचादिभिः सुवीरः गभनपचपोचादियुक्ता ward | वच॑सा बलेन सवच ओेभमबलयक्ता was) पोपै- धेनारिपुष्टिभिः girs: भओभनपष्टियुक्ती werd! हे सव समष्टिरूप खेम में विभ्यो रूपेभ्यः मम पुवक्तप्राणापा- नादिसर्वफलसिद्यथे aden) a वच॑से मां शधयसेत्यादिपे- वत्‌ ददनीमेते्मन्तेः ग्तित्रद्मवचंसायरभिचाराथिनां सेमा- aw करमेण विधत्ते ““बुभ्यवन्नवेक्तेष वे पाचियः प्रजापति- am: प्रजापतिस्तमेव तपंयति एनं टपा भलत्याभिपवते बह्म व्॑सकामेोऽवेखेतेष पाचियः प्रजापति्यन्नः प्रजापतिस्तमेव तपं- यति एनं al ब्रह्मवच॑मेनाभिपवत श्रामयाव्यवेचेतेष वे पाचि- यः प्रजापतियश्ः प्रजापतिस्तमेव तपंयतिं एनं ea श्रायुषाभि- पवतेऽभिचरन्नवेेतेष वै पाचियः प्रजातिर्यश्नः प्रजापतिस्तमेव तपैयति एनं ततः प्राणपानाभ्यां वाचो ददक्तुभ्यां चक्वा ओचाग्यामात्मनेाऽङ्गग्च श्रायुषोाऽन्तरेति ताजक्‌ प्रधन्वति" इति | बण्डषन्‌ भवितुमिच्छन्‌ एेचयैकाम इत्यथः पाचियः पातेऽव- खितः -एष सोमः प्रजापतिखरूपः | श्रनेन साध्यो यज्ाऽपि

[का०३।प०२।ख०द्‌] बेदाचंप्रकषा्रे। €ॐ

MIATA: अताऽनेनावेक्षणेन तमेव प्रजापतिं तष॑यति, a एनं यजमानं रेश्या्थेमभितः treat एवञु्तरेग्वपि wel चतुर्थपयाये लेनमभिचारविषयं वैरिणं यज्ञात्मा प्रणा- पतिः प्राणारिभ्योऽन्तरति वैरिणं वियोजयतीत्यथैः। ae Fo तदानोमेव प्रधन्वति वियते। wa प्राणपानाभ्यामित्यमेन खद trem निवारयितुं रदचतक्रतुग्धामित्यस् यागचेमाग्यामित्ययै व्याख्यातव्यः |

अथ विनियोागसं्हः |

Met समषटिरूपेण परिण्ठः साममीशते | भरारे्युपां ए्एमन्येषु मे व्त्यनुषञ्यते श्रपान्तयामिकं वान frat वाचैश्कवायवे। Tafa मेजावरुणं we: एकञ्च मन्धिनम्‌

चेत्याञ्चिनमात्माय्यणमङ्गभ्य उक््यकं |

श्रा Wa वी षोडशिनं fading Fraga TSAI जठरा यस्योार्दयोाः।

विश्वे yea काऽसि वोष्ेतावनोयकम्‌ विश्वे पश्येत्‌ सर्वसामान्‌ मन्त्राः सप्तदेरिताः |

दति सायना चायं विरचिते माधवोये बेरा्येप्रकाशे छष्णयजः- स्हिताभाषधे ठतीयकाण्डे दितीयप्रपाठके दतोयाऽनुवाकः॥ © tt

gx ते्िसीयसंशिताभष्टे। [का३।प्र०२।अ०९)

स्प्यः खस्तिविंधनः स्वस्तिः परर्वेदिः woe: स्वस्तिः | afeat यज्ञकृतः स्थ ते मास्मिन्‌ यत्न उपं॑- WRATT मा MAA द्वयेतामुपास्तावः कलशः सेमे अभ्िरुपदेवा उपयन्न उप मा हे चा उपद्वे want AMAA ATH ATA मा यशेऽयादित्धा- इवनोयमुपतिष्टते ART वै मखः॥ १॥

ae वाव तद्‌ हन्तस्मा रव नमस्कृत्य सदः VACA नमे ATA मखघ्ने नम॑स्कत्या मा पाडीत्याप्रींधं तस्मा एव नमस्कृत्य सदः प्रसंप॑त्ा- MASA ` नम इन्द्राय HEN इन्द्रियं ate मा निवंधीरिति हचीयमाशिषमेवैतामाशास्त इन्दर यस्य॑ वीयेस्यानिधाताय या FH २।

देवताः सदस्यातिमापेयन्ति यस्ता विदान्‌ प्रस- धति सद्स्यातिमा्ेति नमेऽग्रयै मख॒घ्न इत्याडैता वै देवताः सदस्यातिमापेयन्ति. ता रवं विदान्‌ प्रसपति सद्स्यार्तिमादति es खः शिथिरे समी- ची माऽशदइसस्यातः BAT मा देवा दिव्याद्‌्हस- स्पातु वायुरन्तरि ्ात्‌

wath: एथिव्या यमः fea: सरस्वती मनुष्येभ्यो

[का०३।प्०२। चअ ०8 | वेदार्चप्रकार्रे। ९९ देवों दारो मा मा सन्ताप्तं नमः सदसे नमः सदंसस्य- तये नमः सखीनां पुरागाणां चक्षुषे नमे दिवि नमः प्थिव्या अहं देधिषव्यादतस्तिष्ठान्यस्य सदने सीद्‌ येऽस्मत्याकतर उन्निवत उद्दतश्च गेषं पातं मा द्यावाष्टथिवी अद्याहः सदे वै Waal पितराऽनप्रसं्न्ति रुनमोश्वरा दि्सितोः सदः mau <faurd wearin पितरः पितृमानहं युष्माभिभूयास सुप्रजसा मया युयं भूयास्तेति तेभ्य रव नमस्कृत्य सदः प्रस॑प॑त्यातमनोऽनीर् ५॥

मखो वा अन्तरि षात्‌ Natal चयस्तिःशचच ४।

इति तैत्तिरौयसंहितायां ठतीयकाण्डे दितीयप्रपा- SH चतुर्थाऽनुवाकः ॥०॥

क्प | ‘om: खस्तिरित्युत्करे वेदिकरणानि परास्ोपतिष्ते दूति ase) “स्फः खस्तिविंघमः afe: wate: To: स्वस्िः यज्ञिया ama सख ते मास्िन्‌ यश्च sage” दूति। or: खननह्ेतुः विघने ग्डमिचदनष्ेतः | पष्रलणादि-

SIA: | पर श्टटलादिच्छेदगद्ेतुः | awa स्प्यः खसि- 2

६०९ तेतिसीयसंडिताभाष्ये | [कारे।प्र०२।अ ०९]

रविनाच््ेतुरस्टु एवमितरेव्वपि योज्यं एतेः स्यादिभिनिंष्यन्ना वेदिरपि नेाऽस्माकं खसिरस्त॒ स्यादयो यूयं यज्जिया यज्चा- हाः, WAIST यज्ञतः यश्चसन्पादका भवत ते युयं मामस्िन्‌ UY उपडयध्वममुजानोत | कल्पः उप मा दद्यावाषटथिवी इति द्यावाषटथिवी sore दति बरहिष्यवमानास्तावं कलश इति way साम दृति सामं श्रध्चिरिव्यभिं उपदेवा इति देवानुप ay दति यश्चमुप मा हा चा इति डाचकान्‌ saat यन्तां ङयतामिति यथालिङ्ग सवेजानषजति' इति एतेषां weg) “उप मा द्यावा- थिवी ङयेतासुपास्तावः कलशः सामे श्रव्निरूप देवा उप यन्न खप मा हाता उपवे यन्ता" दति दमे धावाष्टथिवयो मामुप- येतां माभगुजानोतां ्रयमास्तावो बहिष्यवमानदेशः श्र चथायोगमनुषक्गद्योतनायोपश्रब्दः प्रयुक्तः एवं द्रोणएकलश्ादिषु योज्यं तत्र तज्रपश्ब्दश्चानुषञ्गद्यातनाय प्रयुक्रः। STRATA Se लिह्यपदवो यज्ञः, तिन यश्चै प्रशा सत्रा ह्मणच्छंस्यारया हेत का मामुपडयन्तां | एतेर्मन्तेर्ययावत्‌ यज्ाङ्गमुपस्थातव्ं, ्राव- गोयस्ये पस्थातव्यं श्राहवनोय स्यापस्थानं विधत्ते “wars मखघ्ने मखस्य मा यथाऽयादित्यावनोयमुपतिष्ठते यन्नो पै मखो Uy aay AeA तसमा एव Waa सदः प्रसपत्यात्मने- नार्वे" इति। नमस्काराभावे मखं ay न्ति दूति मखा aa Wana नजाऽम्ह॒ तख प्रसादात्‌ मखस्य यशः यश्चान्‌- छागकीतिः at श्रयत प्राप्नोतत | Slant मखशब्देन ay उश्यते यन्नमेव astra दन्ति यदा waar कियते,

[का३।प्र०२। Wes | बेदांप्रकाद्धे | १०१

WGA एवं TARY सदसः Mal स्यां यजमानश्ररोरस्यातिने भवति। यदुक्तं खचकारेण नमोःग्रये AGH इत्थादवनयं ममो इद्राय AGH TTA नम इन्द्राय मखन्न इति Brite cia उपतिष्ठत इत्यनुवतेते | तचाहवनोयोपस्वानं विधायाब्नोभस्षोप- खानं विधत्ते | “नमे रद्राय मखघ्ने AAG मा Teh AGT एव THM सदः प्रसर्पत्धा्मनाऽनार्यये" इति श्राद्रीभी- ये धिष्णियेऽवखितिाऽप्रिम॑खडा रुद्रः, तसे सद्राय AAI | अनया Tae S सद्र मां पारौल्यनेग मन्ेणाद्चौप्रमचचिमुपतिष्टेत | तस्मा इत्यादि पूत्ैवत्‌। रथ हचोयस्य धिष्णियस्योपस्वागं विधन्त “मम waa aan tied मे वीये मा franca ड- बरीयमाशिषमेवेतामाशास्त इद्धियस्य वोर्यस्यामिधौताय" cf परमेश्व्ययागात्‌ weit fafa: ce await, तस्मै Wise हे इर मदीयमिद्धियं वीयं मा fara: चरनेन wen Vasa सति श्राशरिषमेव प्राथिंतवान्‌ भवति। सा साशोरिद्धियस्य वोर्यस्याविनाशाय सम्पद्यते। उक्रमन्चयाप- खानं प्रशसति “या त्रै देवताः सदस्यार्तिमार्थयन्ति यस्ता वि- Wa प्रसपंति सदस्यातिमाकंति नमोऽग्रये AGH इत्यरेता देवताः सदस्यातिमापंयन्ति ता एवं विद्धान्‌ प्रसर्पति सदस्या frarafa”’ इति श्रभिरुद्रेद्ररूपाः या देवताः सदस्यवखित- यजमानादोन्‌ श्रत प्रापयन्ति. या यजमान सत्‌कृतं विद्वान्‌ ताः देवताः प्रसपेति नमस्कारेण भजते. wer सदसि प्रविष्टोऽपि रातिं प्रापरोति। तस्ान्नमेाऽग्रय श्यादीम्‌ FATA, APT UST

१०२ तेत्तिरीयसंहिताभाये। [का०३।घ०९। ०8]

कल्यः दृढे स्थः शिथिरे समीची ca यावाए्थिवी उपतिष्ठते खये वायुमभ्निं यमं सरसखतीं सदसा द्ाराखिति पातं पालिति यथालिङ्गं सवचानुषजति' दूति ततः प्रथममन््पाटस्तु “ES खः शिथिरे समोचो मा दसस्पात wat मा देवो दिवयाद९ दस- wa” इति डे द्यावाए्टयथिवो उपस्थानरदितं प्रति शिथिले श्रपि युवासुपस्थातारं प्रति समीचो श्रनकूले सत्था दृढे खः wa उप- खातार मां प्रतिबन्धकादं हसः पातं दितोयमन््पाटमस्त “दया मा देवो दिवयाददसस्पातु" दति | शरलाकविषयात्‌ मया कता- Seer मां या देवः पातु उन्तरमन्तपाठस्तु “वायुरन्तरिचा- afa: एथिवया यमः पिदभ्यः सरसखती Asa TH दारो मा मा ware” tit वायभ्रियमसरखतौमन्तेषु पावित्यनुषञ्च- मीयं। डे द्राररूपे देव्यौ उपस्धातारं मां युवां मा सन्ताप्रमिति सन्तापयुक्रं मा कुरुतं कल्यः "नमः सदस इति सदा नमः सदसस्पतय दूति ब्रह्माणं नमः सखीनां पृरागाणमिव्युलिजे न~ मो दिवे नमः एयिव्या दति द्यावाप्रथिवौ scare इति दतोव- मन्तान्ते चक्ष Tiare खलिजा यजमानस्य सखायः, तदौयकायनिष्यादकलात्‌ | ते SAAN पुरतो गच्छन्तीति पुरोगाः, तेषां चक्षे चचुःस्थानोयाय खस्वप्रागाभिन्चाय नमः कर्पः “AS देधिषय्येत्यायतनात्‌ eu face दूति! Wea दक्षिणभागे यजमानस्यायतनं। श्रत एव BAHT ATS | “WIA aya waaay’ दूति। wes “श्रे देधिषवयादत- लिष्ान्यस्य सदने सोद योऽसखत्याकतर” दति धारणषमथे स्थानं

[का०ड।प्०२।ख ०४] वेदाथ प्रकाशे | १०६

दिषिषु। तोत्यन्नलात्‌ दे धिषग्यं श्रहिशब्दस्तणएल लकः सपेवद्‌- Wan Cala यजमानायतने समुत्पन्नः | डे eas अ्रताऽस्मात्‌ खानादुत्तिष्ठ | योऽन्यः FEATS पाकतो बालतरोऽप्रबङ्धः तस्यान्यस्य सदने स्थाने तिष्ठ कल्पः उल्निवत उद्‌ दतख्च गेषमि- व्यपविश्तिः इति ये परुषा मत्ताऽन्यग्ध्रताः ते fram: wary निश्रब्दस्य विद्यमानलात्‌, तान्‌ प॒रुषामं SRI उद्रतेाऽसि | येऽपि मत्त उद्गताः ते परुषा उदन्तः Tee विद्यमामलात्‌ तान- wegad उल्षङ्ोपरिगम्यासं | wea. “पातं मा दद्यावाण्यथिवी wae इत्युपविश् जपति' दति श्रद्यासिन्दिवसे यदिदमहः- शब्टवाच्यमग्र्टामानृष्टानं तस्मात्‌ मां हे द्यावाष्टथिथोा पातं, तजिन्नहनि वेकल्यं यथा भवति तथा मां रश्तमित्य्थः। यदुक्तं चकारेण | ्रागन्त पितरः पिद्रिमानिति दिशा परेखेतः टूति। तदेतददिधत्ते। “सदो वे प्रसरन्तं पितरोाऽनुपरसपन्ति एन- मोश्वरा fexfaar सदः meq दरिणाधें परेखेतागन्त पितरः पिदमानदं युश्माभिग्रेयासः सुप्रजसेा मया युयं wareia तेभ्व एव TAG सदः प्रसषत्यात्मनाऽनार्यै" दूति सदः प्रसपेन्तं यजमानमनु पितरोाऽनुप्रसपन्ति तं यजमानं श्रनमच्ताः पितरा सितुं प्रभवन्ति श्रतः सदसे दक्िफभागं श्रवेक्षमाणा श्रागन्तेत्या- दिमन्तरं aga डे पितरः श्रागन्तन सदसः खथानमागच्छत | श्रा- गते्युभ्राभिर दं पिद्टमान्‌ ward | ययं मया सुप्रजसः शभना- EIT wars WaT मन््ेए पिद्रणं Tawa यजमान- mafia भवति

१०४ तेन्तिसीयसंिताभाच्ये। [काद।प्र०२।७०५]

अथय विनियोागसंग्द्ः।

स्प उत्करे परिक्षिप्तं स्यं तचवेपतिष्ठते |

उप DAA WITT माडत्यनुषज्यते आस्ता चेति स्ताचदेशङ्ूलेति द्रोणएकुम्भकम्‌। सामः सामं facings देवेति देवताः॥ उप यज्ञेति ay तसुप मेति तु हेचकाम्‌। नमस्य विधिस्प्टा दृ टे St शयुशुवो भजेत्‌॥ खयः Ga वायु वायुं पालिल्येषोऽनुषज्यते श्रभियंमसर खत्येतां दे दवारो सदे भजेत्‌ सदो ब्रह्मा चलिजोा याभ्युनमः पञ्चमिः कमात्‌। श्रे au निरस्योन्नीत्युपविश्चाच यो जपेत्‌॥ श्रागन्त दिए पश्येत्‌ मना विंशतिरोरिताः |

दति सायनाचाय विरचिते माधवोये वेदाथप्रकाे शष्णयञुः- संडिताभाय्ये ठतोयकाण्डे दितोयप्रपाठके चतुथाऽनुवाकः ०॥

PAID

wate माऽऽविश दीधोयुत्वाय TATA राय स्योषाय वच॑से सुप्रजास्वाय वसा पुरोवसो frat मं wesefadren बाह्या सध्यासं नृचश्षसं त्वा देव सोमसुचक्षा Weed मन्द्राभिभूतिः केतु

[का०३।१०२।द ०५] बेदाचप्रकाञे।

ज्ञानां वाग्जुषाखा सम॑स्य aug wet खंवीश्थदि- तिरनाहतशोर्ष्णौ वाग्जुषाणा सम॑स्य वृष्यत्वं विश्वचषंणे waaay: स्वस्ति मा हरिव प्रचर क्रत्वे द्‌- कषाय रायस्पोषाय FATA मा मा राजम्बि बोभि- पो मामेडहादि त्विषा व॑धीः। wee शुष्मायाऽयुषे वर्चसे | वसुमङ्गणस्य सेम देव ते मतिविदः प्रातःसव - Te Tae इन्द्रपीतस्य नराशशसपोतस्व पिठ पीतस्य ayaa उप॑ङ्कतस्थाप॑ हृता भक्षयामि <- द्रवहणस्य साम देव ते मतिविदे माध्यन्दिनस्य स्व॑- नस्य चिष्ुपदन्दस इन्द्रपीतस्य नराशश्संपीतस्य ॥२॥ पिठ्पोतस्य मधुमत उप॑ हृतस्योपडतेा भ्या म्यादित्यव॑दइणस्य साम देव ते मतिविदस्ततीयस्य सव॑ नस्य जगतीच्छन्दस LANA नराशध्सपीतस्य पिव पोतस्य मधुमत उपड्कतस्यापह्ता भक्षयामि | AT- प्थायख समेतु ते fara: साम दष्णियं | भवा वाज॑स्य awa | fers मे गारा हरिवो गणान्‌ मे मा वितीठृषः शिवो में सत्त ऋषीनुपं तिष्ठस्व मा मेऽवाङ्गाभिमति

Leg. तैत्तिसोयसंडिताभष्ये। [भा.३।्०२।अ०५]

गाः अपाम SAAN अभूमाद्म ज्योतिरविदाम

देवान्‌ किमस्मान हंणवदरतिः किमु धूर्तिरब- मर्त्यस्य | यन्म श्चातनेा _मिन्दाऽभृद्भ्रिस्तत्पुनरा- हाजातवेद्‌ा विच्षंणिः। पुनरभिश्वक्षरदात्‌ पुनरि द्रो Twa | पुनम अशिना युवं चकु राधत्तमस्ाः। TUG देव VTA स्तुतस्तेामस्य +

were इरि वत इन्द्र॑पोतस्य मधुमत उपंह्कत- स्योपहतेा AAAs | ATA स्था मा पूरयत प्रजया धनेन एतत्ते तत ये त्वामन्वेतत्ते पितामहं प्रपितामह ये त्वामन्वचं पितरा यथाभागं मन्दध्ं ममे वः पितरा रसाय नमे वः पितरः शुष्माय नमे बः पितरा जीवाय नमे वः पितरः wy स्वधाये नमे वः पितरा मन्यवे नमे वः पितरा घोराय पितरा नमे वाय wafers लाके स्थ aay स्तेऽन्‌ येऽस्मिन्‌ शाके मां तेऽनु रतस्मिन्‌ लके युयं तेषां वसिष्ठा भूयास्त येऽस्मिन्‌ Mase तेषां वसिष्ट भूयासं प्रजापते त्वदेतान्यन्यो विश्वा जातानि रि ता बभुव i

यत्कामास्ते जुरमस्तन्नौ BEY वयः स्याम पत॑ये

[कान्श्‌।प-श्अ ५] बेदाचेप्रकान्ने। Loe

रयीणां | देवकतस्ये नं साऽवयजनमसि मनष्यतस्येन सोऽवयज॑नमसि पिठकतस्ये नसेऽवयजनमस्यप्तु घातस्य सोम देव ते भिः सुतस्येष्टयजुषस्तृलस्तामस्य शस्ता- क्यस्य या भो श्रश्चसनिया गोासनिस्तस्य ते पिठृभि- भ॑क्षंछतस्यापड्कतस्योपंह्कता भक्षयामि 9 तस्यातिस्तुतस्त मस्य जीवाय नमे वः पितरा बभूव चतुंखत्वारि रश

शति वैन्िरीयसंडितायां ठतीयकाण्डे दितीय- प्रपाठके पण्चमेाऽमुवाकः

सपधा्यपानभन््ा ये ते चतथ खमोरिताः अथ पञ्चमे Asay Ga! we भरेति awar- हियमाणं प्रतीच्य दति। wags “भक्षेहि arssfaw दीधायुलाय wars रायस्पोषाय वचसे सुप्रजास्ायेदि वसे पुरोवसो मे इरोऽसि" टति। दे भरूयोग्य ware लं दीधायुलारिसिद्यथै मागच्छ। मां ofan सुखकारितवं Seward | हे वसा निवास-

Wiser वासयितुमागच्छ | हे प्रावसेः arefaget -धना- 2

ow तेतिरोवसंडिवाभावष्ये। [का०र।१०२। ०५]

दीनां मध्ये प्रथमवाखयिढलात्‌ मे इरो मम fee प्रियोऽसि | we: आअश्िनेखवा बाङग्यार werd एति afer’ दति | हे भश अश्चिनेदेवानां मिषजाबाडभ्यां at सध्यासं गङ्कामि। we | NTE त्वा देव सेमेत्यवेच्छ' इति ase “ETT लला रेव साम Geet श्रवस्येषं" टति। साम ze मुम्‌ चष्ट watt तादृश लां सुचसाः TT द्रष्टाऽरमवस्येषभवेखे कल्यः सन्राभिग्तिरिति प्रातःसवमे स्वैमैष््रान्‌ भक्यति नराश्र- wae नाराज्नश्सान्‌ cages माध्यन्दिमे स्वने waaay भकयति गराञ्जरसपोतस्येति नारा? erate दणस्येति दतोयख्वने adie uwafy गरा सपोतसखेति WAT, AGAR सवचानुषजत्य्यन्यदेव तानि- पीतस्येति यथादेवतं वाः इति we भाराजरघनामकानां चमसानां लकणं छजकारेरेव दर्िंतं भक्तितानाष्याययगधाणा- wa समेतु इति ते muda इति, wedi “मद्राभि- शतिः केतुयेज्ञानां वागजषाणा समस्य ठणतु wal Was दितिरनाशतशोष्णां arene Baw दरप्वलेदि विश्वचर्षणे ¥- wears: af मा इरिवणे प्रचर ma zea Taare वोरतायै मा मा राजग्वि बोभिषो मामे wife लिषा बधोः दषे श्श्रायायषे wis, वसुभद्भणस्य साम देव ते मतिविदः प्रातःसवनस्य मायचच्छन्दस इन्धपौतस्य मरार सपोतसख fre- Waa Aya STRAIT भक्षयामि erage साम देव ते मतिविरो arafera सवनस्य Pere wate

[का०३।०२। चअ | चेदा अप्रकाद्े। १९१९

भराज्नरसपोतख्य fred मधमत उपक्रतश्ापहता भक्वा- व्यादिव्यवङणख साम रेव ते मतिबिद तीयस्य सवनस्छ जगतो- SCI CUS गरा सपौतसख पिटपौतच्च मधुमत उपड त- arg भशयामि" इति सुखखिता ब्राग्देवता खमख wearer सामं सेवमाना Sag कद्‌ श्रौ वाक्‌ मगधा इषेतुः | अभिग्तिः विक्नानामभिभविजो। यश्चानां केतः कारण्डला। secre पनरपि aa eat प्राष्यते। AKT CUNT: | SAI Ge आ- भिमुख्येन वतमाना अदि तिरखष्डनोया अना इतशो ष्या. निरः- WE प्राधान्यात्‌ प्रारक्मा Bwyd. अप्रतिबङ्प्रारग्ग्य्थैः। वागि- यारि पुवैवत्‌। चरणयो war, विधे चर्षयः qa vert विश्चचषेणिः। तथाविध हे साम एड आगच्छ कोदृशः सामः बः शा नतेभावयिता | मये्डः Gee भावयिता तादृशः सन्‌ इत्यन्वयः रे रिव इरिणं सस्ति मां प्रचर. वान्तिरूपो fanrar भवति तथा at प्रविश किमथ ऋ्ादिसिद्यथे दख खत्साहः। हे राजन्‌ मां वागधुपद्र वे मा विबीभिषः fai मा भी- घय इद यपुण्डरोकेऽवखितं मने डादिं. तच मगस्विषा लदीयया रोया मा avr: feat मा age भमसि fearcied सुति car- दयः सिध्यन्ति, दषणेश्ियं. wat बलं. श्रायुर्दोधायः. वचः काम्तिः। हे साम रेव ते तव सम्बन्धि यत्मातःखवनं तस सम्बन्धो यो मधुमाम्‌ दूतरेरपष्ठतेऽनृन्नातः तस्योपह्वतस्याहमणपष्टते भशधामि | को- que ते वसुमद्णस्य wevgyrat वश्व afar गणे साऽयं वसु-

माम्‌ तथाविधो गणा यच्च तब लं WARS: तथाविधश्च | मति-

Ute Sfaciadfearaa , [का०द।प०२।अ०५]

विदः अङ्ायक्षानां यजमानानां मतिं वेनि इति मतिवित्‌ तख MTA प्रातःसवनस्य wage: बरहदिष्यवमानारिमन्लेषु गा- UTS] ढन्देा VS तद्वायजच्छन्दः तस्य | इष््रपोतस् wea पोतः सामा यस्मिन्‌ wat तदिष्टपोतं तस्य मराश£ सपीतस्य fie पोतस्येति wed गराश्ंसचमसभक्त एव प्रयो क्रव्यं ATT Ue: waa पठितव्यमित्यपरः प्तः मरः iar इति ATTN पिढविशेषाः, त्रैः पीतः साभ यस्मिन्‌ सवने aaa we waaay: पिदरपोतस्चेत्यनेन श्यषटोछछतः रद्रवद्गणस्यादि व्यवद्गण- सत्येतावपि मन्त पूर्ववत्‌ व्याव्येये | तचोभय मद्रा दिरनष्यते ! कल्पः भसितानाष्याययग्याप्यायख समेतु इवि ते नराश्रसाः'श्ति। Use “श्रा्णायख समेतु ते विश्वतः साम टष्छियं भवा वाजा aya” इति | & साम लमाप्यायसखं सवता वधंख। ते तव टश्छियं ae विश्वतः समेतु wa: arent: लमपि arene amu सङ्गमने निमित्तं भव। ae ‘fea मे ma रिव इति भकच्यिल्ला माभिदेश्रामभिग्डश न्तः इति। ase “fea मे गाजा हरिषे गणान्‌ मे मा fates: भिवे मे सपर्षोनुपतिष्टख मा मे बाङ्गाभिमतिगाः” इति। ₹हे हरिषे हरितवणं सोम मे गाचा ममाङ्गानि fea प्रौणय। मदोयाम्‌ गणान्‌ पुचादिसमू- हाम्‌ मा विनीदरषः Baraat दरष्णारदिताम्‌ मा कुर्‌. किन्त स्व॑दा तदिच्छरान्‌ कुर्‌ किंञ्च a शिवे ला anata मूधच्छिद्र- खप्तकावखितान्‌ मदोयान्‌ प्राशागुपतिष्टश्ल तपंयेल्ययैः। किञ्च मदौ- at नाभिरूतीष्य मागाः अधोविबरेण मा निगेष्डत्यथैः area: |

[Tog oR Toy | Verawars | Ure

समित्पाणय est परक्तत्याप्रतीशमायागदपाम सोममिति महीयां वदन्तः टति। श्रत: पूर्वसुक्ाः सवं भन्ताः खतुयानु- वाकात्‌ पै इष्ट्याः अपाम Baers त॒ मग््ाऽवश्टयाङ्गला- दुरः fe राजत्थनुवाके प्रत्यस्तो वरूणस्य पाज इत्यस्मादपरिष्टात्‌ LEM | पाटस्तु। “शपाम सामभमग्धता wraren च्टातिरविदाम देवान्‌ किमस्माम्‌ हणवद रातिः किमु धूतिरग्टत महस्य" इति व्यं सवं सोममपाम तेन Tartan: रेवा श्रश्डम आ्आश्साद्यात- नाय warufaaw: ज्यातिरादित्यसखरूपमद श्यो ट्‌ ठवन्तः। अवः रे- वानिन्द्रादोनविदाम waa: दद्‌ ज्रानस्मागरातिः पापरूपः we: किं awa किं करिव्यति मन्थस्य मनुखश्नरौरथारिणा या धूति- feat सेयमण्टत किमु sane किं भाम करिष्यति। waar धूतिरग्डतं। wafera रिसा खयमेव wer सा तादृशौ नेा- ऽस्मान्‌ बाधत दति किमु वक्रं कूपः “यन्य mat भिन्दा- ` ऽश्टिति मिन्दयाऽऽइवनोयमुपविष्ठते' wae “यद श्राद्मना मिन्दा्छदग्निसत्युनरादाजातवेदा विषषणिः" दति मे मम - लिजे यदङ्गमात्ममा मिन्दा्त्‌ खरूपाज्िन्दितं fefare | श्रप्निस्तदङ्ग FATT: श्राहरतु। कीदृ भाऽग्रिजातकवेदाः. जातं यज्ञच्छिद्रं वेति दति जातवेदाः विचषेणिः तत्पुनः समाधातुं fa- wen: | तचेव. विकस्पितं मन््ान्त रमा | 'पगरग्रिखचरदात्‌ पनरिग््रा स्पतिः | पमे SEAT युवं चकषराधत्तमच्योः इति an यदङ्गं न्युनं भवति तेन यजमानस्यैव चुरा यते ‘ay

श्‌ तेत्तिरीग्रसंडिताभष्ये [कारद।्०२।अ०५]

पराभवन्तं यजमा नाऽम्‌ पराभवति' दति Bey अस्मादय- AMAT YAR यजमानाय मह्यमेव WS: पुमदंन्तवाम्‌ | AMIR हहस्यति्च यज्नाङ्गसमाधानाय मदोयं WE. TeSys | अशिनो य॒वामयच्छोमंदीया छो खचदशगसामश्माधन्तं HT: | wa हारि योजनं भशयन्तो एयजषस्ते देव सोम" इति west “cgay देव साम arate भस्तोक्यस् हरिवत इद्पौ- तस्य मधुमत उपष्तस्येपष्कता मशयामि” इति Yaa <a A तव ॒सम्बन्धिरसमुपहतेरमश्चतेरगज्नाताऽं weenfa कोद शख ते, इृटयजुषः दष्टसाधनानि यागसानानि यजुषि वस्व साऽयमि्ट- यजुः तस्य Wat स्तामाः सामा टन्तिलक्तणानि wrafe यस्यं tsi स्ठतस्ते मतस्य शस्तानि शरंसितान्धक्थानि शर॑स्वाणि यस्व सो- ऽयं weiter तस्य इरि रंरितवणः, सोऽस्यास्तीति हरिवान्‌ तस्य TRU MTT मधु ATTA मधुमान्‌ | WTA STRAT कल्पः | WTA खा मा पुरयतेव्युत्तरवेद्या£ शेषान्‌ wey दति | शेषानवशिष्टान्‌ सामभागान्‌ | पाठस्त॒ “श्रापुया खा मा पूरयत प्रजया धनेन च” इति। धाना सामजेषा युयमापूया स्थ waa: पणा fear: भवत. wat मां प्रजया धनेन स्वेतः पूरयत wa आत्मन इत्यादयो wat हरिरसि हारियजनं द्यनुवाकान्ते द्रष्टव्याः कल्यः “सवं खं श्चमसमनुन्यन्ते चम्‌ चीन्‌ पराडाश्रशकलानुपवपन्त एतन्ने तत ये लामच्वि्येतैः प्रति- wey इति चम॑समनृन्यन्ते चमससमोपे पाठस्तु “एतत्ते तत धे लामन्बेतन्से पितामह प्रपितामह ये लामन्वज पितरा थथा-

[का०३।प्र०२। ०५ ] वेदाचेप्रकारे | ११९

भागं मन्दष्वं दति 1 ₹े तत च्रस्मत्ितः एतत्‌ पराडाच्नशकलङ्ूपं ते aaa. ये चान्ये लामनृगतास्तेषामण्येतदन्नं | पितानरेति मन्ते खे वामनु इ्युत्तरानुषङ्गः | प्रपिताभरेति मन्त एत इति ga Tae: ₹े पितरः waste युयमजास्मिम्‌ कमणि यथाभागं we- भागागुखारेण WAL इष्टा भवत करण्यः "नमो वः पितरा रसायेलि नमस्कारान्‌ safe’ इति area, “नजा वः पितरा रसाय नमो वः पितरः sewTa नमा षः पितरा stare war दः पितरः सखधाये नमा वः पितरा . जन्ये watt वः पितरा साराय पितरा नमे के एतक्षिन्‌ लाके CMY Sor Ashe लोकते मां तेऽनु एतिन लोके युं तेषां वसिष्टा यास aster रेकेऽडं तेषां वशिष्ट ग्यास दति & पितरो चुद्माकं या ce: शारः A नमः। एवसु्वर | इर्य बलाय जोवाय जो- बातममे। सखवधाये मवदोयदविदंश्चे मन्यवे क्राधाय। Brera शिलारूपायकायाय हे पितरो युश्मभ्यमपि मेऽस्तु ये य्य मनये खड एतखिन्‌ पिढलेके ते Tega ये चृय- म्म्‌ लोके ते यूयं मामनुवतध्वं | WAS: ये ूय- tafe पिदलाके तेवामन्येषां विष्टा वासविटतमा युयं wre) ये agar safe लोकं मया ae सिताः तर्षा Ware व्रासयिदतमेा wars | कल्यः प्रजापते त्वरेता- नोति प्राजापत्ययचा वितिष्ठन्ते' इति, वियुज्य गच्छेयरित्यर्थः | Weg “प्रजापते त्वदेतान्यन्यो विश्वा जातानि परि ता ara;

यत्कामास्ते मस्तन्नो WH वयः: स्याम पतया रयीणणं"” इति | Q

१९१४ ` तिनतिसोयसंडिताभाष्य Meo ko. cle

रे प्रजापते लदन्यः कोऽपि पुरूषः उत्पन्नानि तान्येतानि विश्वानि परिबश्डव परिभवितुं समथा any परिभवः ुषटेर थुपल- au) छषटिसंहारयाः अक्र Taye: | अतस्ते तव॒ वयं यत्कामा जङमः तत्फलमसमाकमस्त वयं धनानां पतयः स्याम | एतत्ते ARATE wet: वामम सवितरित्यसादनुवाकात्‌ पूते LEAT | कल्पः | '“रेवृलस्ेनखाऽवयजनमसि भगुग्यकृतस्येनमाऽवयजनमपि Seer AAA TAHT A STINT ATA AT $वयजनगमस्येनस एनसाऽवयजगमसि खाहेत्यादवनौये षट्‌ शकला- न्यभ्याधायः «tft अत्र जकलानामग्याधातारः सर्वेऽपि दारि याजनभक्िकः | श्रात्मरुतस्येत्यादिमन्त्रचयङ्गतं डे wre देव विषये यदस्माभिः शतमेनः तस्याव्रयजनं विनाशकमसि एं BTA AAA कूपः HINT चालाखमास्तावे वा अत्यश्चखचमसिनः खं खञ्चमसरसमवभ्रेण wey घातस्य साम- रेव A इति 1 wag “श्रु घत सम रेव ते नुभिः सुतखेट- यजषम्हसस्तामस्य शस्तोक्थस्य a wat श्रश्वसनिया गेसनि- wu ते पिद भिभैक्ंहृतस्योपहतय्योपद्ता भ्यामि” xf! डे सोम देव प्रच्षालनाभिषवादिविगेषणापेतसख ते सम्बन्धी घे मस्तणभागोऽश्वसनिरश्वप्रदः ay मोसनिभीप्रदः तदटीयस् तख भक्तभागस्य पिदभिरपि सखभक्तवेन सीकतखेतरेरनज्ञातरसयाशम | ग्येरनज्नातोऽदमाघ्राणेन भक्तमामि | देवरुतख्वाण सैतस्येते मनाः इरिरसोत्येतसमादनवाकादू दर टाः |

[का०३।प्र०२।खअ ०५] वेदाचंपरकारे।| १९४

अथ विमियोगसंयदः |

भक भर्या प्रतीच्चाखि Vere नुच ASA |

मन्देति भक्येलेधा वसुरद्रादिभेरतः

श्राया uferarares हिन्व भाग्वमभिमरशेगम्‌ |

अपाम HATATY समायात्धप्रतौक्सम्‌

ययो पनभजेदभ्रिमिष्टा्ाद्धारियोजमम्‌ |

आपु वेद्यां भेषवाप ure जिभिरावपेत्‌॥

पुरोाडार्जा्कान्‌ मो नमख्चमसि्नां जपः |

प्रजा चमसिने यान्ति दोषवा षमिच्लथम्‌

au जिचरन्ति तच्छेषं दाविश्रतिरिशादिताः। अथ mater तुतोयाध्यायसछ इदितोयपादे चिन्तितम्‌। we <

भके रोल्यनुवाकाऽयं *सवा भक्षणयोग्य॒त | यहणादो यथालिङ्ग विभञ्च व्यवतिष्ठते रविधेयं हणादीनां wea निखिलस्तु सः | श्रथाल्ति मेषु तेष्वेव यथालिङ्ग विभज्यते व्यातिष्टामे तस्य Ara शेषभक्षणं विदितं “च्रभिषुव्या- इवनोये Sal प्रत्यञ्चः परेत्य सदसि भक्तान्‌ भक्तयन्तिः इति। afar भक्षणे यषणाबेक्षणनिगरणसम्यगृजरणरपा लार व्यापाराः खत्ति। ARTY भक्ते हो याद्यनुवाके VHA: तच Te यथा साचाशोदिते तथा यरदणावेक्तणनिगरणसम्यग्जरणानि चोदि-

nN * aq मच्बगामतेति ale ate fae | यथायोगमिति ate 1 q 2

we afactasfwarata | [कार प०द्‌। ०६ |

लानि नचाविहितेषु azar विनियोागमरमिि समाख्या तु भच्या- वाक दत्य वंरूपा भख्छमाजविषथा. तसमात्‌ शैश््नखाप्यमुवाकस्य भरण एव विभियोाग इति प्रा yar अविददितान्वपि ग्ररणादो- न्यथालिप्तानि. . तद्मतिरेकेण wearer) अतेखेश्यगवाकोऽयं यथालिङ्गं विभञ्य विनियोज्यः त्र ae होत्थारभ्याऽश्िनेस्ला बाङग्या सथध्याशमित्यम्मोा awe प्रकाशयति *एरोत्याख्यातख्य वाङ्भ्यां सखोकरवाणोत्येतद्य दशनात्‌ नृचक्षसं ला देव सेा- agra श्रवख्येषमित्ययं भागोऽवे्वणं प्रकाज्जयति ओभनचच्- रदं aay प्रख्यातं tere इत्यमिधानात्‌ fea मे गाता दत्यादि्मामवाङ्ाभिमतिगा Tad: weed प्रकाशयति | माच प्रोएनेनाधोभागे नाभेरतिक्रभनिषेधेन तदवगमात्‌। जरणं arated. तेन विनापि भक्तएसिद्धेरिति सेत्‌। न. जरण- GAMA सा थेकभक्तएवात्‌। जरणे पुरुषव्यापाराभावः. सम्यगपवेशनादेभक्षणाथेलात्‌ मन्राभिष्डतिरित्यादिभक्चयामी- व्यन्ता vad प्रकाशयति | aafaga समाख्यां बाधित्वा वि- भज्य विनियोगः aaa: | तचेवान्यखिन्तितं श्र ०९० | मन्ति वशमेति इयं तर्षणभकयोः | विभक्रव्यसुताशेषं ठतिसंयुक्रभक्षणे |

* होत्ाख्यानरूति न्या fae पाठः | किन्तु आआाङ्ानस्येति भविवु- avfa | | + wafamata are | § जेस्णायंत्वादिति न्या" समीच्रौनतरः।

!

[का०१।प्र०,२] ०५] बेदाचंप्रकषाज्चे | १६७

खिङ्गाडिभागेो मेवं ने दरत्ि्ेशशतोाऽन्यतः। fay raat वाक्ये शेषात्‌ ख्वाऽस्त भरणे मद्राभिग्धतिरिल्यारिजषाणा साम दष्यक््थिन्तो भागे इ- टाया ्ररचिममिभवत्थाः सामं शेवमानाया fesrarefa प्रकान्न- यति | वसुमद्गरस्येत्यादिभशयामीतव्यन्ता भागो ween: | तज पूवेविङ्गेन fase विनियोग इति चेत्‌. aa) खस टश्नि- भक्षणादन्येन व्यापारेण जायते. किं afe भक्षणागुनिष्यादिनी fe ari तथा सति afer व्यापारे दशिप्रकाश्चकोा भागो fafa- aera. तता लिङ्गेन विनियोगासम्भवात्‌ weenie भेष qian भविश्यति उपथक्रखच awa भागः, ठ्ि- सहितमचप्रकाशेन परूषोताहणनगकलात्‌. तख्माग््रारिः सवा भणे विनियुच्धते। तजेवान्यचिन्तितिम्‌ ०९९ दन्रपोतस्येति wate: fares केवलेऽन्यच चोदा VAI यथाश्रुतम्‌ RR एव समथ वात्‌ देष्यीमेवान्यभसषणम्‌। HVT वाग्येषु HAVER ASAT: TRU यस्मिम्‌ सवने सोमः Ga इतीरणात्‌। VITA सवेषु AACA प्यते wane कञ्िदशः दश्रपोतस्येत्येवंविधिः शरूयते ततरे- नरेण पीतस्य सोमस्य शेषं भक्तयामीत्यया भवति ` तया स- त्यस्य मन्तस्ेन्रपदागशेषभचण एव way ada मन्तो

१९८ तैत्तिरीयसंहिताभाष्छे। [कारश।प्,२। een]

विनियुज्यते तु मेजावङणादिगेषभशणे, तस्मादमन्लकमेव तद्ध- लणमित्येकः पूवेः We TET पदश्ासमथंलेऽपि मिज्रा- वरणपोतसेत्येवमूहे सति साम्ये भविव्यति। भन्वा्रेययागख प्रहतिलान्तङ्गतस्वाऽग्रये जषटमिति wae विषते सयैवरो ख्याय शु्टमिल्येवमृरः क्रियते दह तु कर्मेक्यालो इति चेत्‌, न. कर्मभेद दव भकलभेदेप्ूदितुं शक्यलादिति दितीयः ua: पक्तः। इन्द्रपोतखे- व्यच बडबोदिद्रव्यः। ATTA WATTS’ [पा० ९.२.२९ द.] दति खचेणान्तोदा्लवप्रसङ्गात्‌। श्राथुदान्तं चेतत्पदमाखातं। इन्द मातिपदिकं त॒ खत श्रादयदा्तं। तथा सति "वङौ प्रत्या पुरै पदम्‌' [पा ०ट.२.९.] दति खजरए पुवेपदरृतिखर विधानात्‌ समस्तं पदमथ्याद्यदाण्नमेव सम्पद्यते | TRY पौतः सामे यिन्‌ सवने इति विग्रहात्‌ सवनपरत्वे खति शग्रभक्षणए एवेति भियन्तूमसम- Yar wagers मन्तः प्रयाक्रयः। fave सवनं तसन्‌ वाक्ये Vaated श्रातःसवनस्य गायचच्छन्दसः दन्द wae’ दति aera: पच्छा राद्धान्तः | तचेवान्यशिन्षितम्‌। श्र ०९२।

ऊपे SUPA ews न्यायप केः |

रे BAY तच्छेषे हा चकंञ्चमससख्िते

मेमेाऽभ्युन्नोय देवेभ्यो BAT सम्भच्यते तदा |

ERT लच्छो VAT वा शेषेऽन्यायैता यतः SHA एव GHA पवा देवतान्तरे ! श्रत we fray लच्छयाऽसावितरैः

@

[जा०३।प ०९।अअ ०५] वेदाप्रकषाषे | १९९

warfare योऽयमूरूपेा दितीयः पूवः. पलः तत््सङ्गात छलाचिन्तारूपेण न्यायपञ्चकेनाहविषयखिग्धते। मेत्रावरुण- ` ्रह्मणाच्छंसिपेाजादय wast हाचकाः तेषां सन्ति चमसाः. पाचविशरेषखिताः सोमर साखचमस्यः, तेवेषद्धारानुवषड्धारयेरातयय तेषां चमसानामेग्रलाङ्धातुषैषट्रारे प्रथममिद्धो wa) wart चमसस्य BART पुनः मोमान्तरमभ्वन्नीय देवताम्तरेग्या say श्ननृवषरकारे जति तत्र मेचावरुणो “मिं वयं हवामरे' दति मग्लेण मिजावरुणा यजति | argued ‘Cx त्वा Se वयम्‌' दूति wens यजति। पोता “मरता यस्य हि चये" दति ama मरुता यजति एवं war पञ्चात्‌ सेमे भच्छते। तस्मिन्‌ *भच्छ- माणे मिचरावरुण्पौतस्येति aa setter तदानोमिगद्धमिचा- वरुफपीतस्येत्येवं मित्रावरुणाग्ां सह tx उपलकूणीयः। कुतः. इनद्रभेषे पुनरग्युन्नोतस्य तेन शेषेण we मिवावरुणाद्ययैतले सति we गेषेन्रसम्बन्धिरादत्यात्‌। पुनरग्युन्नीतस्येवान्याथेलं पूवै- शेषस्येति चेत्‌. न. उन्नयनकाले मिच्रावरुणाद्यथाऽयमिति सद्ध- स्पाभावात्‌. प्रदानकाले ठु पूरवेषेण wea मिज्रावरुणादिभ्यः प्रदीयते. तस्मादिद्रसम्नन्धरादिल्याननेद्रो लक्षणय दति प्रापने qa.) an सङ्कल्पः, TUE करियमाणं मेचावरुणादि- यागाथमेव तु तख पूतोनृष्ठितेश्रयागाथेलवं सम्भवति। ve ead मेचावङूणादिसम्बन्ध्ेषे दृ ख्रसम्बन्ध एवेत्युभयभक्तणे मि- जावरूणादिभिः देन्राऽप्ठपलशच्लोयः | |

* yaa इति न्याव fae |

Ure लेत्तिरी यसंडिताभाग्ये | [खा ०३।प्र ०२। Woy |

तचेवान्यजिन्तितम्‌ श्र ०९१ | दिदे वशेष आदिष्यग्याण्या श्राथयणाभिधां | Srey प्रा प्रस्ततः पान्नोवतख् गहणे सति agau दिरेवाः fa साधे. पाल्लोवतेन ते। STAT गवा पुेन्यायेनास्द्रपल शणम्‌ अन्यचाग्रवण्णत्पान्नोवता AAS WA | आका ङ्ख पुवेदेवेषु Vallarta खच्छते

ेष्वायवादयो दिदेवत्याः, तेषां शेष श्रादित्यस्थालैमाग- च्छति पुनरपि तस्याः शाखया श्राययणस्थालीमागच्छति। तस्या श्राग्रयणस्याख्याः Waa गद्यते | तस्य पान्नोवतस्य भक्षणे दनद्- वाख्वादयः उपलच्षणोयाः। पुवाधिकरणे यथा भिचावरुणादिभिः सद cx उपलचिितस्तददिति प्रापे aH: | यदुरपाश्ुपातरेण पान्नीवतमा- TAU ग्टह्वातीत्याग्रयणपाचस्यापादानत्वश्रवणात्‌ ततो निःतसख Farag तत्सम्बन्पे ज्ञाते सति पञात्पान्नोवदेवताये DEW भवति | तथा waar पान्नवतस्य ॒पवेदेवेष्वाकांलला नास. पुनरभ्यन्तोतस्ह॒ सोम Pete dee. तस्य dese भक्ते मेचा- वरूणादीनामिवेन्धस्याऽपि सम्बन्धे मापैतोति वैषम्यं तस्मात्यान्नी- वतभक्तणे इग््रवायादयोा नेपलच्णोयाः।

तचरेवान्यचिन्तितम्‌1 श्र ° ९४।

सड पन्नौवता SET AFG लक्षणेन सह लब्रा पिबेत्युक्तं देवत्वात्‌ सोऽपि लच्छते॥

[का ०३।प्०२।अ ०५ वेदार्थ प्रकाशे | १२९

सरत्वमातरं त्वः स्यान्न पाटलमश्ब्द मात्‌ | चादनायामभावाश्च देवेाऽता लच्यते तस्मिन्नेव पान्नौवतग्रदे ओेषभक्षणमन्तेण पन्नीवता सड त्वष्टा BAIT: | कुतः. HVT aaa | तच दाममन््रादवगत्‌ | ‘aut at पल्लीवादे BIST तद्रा सामग्पिब aren दत्यश्मिग्मग्छे पालीवन्तमभ्निं अतान्तेन पदेन सम्बोध्य तद्रा देवेन ay पिबेव्य- भिधानात्‌ पाटलेन पन्नोवत इव ae: तदवतव्वं ततः Valle. yaegquasafas we A) पागकाले सहावस्थानमातं ag: सजूरित्यनेन पदेन प्रतीयते तु Wed) भ्रसम्बोधितस् ag: पिबेत्यनेन सामानाधिकरण्पराभावात्‌। पाटसदभाव- माचेण पाटलं ‘ata दश्रभिः gare वहति गदंभो' दृत्यच पत्रं वेदुलादशनात्‌। श्रास्तां मन््विधिबलात्‌ ayzanafati चेत्‌ न. पान्नीवतमायणाब्रुङ्णातीत्यच तवष्ुरपरतीतेः. AWA ल- छा नेपलत्तणोयः। तवैवान्यिन्तितं। We ९५॥ पन्नीवन्तस्रयस्तिंशद्‌देवा स्तान्प्रादयेत्यमो | AMT वा याज्ययेोक्रेदं बलाद्‌ पलश्लणं एकेाऽभ्रियजमानेन मारि तोऽन्ये तु वद्धिना। RASH दैवत्वन्नान्येषामुपलकषणं तरेव waa याज्यायामभ्निं सम्बोध्य पन्नीवन्ना- मधारिणएस््रयस्तिंशदेवान्‌ मादयेत्यभिघधौयते। “पनोक्तस्तिं शतं Sy देवाननव्वधमावद मादयसख' इति भ्रनव्वधमनुप्रदाने तत्र

+

RRA तेनिसेयसंहिताभाष्ये ( [का ०शे। प्र ०२। Boy]

्रह्यमानेन सामरसेन मादनोयत्मात्‌ चयस्तिं्तां तद्‌ देवल. अरतस्तेऽपि wee लशषणोया इति Wai ग, यजमानेन मादनीय- स्याप्रेरेव gaara. चयस्तिंशदेवास्त वशगा aren इति तेषामच देवलं, तस्मान्नोपलक्षणं | तचैवान्यशिन्तितं। Weed सामस्याग्म दूति प्राक्राऽनृवषरकारदेवता ल्या वा देवतात्वाश्द्छया चिशदिलक्तणा seat विद्यमानेाऽभ्रिरनुदे भादलकितः। sent afeatsar विकृतावपि तत्तथा सामस्याग्ने वीहीत्यनुयजतोति yar तज्रान॒वषटकारस Av afwarsfagant. चयस शताभिव वद्छेररेषतालवं | मन्ते वदिं सम्बोध्य सामपाटवाभिधानात्‌, तसरादभ्रिलेच्णीय दति चेत्‌ न. yaaa faded | Ux: चमसः प्रतिः. इतरे विहृतिशूपाः। तथा fe रेद्रस्थः सेमा wad मीयते च। तेन रेन्ेष्वेव Ara) श्रनेन्रेषु साम एव नास्तोति सवं सामधमे रेनरेष्येव qt श्र धर्मकाः | धमी; साकाङ्खायां चोदकेन waar दति fanaa ग्टह्यमाणस्य मोयमानस्य सामस्येन्रलं दन्द्राय ला वसुमते' इत्या देभेदणं मन्ताद वगम्यते | तस्य vate चमसस्य भक्तणोऽग्नि- रनवषयकारदेवा नेपलकितः। कुतः. TUT तददरे्ाभावात्‌। TAG दू श्वलादु पलचितः। एव विहृतावष्ुदश्वदेवामा मेवोपल लशं न्यायं. तस््मादभ्निनापलच्छयः तैवान्यचिन्तितं ०९७

[का०।प्र०२। ०५] वेदाथ प्रकाशे | CRE

mare *पलमाभित्य रलाचिन्ताभ्सरषधथे | Hester AT वा सोऽस्छज विशते Tea सम्भवात्‌ समेनेति विधिः सर्व॑प्ररानेषु समततः | अधिकारेऽ्नृषाऽते मेषे निमंग््भशणं

Sane पञ्चभ्यः रलाचिन्ताग्यः पुवैसिन्ञधिकरणे याऽयमने- Raa भ्तणमिति प्रथमः पुवेपल्ः, तमेव मनसि निधाय पुनः छतवाचिन्तानां जयमभिधोयते। अगे पुक्ररोत्या हि क्कितिलेनो- हसम्भवादस्दर इति चेत। न. अरगेष्ाणां विृल्वासम्भवात्‌। सामेन यजेतेव्यत्पन्निथ्ुतेः | सामः क्मणेाऽङ्ग त॒ प्रदानविशेषख्च Kale QF एव स्वैः सामः सवेप्ररानेग्बध्यसटत इति सवाणि सम- प्रधानानि. अत रेद्धाण्णमनेकाणाञ्च प्र्टतिविरुतिभावासम्भ- वात्‌ मास्जारः। RTS AT AEH इत्यादिमन्ते लिक्गारेद्रवि- धयाऽस्तु मेतावता प्रकतिविङतिभावः सिध्यति | तस्मात्‌ भकषमन्तस्व लिक्गदै्माजविषयलादनेगेम्बमन्वकं ATT |

तजेवान्यखिन्तितं | श्र ०९८ |

समन्लकममन्तं AT WISI TAT | रेश्राप्रेयीन््रपोतत्वसम्भवात्‌ तत्‌ TAA पानमश्ररौरसड दुक्तं दामन्त॒ मिञ्रगं मन्तोऽयन्त॒ मिश्रायेस्तस्मादेतदमन्लकं॥

यदेतदै्ा्मं ग्टशातीति विहिते Gare. तचेग्धाभिभ्यां पोत-

सेम ea पोता भवतीति लिङ्गेनेव विनियोगात्‌ aaa

*uafafa ate fa | Pp 2

१९४ तेततिरीयसंडिताभष्ये। [MTeoR WR oy]

भलणमिति चेत्‌, मैवं नवमाध्याये वच्छमाणदेवताधिकरणन्याये- AACA पानासम्वात्‌ Wa Tawa दानं विवच्छेत तदामोमिद्धाय दत्तः सेम दति Beara भवति। चाज यज- मान wxafem ददे fafaxnt उदिग्च. तस्मादानं मिख- विषयं. wag fanfare इत्यमनग्कमच भ्ण ॥' श्रतरेवान्यशिन्तितं ०९९ रेश्रदाने$पि गाय चमाचयुकरेऽ वेतरः | छन्देभिरपि च॒क्र स्यादाद्यो मन्ते तयोाक्रितः इयोः समे बड्व्रोदिरेकच्छन्दास्त कचित्‌ नानाच्छन्दस्यैनदर एव छलवाचिन्तेयमोरिता UIA ATT AT MATE SATA TA तेन सवेप्रदानेषु AMIS यथाखितः i तस्मिन्नेव wat गायचच्छन्दस दृ्रपौतस्सेति Jad! गा- TAA कन्दे यस्येति मन्त्रपद खमासाभिधानादेकच्छन्दा युक्तः. एरर सामे भक्षणमन्त दति चेत्‌. मेवं | बडच्छन्दायक्तेऽपि वहब्रोद्ः समानत्वात्‌ एवकार परित्यज्य गायं छन्दा यस्येति वियदसम्भ- वात्‌। एकच्छन्दखस्त॒ सामे क्राप्यसि तस्मात्‌ नानाच्छन्द्‌- खं सोम एेद्रपरदान एव मन्ता नान्यच तदेवं लाचिन्ताचयं षमा- faa | दिविधा शलाविन्ताद्राटना तु प्रागेव सिद्धाम्तिना efaar | दति सायनाचायविरचिते माधवीये Area छष्णयज्‌ः- tfemaral ठतीयकाण्डे दितोयप्रपाटके पञ्चमोाऽनृवाकः ot

[कार Bl WeRAjGeog ] TUNA \ १२४

महीनां पयोऽसि विश्वेषां देवानां तनुकथ्यासंमद्च ष्रषतीनां ग्रहं प्रषतीनां महेऽसि frags यमस्येक- मिष विष्णस्त्वानुविचक्रमे भतिर्दभा तेनं वद्ख॑तां तस्य॑ मेष्टस्य वीतस्य द्र विणमागम्याजज्योलिरसि Marat y- भिये दग्धं यार्वती द्यावाष्रथिवी मदित्वा याव॑च्च सत्त सिन्धवे face: | तावन्तमिन््र ते १॥

TEX GRIM खल्ञाम्यस्ततं | यत्‌ छंष्णशकुनः ंष- दाज्यमवदशेच्छूद्रा अस्य प्रमायुकाः स्यरयच्छाऽ्व्॑धगेखतु- ASS पश्वः प्रमायकाःस्य यत्‌ स्कन्दे यज॑मानः प्रमा- युकः स्यात्‌ पशवे वे एषद्‌ाज्यं पशवे वा Wael स्कन्द- न्ति यस्य एषद्‌ाज्यःः स्कन्दति यत्‌ एषदाज्यं पुनरज्ञाति पश्रनेवास्मं पुनख्ह्लाति प्राणा वे एषदाज्यं प्रासा वै॥ २॥

रतस्य स्कन्दति यस्य॑ एषदाज्यः स्कन्द॑ति यत्‌ एष- - दाज्यं पुनगह्ञाति mwas पुन॑र्खह्ञाति दिर'ण्य- मवधाय Vala वे हिरण्यं प्राणः एषदाज्यमण- तमवास्य प्राणे दधाति शतमानं भवति शतायुः पुरषः शतेद्धिय आयुषयेेन्दरिये प्रतितिषटत्यश्चमव॑प्रापयति प्राजापत्या वा A? प्राजापत्यः प्राणः खादेवासमे योनेः

Rd तेततिरीयसंडिताभाव्य | [का०३।प्र०९।अ ०६]

प्रां निमिंमीते वि वा रुतस्य यच्नन्किद्यते यस्यं एष- दाज्यः स्कन्दति वेष्याव्य चा yada यन्नो वे विष्णु - ्यन्ननेव यश्च? सन्तमेति

ते waa प्राणे वे येनः प्राणं दाविःविशति NE i

afa Afacttadfearat तृतीयकाण्डे दितीयप्रपा- SH षष्ठोऽनुवाकः Nok

अनुवाके पश्चमे भच्मन्ता SATA: | श्रथ षषे एषदाव्यमुच्यते। कल्पः। “श्राज्यग्रदणकाले चतुखोड्ा Wels Werf दधन्याज्यमानीय महोनां पयेऽसोति एषदा- च्यधान्यां पञ्च ग्टोतं एषदाज्यं' दति Wess 1 “महोनां पयाऽङि विशेषा देवानां तनृष्छधयाखमद्य एषतीनां यदं एषतोनां य्ाऽि विष्णोरेदयमस्देकमिष fears विचक्रमे गढतिदं भ्रा yaa वर्धतां तस्य मेष्टस्य daw द्र विलमागम्धा जच्योतिरसि वैश्वानरे visa दुग्धमिति" इति एषदाञ्च लं महीनां गवां पयोऽसि विश्वेषां स्वेषां देवानां तनूरसि. शरीरखितिेठ वात्‌। एष्य मरता- मश्वाः अरद्यास्मिन्‌ दिने एषतीनां ्रदखानोयं ला्ध्यासं वधेयामि | a एषतोनां ग्रहाऽसि ग्रश्छानोयमसि विष्णोयेन्चस्य इद यं परिय-

[२ भः

मसि। ट्ष सर्वदवेरियमाण विष्णयेन्नः area aaj विच-

[का०३।प्र०२।अ ०] बेदार्च॑प्रकाच्रे। १९०

कमे fate Gear way ` घतेन दभ्रा तव भति- मादाय wat | aa arquaew Tar wae वीतस्य रेवे- vfera यत्‌ उविणं फखमसि ant प्रत्यागम्यादागच्छतु लं वैश्वानरं चातिरि विश्वेषां गराणां fers भासकमसि yore दुग्धमसि ओतवणाया गाः शौरमसि। अस एषदाज्यश्य पञ्च नूयाजायलादग्मषोमौयपश्टमपाठटके wae लवाऽन्तरिशाय लेव्ये- तस्मादनुवाकात्‌ ARS BAT TOA: | RU: | WT प्रतिपरसा- at दधिघमें डादयीडम्बया were यावती चावाषटथिवो दति दधि गटरोलाऽभिघा्य' इति veg) “यावती चावाप्रयिषवी afeat यावच्च wa सिन्धवे वितस्थुः ताक्मनमिच्र ते यर स- हाजा wera” इति सप्त सिन्धवः समुद्राः. ते भागवतस्छ पञ्चमस्कन्धे Tl कलोरेारेज्रमोदसरारचताददधिमष्ठाद- WUT: सप्त जलधयः | दे इद्र ्ावाण्टयथिवो यावाष्टयि- at महिला सकौयेन afeer यावत्यो यत्परिमाणे वर्तेते किञ्च aa fecwat वा यावदितस्यः यावन्तं कालं खिताः तावन्तं यष् षामि wafer 2a सवस्िन्‌ काले लदीयं यदं ऊज सारे सदास्तुतमविनाशितं यथा भवति तथा गामि | सोऽयं मन्तो ae- प्रपाठके TK AL इत्यस्मादमुवाकादृष्वे TOT: |

यदुक्तं चकारेण षदं स्वन्नमभिमव्यापेऽभ्ववदल्य Fafa ज्य सुच; शतमानं हिरण्यं सुच्यवधायेदं विष्णुविं चक्रम te प्रष- राज्य गटडोत्य शवेन वघ्ा प्यायतने सादयेत्‌ इति तज पुगयणं विध- ते। “यत्‌ SUNG: TUTTI ERT GE WATER: Ge

ec तेन्िसीयसंश्िताभाग्ये | [का ०दे।प्र We श्‌ |

च्छाऽवस्टशेखतुष्यारोऽस्व पशवः प्रमायुकाः AA STATA: प्र मायुकः स्यात्‌ पशवे वे एषदाञ्यं पशवे वा एतस्य स्कन्दन्ति यस्य y- षदाज्यःस्कन्दति यत्‌ एषदाच्यं पुन खाति UAT पन रहाति" दति एषद्वि दंधिबिन्द्भिमिंञ्र माज्यं veers). तस्य परस्प खस्य- भं श्धमिपतनेन विना पृगयेणं wafer. तेन पश्एविनाशे भवति तदेतत्‌ Tied पप्रविनाशदोषपरि हारेण प्रशस्य प्राण- विनाशदोाषपरिद्ारेणापि प्रशंसति प्राण वे एषदाज्यं प्राणा वा एतस्य स्कन्दति यस्य एषदाज्य स्कन्दति यत्‌ एषदाच्यं पुन-

werfa mutase पनग्टाति" इति aed दिरण्टस wed तत्परिमाणं क्रमेण fara ““डिरछमवचाय ग्खात्य- wa वे हिरण्यं प्राणः एषदाज्यमग्डतमेवाख्य प्राणे दधाति शतमा- नं भवति शतायुः vee: शतेद्धिय श्रायययेवेद्धिये प्रतितिष्ठति” इति | were एषदाच्यस्याश्वमृखस्पशेनं विधत्ते “श्रश्वमवघ्रापयति प्रा- जाप्या वा We प्राजापत्यः प्राणः lear योनेः प्राणं निर्मि- मोते” इति ere मआजापत्याक्विजन्यलात्‌ प्राणस्य प्राणम- जतेत्यादि जता प्रजापतिष्ष्टलामिधाना तयोारेककायैले सति प्राणस्य खकोययोनिखूपादश्वान्निमाणं सिध्यति।

शषदाच्यस्य पनयैदे विष्णा लं awa दति मनं विधत्त “वि वा एतस्य यज्नग्िद्यते यस्य परषदाज्य स्कन्दति वेष्णव्यच पु- नरंष्टाति wat वरै विष्एथैनञेनेव यज्ञ सन्तनोति” इति वि- ष्णोतवंन दति मन्तो HOT वाच इत्यनुवाके व्याख्यातः | श्रापस्तम्बस मते fad विष्णरिति वैष्णवो. सा TSA मनः इत्यत व्याख्याता

- --= - --- ee ee

का०३२,४०२। ०७] षेदा्थप्रकारे | १९९

अथय विगियोगसं्रः। मरोति एषदाच्ये खाद्यावतोति दधिरे | : xg विष्पर्विष्णवो स्यादि मन्त्रास्तयो मताः

दूति सायमाचायेविरचिते माधवीये बेदाथेप्रका्े रष्णयशः- संहिताभावये ठतोयकाण्डे डितोयप्रपाठके षष्टाऽनुवाकः ०॥

देव सवितरेतत्‌ ते प्राह तत्‌ प्र च॑ सुव प्र यज EE. स्यतित्रह्याऽऽयुष्मत्या चा मा गात तनुपात्साननः सत्या द॑ श्नाशिषः सन्तु सत्या आङ तय GAY सत्यश्चं वदत सतुत देवस्य सवितुः प्रसवे स्तुतस्य स्तृतमस्युज' AGix स्तृतं दुहामा मा स्तुतस्य स्तृतं ATA TH ॥१॥

TET AWK शस्तं द्‌ हामा मा शस्वस्यं शस्तं ग॑- म्यादिन्दियावन्ता वनामहे धुक्षीमहि प्रजामिरषं | a a सत्थाऽऽशे्द्षेषु भूयाद्रद्यवर्चसं माऽऽगम्यात्‌। यन्ना ब॑- भूव AAT THAT वाटधे। देवानामधिपति- बभूव से अस्मा अधिपतीन्‌ करेातु वयः स्याम पत- या रयीणां AW वावे॥२॥

Uke तेभिरो यसंहिताभष्ये | [का ०३।प्र०२। ° 9]

यन्चपतिं दुहे यन्नपतिवेा ast दुहे यः सतुतशस्त्रथा- देष्दमविदान्यजते तं यन्ता द॑दे LET पापोयान्‌ भ- वति रुनयेाद्‌हं faerie यन्तं ee a इष्टा वसोँयान्‌. भवति qa WARE मद्य स्तृतं दुहामा AT स्तृत्यै स्तृतं म॑म्गाच्डस्वस्यं AAT मर्य शस्तं SETA म॑ शस्त्रस्य शस्तं ग॑म्यादित्याहेष- वै स्तुतशस्त्रथादास्तं रवं विद्यान्‌ यजते दृह एव यत्तमिष्रा वसीयान्‌ भवति शस्त्रं वे शस्तं दुहां दाविरशतिश्च

इति वैत्िरीयसंहितायां ठतीयक्षार्डे दिती यप्रपा- SH सप्तमाऽनुवाकः Wed

प्रषदाञ्धं भवेत्‌ षष्टे AY दधिघमेगः | अरय aaa ware श्रभिधोयेते। कल्यः श्रह्मन्‌ त्स्ताव्यामः प्रशास्तः" द्रतयु्थमाने “देव सवितरेतत्‌ ते प्राद्त्यनुद्ुत्य रश्मिरसि ware चयं farsa स्ठतेति प्रसोति' दूति arse “देव सवितरे- तन्ते OTE तत्‌ प्र सुव प्र यज हदस्यतित्रह्याऽऽयभत्या WAT मा गात तनूपात्सानः सत्या आशिषः सन्तु सत्या ATA VAY सत्य वदत GA देवस्य सवितुः wea” इति = सवितदंव श्रयमूङ्गाता

[काह प्र०२।यअ 9] बेदाथेप्रक्षाशे | १९९

VITA THA वाक्यं ते तुभ्य प्राङ्‌ तत्‌ सतो चं त्वं प्रसुव प्रकषेणभु- wre देहि. प्रयज प्रकर्षण यागं निष्यादय। रे खद्वातारः. RUA ब्रह्मा तु मनव्यमाचः सऽं के त्रवीमोति शेषः. श्रायुद्मत्या SAT मा गत | श्रायुःस्वानोये निवे{हाऽसखखश्यस्तोनि MTA तस्या टचः BAUMAN | ख्टगक्रोष्टारणे सावधाना MAA | तथा ATTA मापगच्छ्त 1 स्तोचस्य तनुः शरीरमेव चक्‌, तान्तनृन्पातोति तनुपं साम. खट गक्तराभि- वयक्तिडिं wer क्रियते | ततस्तसिन्‌ यूयमःमन्ता भवतेति गोय- माने ata वे gua सम्बन्धिन्या यजमागविषया safest याः सन्ति ताः सवा सत्याः सन्तु. याञ्च भवतामाकरूतयः THETA श्रपि सत्याः सन्त यूयं मनसा तं यथाथ स्मरत. वाचा सत्य वदत सवितुदवस्य प्रस्वेऽनुश्चार्यां सत्यां Ga स्ताचं पठत | कल्पः “स्तुतस्य स्तुतमसीति स्ता चमनुमन्तयते way शस्व- मसौति शस्तरमिद्धियावन्ता वनाम इत्यभयतानृषजतिः इति 3 MSGi “GA GAGA मह्य TA दुहामा मा स्हलसख सलं THT शस्त म्य मह्य शस्तं दुहामा मा शस्त शस्तं गम्यादिद्धियावन्तो वनामहे धु्ीमहि प्रजामिषं | सा मे स्व्याऽऽशो- दषेषु श्याद्रद्यवच॑सं मा गम्यात्‌। BHT ब्व waza wry वाटघे। देवानामधिपतिबेश्वव सा sary अ्रधि- पतन्‌ करोातु वयः स्याम पतया Tai” दति Awa Hey याजमानः। उद्गादभिर्मोयमान ₹े स्ताच लं caw स्त॒तमसि areata स्ताचमसि. स्तोजजाताठन्तममसीत्यथेः तादु शं स्तं R 2 |

RR तत्तिरौयसंहिताभ्ये। [कारद्‌प०२।च्घ०]

सतजरूपं त्वां मं मदथे ऊजे दुहां सारं दुहे ततः सततमुत्तमं सततं माँ पर्यागम्यादागच्छतु | एवं Uefa: शस्यमान दे शस्त लवं च- we शस्तमसि अस्तजातावृत्तममसि. Te पूववत्‌ gaat: श्ठत- waar, प्रसादादिद्ियावन्त इद्दियैरपि फलेयक्राः सन्तो वनाम श्वापेचतितफलं une) प्रजां पुत्रादिरूपां tad धुच्ीमहि सम्पादयामः। किञ्च देवेषु विषयग्दतेषु मे मदोया यजामीत्या- WATS Ha सा सत्या श्यात्‌ ब्रह्मवचंसं यज्नानुष्टानरूपं मां प्रत्याग- म्यादागच्छ त. उन्तरोन्तरमभिवधेतामित्ययेः। इदानीमनष्टौय- माने यज्जः सन्यृणा भवति यज्ञ श्राबश्छव पुनरण्याटत्ता भवतु. यज्ञः प्रजनने श्रस्नाननालस्येनानुष्ठान्‌ प्रति प्रजावान्‌. श्रत एवा- HRV यश्नो WAI पुनः पुनर नुष्टानेन Tat. यज्ञाऽसाभि- रिज्यमामानां देवानामधिकं पालयिता भवतु यज्ञाऽस्रानप्य- धिपतोनधिकमनृष्टानस्य पालकान्‌ atte वमपि तस्य वन्नपरू- qe प्रसादाद्‌ Taal यज्ञसाधनानां घनानां पतये वासर तदि- दमनुमन्लशं स्तशस्त्येददद दति वैदिकैः परिभाय्यते तमिमन्देदं विधत्ते “यन्नो वा वे यज्ञपतिं <8 यज्ञपतिवा यज्नं cee a: स्‌तश्स्तयाद्‌ा इमविद्वान्‌ यजते तं यन्नो ददे LET पायोयान्‌ भ- बति एनयोदादं विद्वान्यजते यजं दुहे TET वसीयान्‌ भवति QS स्ह॒तम णे HUY Gi दुहामा मा GAG Gi गम्या चछस्तस WGA भ्य भ्रस्तं दुहामा मा शस्त्रस्य भस्तं गम्या दित्यारेष वे स्तशस््रयोादरस्तं एवं विद्धान्‌ यजते ce एव यज्नमिषा वसीयान्‌ भवति दति wa दाहनं नाम रिक्रोकरणं. गा दाग्धे-

[का०३।प्०२। Wee] ards | RRR

qa तदूभेनात्‌ तथा सत्येतदिचायेते। किं यज्ञा यजमानं रिक्रौकरेाति fa वा यजमाने anfafa 1 तच यते दोरमवि- दवान्‌ यः कोऽपि रोहमामकममिमन््णं WMA येत तमेव TEs यश्चो रिक्तोकरोति. चेष्ठा दरिद्रो भवति. facts ow दुग्ध्वा वसोयान्‌ भवतीति। यद्य्येतदभिमनग््रशं सने सच्चारि तथापि अदिष्यवमानस्ताचस्याञ्यश्रस्नसछ प्रयमभावरिलात्‌ तदथः सामन्तः तु गरदानुवाकात्‌ पराक्‌ पठनीयः WATSON TT ages पठनीयः, sy विभियोागसखंग्रहः।

देव ब्रह्मा सेति गादम्‌ Gre यजमानकः |

स्ताचं समन्तं WHY मन््येच्छस्त मेतयोः

VE शेषः शामन्ता मन्ता GI जयो AAT: |

रत्र TARAS चा मा गात MUTA दत्य जाकषराभिव्य-

कतया सामानि we: AT Tea साऽयमथा नवमा- ध्यायस्य दितीयपारे मोर्मांसितः। ae २॥

समच प्रति मुं साङा वा बाद्यपाठतः।

म॒ख्यमभ्यसितं पाठो गणे गीताशषरेष्टतेः

रथन्तरं गायतीत्यादा यद्भानं विहितं तदेतत्‌ सामशब्दाधे दति

प्रतिपादितं समारितञ्च तदतद्धानग्डचं प्रति प्रधानकमं श्यात्‌ + ` कुतः यागम्रयोगाददहिरध्ययमकालेऽपि qaqarrard गणकमस ह॒ ्रीद्िप्रोकणादिवद्यागप्रयोगमध्य एव गानमनष्टौयेत. ततो यागात्‌ बहिगानख विश्चजिदारिवत्‌ फलं कर्पनीयं मध्यकाणोमं

as afadiadfearnnay ) = [area eRe]

गाग तु प्रयाजादिवदारादुपकारकं. तस्मात्‌ म॒स्यमेतन्न त॒ गुणक- मेति प्राप्ने ब्रूमः। तावत्‌ बहिःपाढः प्रधानकमेलं कल्पयितुं w- aifa भिरयिकग्रष्केषटिन्यायेन प्रयोगपाटवाय गानाध्ययनेाप- ua: | यथा मिरथिका war रथमालिख्याग्यासङ्करोति. यथा वा काचः Was waged सम्पादयति तदत्‌ नापि गृण HHA प्रयोजनाभावात्‌ प्रधानकमलमिति area गानेन संस्र तेष्छगक्तरेः स्ट तिसम्भवात्‌ “wey: स्तुवते ye: qaa’ दति स्त॒ति- विधानात्‌ तस्माद गक्षराणां खरविश्िष्टलादलराभिव्यक्िदृ प्रयोजनमित्य दु स्याकल्पनोयलाद्गानं संस्कारकमं। श्रय मोमांसा | दितोयाध्यावस्य प्रथमपादे fate श्र०५॥

HS शंसतीत्यादो गृणतोत प्रधानता |

दृष्टा देवरूछतिस्तेन गुणता सोचरशस्तयाः

RAIA स्ेातिशस्योधालोः ओताथेबाधनं |

तेनादृ टमुपेत्यापि प्राधान्यं स्तुतये मतं

व्योतिष्टामे शरूयते श्रउगं शंसति निष्केवल्यं शंसति. श्राज्ये-

waa एः Wad’ इति प्रगनिष्केवल्यशब्दे शस्ततविशेषनामनो. ्राज्यप्रष्टशब्द तु Mawar चिचाधिकरणे व्याख्यति | ww -गोतमन्तसाध्या wi: शस्तं प्रगोतमन््रसाध्या aia: स्तोत्रं तथोः स्ठतश्रस्तयोरणएकमेलं यक्तं कुतः. तषविभेकवह्टा थैवलाभात्यद्- मानेषु मन्लेषु श्रनुस्मरणेन देवता संखियत दरति प्रापे ब्रूमः! स्तोत- व्याया देवताया Maa सम्बन्धकीत्तनं स्तोतिशंसतिधा लेावे- ast: | यदि मन्तवाक्यानि गृणसम्बन्धाभिधानपराणि तदा धालो-

[कागद।प०२।ख ०७] बेदार्थप्रकाशे | १३५

मुख्याथेलाभा चछरतिरनुग्टदोता भविख्यति यदा गृणदारेशा- नुखरणोयदेवता खदूपप्रकाश्ननपराणि wares स्युस्तदा धा- लोमुख्याथा स्यात्‌। लेके हि देवदन्तखतुवंदाभिश्च caw: सतिः प्रतोयते | तस्य वाक्यस्य Weta दे वद्तखरूपापलचण- परत्वेन गृणसम्बन्धपरत्वात्‌ यदा तु देवदन्तखरूपपरता यश्चतु- वेदी तमानयेव्यादा तच स्हतिप्रतीतिः. तस चतुर्वेद सम्बन्धद्वारेण देवदन्तखरूपापलक्षणएपरत्वेन गणसम्बन्धपरत्वाभावात्‌। ततथाज्यैदेवं प्रकाशयेत्‌ PSR वं प्रकाशयेत्‌ इतयेवंविध्यर्थप्ैवसानाद्धालेमुस्याथौ बध्येत तता घातुश्ुतिमबाधितुं स्ताजश्स्तयोः प्रधानकमेलमभ्युपे - तयं तच दृ ष्टं प्रयोजनं नास्तोति चेत्‌ ततोाऽपूवंमम्तु

दति सायनाचायविरचिते माधवोये वेदाथप्रकाओे WUT: संडिताभाय्ये adraarwe दितोयप्रपाटके सक्तमोऽनवाकः ०॥

| , तेन्तिरीयसंशि Aaa | [क्रा oR Te@jWo =]

श्यनाय पत्वने स्वाहा वट्‌ स्वयम॑भिगुतीय AAT विष्ट- म्भाय धर्मणे खाहा वर्‌ खयमभिगूताय नमः परिध- ये जनप्रथनाय सखवाहा वट्‌ खयम॑भिगूतीय नम॑ ऊजं हचाणाः सवाहा वट्‌ स्वयमभिगूर्ताय नमः पयसे हा- चाणाः स्वाहा वद्‌ खयम॑भिगूताय नमः प्रजापतये मनये स्वाहा वद्‌ खयम॑भिगूतीयनमं छतग्छतपाः सुव- वीर्‌ स्वाहा वर्‌ खयम॑भिगृतीय नमः स्तम्यन्तार हा- चा मधा एतस्य यन्तपंतिष्धषय रन॑सा १॥

ATE: | प्रजा निभक्ता अनुतप्यमाना मध्ये स्तो- कावपते रराध सन्नस्ताभ्याः WIG feast चोरा ऋषये नमे WHA: | चक्षुष Tat मनसश्च सन्ध हस्यतये मदि षट्‌ युमन्नम॑ः। नमे विश्रक॑मणे उ- पात्वस्माननन्यानत्सौमपान्‌ मन्यमानः प्राणस्यं वि दान्‌ समरे धीर रन श्चकूवान्‌ महि Fe Vara वि WHAT

VHS खस्तये ये AAI AAMT: | या- नग्रयाऽन्वतष्यन्त धिष्णिया इयन्तेषामवया she ea खि- feet ंशोतु विश्वकमीा नमः पिदभ्या अभियेने HAT यत्नत ALATA: सुदेवा अकामा वे दधि"

[का०३। प्र०९। Woe] SITUA | १९०

शन्न नीनिम मा नस्तस्मादेनसः पापयिष्ट यान्ता वै सदस्यास्ते सवेँ दकिण्यास्तेभ्या या cheat ₹॥

नयेदेभ्यो दशेत यदै श्रकमणानि HV सद्‌- स्यानेव तत्‌ wares देवास वपुषे चिकित्सत य- माशिरा दम्पती वामम॑ज्रुतः। पुमान्‌ पचो जायते विन्दते वस्वथ विश्वँ aca tua ae) ater द्म्यती ATAATARLET रायः सचताः समेकसा आऽसिं चत्संदुग्धं क्म्भ्या सहेष्टेन्‌ यामन्रम तिं जहा- तसः। सपिर्मोवी॥४।

पोवयस्य जाया पीवानः पचा Wawa श्रस्य | सदजानियः सुमखस्यमान इन्द्रायाशिरः कुम्भ्या- ऽदात्‌ A ऊर्जेमुत सुप्रजास्बमिर्षं दधात्‌ द्रवि- UX सवर्वसं। सश्जयन्‌ छेचाणि सहसाऽमिन्द्र Ga अन्या BTM! भूतमसि भते माधामुखमसि सख भूयास द्यावाष्थिवीभ्यां त्वा परि ज्लामि विश्व त्वा देवा वेश्वानराः॥५॥

प्र च्यावयन्तु दिवि देवान्‌ exer घे वयाःसि ्र- feat पार्थिवान्‌ भुवं wae हविषाऽव सेम॑न्नयामसि

8

तेतिसोयसंडिताभा्ये। [का०३।प्०२। ०८]

यथा नः सर्वमि्लगदयश्छः सुमना अस॑त्‌ यथी इन्द्र इदिशः केवलीः स्वाः सम॑नसः करत्‌ | यथा नः सवौ इदिश्राऽस्माकं केव॑लीरसन्‌

waar विश्वकमन्धा दक्ठिंणान्र संपिर्मीवो Para राश्चत्वारिर्शचं

इति वैत्तिरीयसंहितायां ठृतीयकाण्डे दितीयप्रषा- SH अष्टमेाऽनुवाकः

प्रडतिमन्तणं माकं सप्तमे स्दतशस्वथोः |

श्रथाष्टमे दतौीयसवनगता माध्यन्दिनसवनगता दहेमविशेष- मना उच्यन्ते RA श्रय चमसाश्चु्ेति श्येनाय gaa सादा वषय॒ृते Fula वर्‌खयमभिगृत्ताय नमः खादेत्यनुवषय्‌- Bd अ्ातोत्यत्तरेणोन्तरेणानृवषट॒ कृतेः cai weet “श्येनाय पलने साहा वय्‌ खयमभिगूताय नमे विष्टम्भाय Tae खहा वट्‌ खयमभिगुत्ताय नमः परिधये जनप्रथनाय खाहा वर्‌ ख- यममिगृन्तय नम ऊजे दवाणा साहा वय्‌ खयमभिगुत्तव नमः पयसे त्राणा साहा वट्‌ सयमभिगृत्ताय नमः प्रजा- पतये मनते सादा वर्खयमभिगृन्तीय नम Waal: सुववेद्‌ खादा वट्‌ खयमभिगृन्तय नमः” इति ग्येनरूपाय पतन- शोलाय ‘ox weft’ इत्यनया याज्यया प्रतिपाद्याय देवाय are इतमिदमस्तु वरशब्दाऽवश्यमित्यसिन्रयं ana | खयमेव Wars गन्तुमृयतः खयमभिगृत्तैः. wai खयमभिगूत्तीय नमे-

क्षा ०३।प्र०२। ०८] Fargas 1 ९९९

ऽष्ट 1 विष्टराय विषट्भमयित्रे शरणां विनाञ्नयिजे. wie धारकाव श्रस्माकं पेाषकाय ईइृद्धावरूणा gaara’ दति याख्यया प्रतिपाद्या रेवाय खाड्तं 1 परिधये परिता धारयित, जनप्रयनाय जनानां प्र- स्यापनाय “द्रश्च सामं पिवसम्‌' दति याञ्छया प्रतिपाथ्ाय STs शाणं हामकटणामूजं ऊगंपायाप्रदाय श्रा वे wy सप्तयः" इति याज्यया प्रतिपाद्ाय area | ₹रेजाणां हामकदंणणं पयसे लौ- प्रदाय ‘Sada नः gear दति याञ्थया प्रतिपाद्याय स्ाङतं। प्रजापतये प्रजानां पालकाय. ममवेऽस्ाभिमंम्तव्याय. RT fay पिव्तम्‌' इति याज्यया प्रतिपाद्याय खाङतं। ₹े तपाः सत्यपालक. दे सुववैार्‌ खगप्रापक. WAAAY यज्नं पालयेति Te: | TH तुभ्यं द्रम स्ताममरेतः इति याज्यया प्रतिपाद्याय खाङतं। एते प्रयित- याज्या डमा; | कण्पः | Say Brea इति wary war जपति इति पाठस्तु "न्यन्ताः rat Harare” इति Sra मधोा- घृतस्येति हयस्ञाना देवा मधुरेण Bas Say एते मन्त्राः ठती- यसवनगताः कद्‌ नस्तरौः' दधस्मादन॒वाकादूष्य द्रष्टव्याः | कल्पः 4 "यज्नपतिग्टषय एनसाऽऽङरित्याग्रीपभोये पश्च वेश्चकर्मणानि gar’ इति तच प्रथमाग्टचमाह “यन्नपतिग्टषय एनसा STH: प्रजा निभैक्रा अरनुतप्यमाना मधव्यो स्तोकावप ते रराधा सनस्ताभ्वा जतु विश्वकमेा” दति यदा प्रजाः wat निभेक्ता श्रस्नरहिता अ्नन्‌- तप्यमाना भरन्ति तदानीं यज्नपतिं एनसा संयुक्रन्टषयः सवेऽपया- इः यन्नपत्यपराधादेव टष्ाद्यभावे FISTS प्रजानामनृता-

पो जायते। केऽयं यज्नपतेरपराध इति तदुच्यते | मधुवेसन्त्तं;. 8 2

१४१ तेततिरीयसंहिताभष्ये। [का०द।प्र०२।अ०र]

तत्सम्बभ्धिनेा चेचवेशाखमामेा मधये. स्तोका च्योतिशमान्‌- Batt सोतुं योग्यो. तादृशयोमौसयोरनष्टानमशला AT मामे mae यज्ञपतिरपरराध. श्रनेनापराधेन पापो यजमान TTS श्रा ङः. - श्रताऽयं विश्वकमा AMAT यन्नपतीन्‌ ताभ्यां मासाभ्यां संतु | यथा तयेोमासयेोज्याति्टोममनृतिष्टामस्तथा Wag दूत्यथंः। श्रय दितोयामाद। “चोरा waar ममा wea: way एषां मनसच सन्धो eran महि षट्‌ श्युमन्नमः। नमे विश्वकर्मणे पात्वस्मान्‌” इति। पुवाक्ता ऋषयस्ते BIT SUT: श्रस्मदपराधमन्िग्य पापोयानयमिति जनानामये निन्दकलात्‌, रत एण्य Weal TASS नमस्कारेण शान्ताः सन्ताऽस्प्रान्‌ मा निन्दन्तु एषाग्षोणं Weis ATTY TT सन्धान- निमिन्तं हरस्पतये नमेऽस्ह खषया GUTH समनुग्रदेए क- ा्ेण वोचन्ते वयं यथा कमानष्टानेनापराधरदिताः सन्ता मनसा भक्तिं कुमेः तथायं हदस्पतिरनृग्टहातु | महि षर्‌ द्॒मदि- व्येतानि जोरि नमःशब्दस्य विशेषणानि नमसखाराऽयमष्टाङ्गपे- तलान्‌ मदान्‌ APOC न्त *मृत्पादनाभावाद यं नमस्कारः सो- दतीति aa भक्तिर सेनात्यन्तमाविश्वैतलात्‌ द्युमत्‌ विश्वविषयं कमे श्यादिषरूपं चस्या विश्वकमीा प्रजापतिसतसम नमोऽस्त साऽपि विश्वकमाऽस्नाननष्ठानप्रवत्तेनेन पातु we तीयामा- Sl ““श्रनन्यानृत्से मपान्‌ मन्यमानः | प्राणस्य विद्रानत्छमरे धोर्‌ wena महि बद्ध ॒एषान्तं विश्वकम्‌ sare we” *न्मृत्पातनाभावादिति सा०। †ग्नायतमा" इति Ge २।

[का०३।प्र०२।चऋ ०८] Tug aTwT | ९४१

ति डे विश्वकर्मन्‌ ware बह्मतिरेकेण गल्यन्तररहिताम्‌ WA सामपान्‌ मन्यमानः श्रसामपामेऽयेते सोमपा दत्येवामु यं कुवन्‌ पातुमरंतोति शेषः तच Taran | प्राणस्य विदाम्‌ खम- रेन धोर्‌ इति। यथा लाके धीरः पुरुषः परा यस्य. प्राणएस्यापदःं विद्धान्‌. समर युद्धे va. करुणया तं पाति तदत्‌ श्रयं यजमानः प्रमादाद्‌ालस्यादिकारिणा तमोगुणेन टतः सन्ञेषाक्षौणमेने महि च्छवान्‌ महा न्तमपराधं शतवाम्‌. तमपराधिनं प्रमुञ्च. तसाद - पराधात्‌ प्रकर्षण भे चय किमथ aaa विनाश्रारित्थाय i श्रय चतुर्थोमाद “ये भक्तयन्ता न॒ TANTS: | यानम्रयोऽन्तघयन्त धिष्णिया दयन्तेषामवया दुरिष्ये खिषटिन्नस्तां aire fanart” दति ये यष्टारः usar सोमं भक्तयन्ता farsa इव वदनि wars: पुजितवन्तः यश्चभिक्तारूपेण धनमजेयिलवा यन्न मह्छतैव AIM संग्टहोतवन्त care: | पिष्खनिवासिनिाऽग्रया यानन्वतथ्यन्त शहा शच्या एत इति तदिषये खेदं छतवन्तः तेषां aunt या दुरिष्टिदुश यागे यागाभावः तद्धेतरेनख् aM saa विनाशयिची येयमिष्टियागः arfafe Arava विश्वक- मा fafe करोतु wa पञ्चमोमाद “नमः पिद्भ्यो aa ना श्रख्यन्‌ यश्नरतेा यस्षकामाः सुदेवा श्रकामा at दकर्तिणन्नी- निम मा नस्तस्मादेनसः पापयिष्ट” दति ये नाऽस्मानभ्यख्यन्‌ श्रा- भिमुख्येनापश्यन्‌ ते यज्ञस्य कारयितारः wars यज्ज कामयमा- ना; सुदेवाः सुषटुयोतमानाः. तादु श्रा दे पितरा वयं प्रमादालस्या- दिभिरकामा यज्नं कन्तुभिच्छारद्िताः सन्ता वे awa दकिर्णं

१९२ तैत्िरीयसंशिताभष्ये। [काणद।प्०्द]ख०्र]

दक्षिफापलकलितं यज्नं नोनिम नेव नोतवम्तः तस्नादरेनसाऽसमान्‌ मा पापयिष्ट तेन पापेनास्माम्‌ पापिष्टान्‌ मा कुरत तेरेतेमन्ते दामं विधत्ते “यावन्तो वे सदस्यास्ते wa दचिण्यास्तेभ्यो यो दति मयेदेभ्यो खेत यदे खकमेणानि जाति सदस्यानेव तत्‌ प्रणति" दृति यज्ञसभायां द्र टुमागत्यावखिता ये ब्राह्मण स्ते खं दरिष्ण- हाः तेषामदानेम यत्‌ पापं तज्िवारणय यथयोक्रानि वेश्वकमेष्ण- नि जुहयात्‌। अयञ्च हेम खटलिग्दक्िणानन्तरभावोति छला aa. दु व्यं जातवेदसम्‌" इत्यस्यावसाने द्र ष्याः | कल्पः ‘azar बिल उदौचीनदश्ं पवितं वितत्य afer यजमानः पुर- स्तात्‌ प्रत्य तिष्ठन्‌ सद पत्याऽऽभिरमवनयल्यसमे देवास वपुषे चि- कि्छतेति चतदटभिः' इति। wifes मथितं दध्यभिधोयते | sm पल्याशिरं मयिलाः इति खचकारेणोक्रलात्‌)। तच प्रथ- माया चः Use “we देवास वपुषे चिकित यमाभिरा न्यतो वाममन्रुतः। पुमान्‌ पुज जायते विन्दते वखथ विश्च श्रा एधते ग्ट” दूति देवास हे देवाः WS WATS वपु- घे woe चिकित्छत gare wot यथा पापरदितं भवति तथा BRAG) यत्‌ चौरं दोदनपाचस्थमेवाक्ततादिगप्रर्तेपेण चनोभवति age दपि रेफान्ताशिरशब्देनाभिधीयते। चिकि- व्छातरिशेषं प्राप्य दम्पतौ पन्नीयजमानो श्राशिरा दभ्रा दन्पतीयं वामं area Waa: तेन कवा पमान्‌ TAT जायते aay विन्दते श्रथ श्रपि विश्वे एतत्सम्बन्धिनः सवं श्ररपाः ज्ञानवन्तः. एतस्य We एधते श्रय दितोयामा₹ | “श्राशीदेया दग्पती वामम-

काण्ट।प्र ०२०८] वेदाथप्रकाश्ने 1 ९४

श्ुतामरिष्टा रायः सचता समोकसा श्राऽसिचत्संदु ग्धं क्या wey यामन्नमतिं जहातु सः" दति आ्राश्रोदरौाया श्रा fat gare दधि दन्त इत्यादय area दम्यत वाममश्रतां कल्याणं प्राप्तां कीदृशे दन्तो समाक सम्यगोकेो यथाशा समोकसा दे एकग्दटवासिनावित्यथैः। श्रि दिसारहितः पली- OAT यजमाने रायो धनानि सचतां समवेतु MRT इव्यर्थः या यजमान THT सद प्रीत्या यकः. यामन्‌ MUTA सामे. संद्‌ गधं नक्तं दधिभाव्रमापन्नं सम्यक्‌ शोर. GAIT संपथीन चरेन यथा Ws सिचत्‌ aaa: सिक्रवाम्‌ यजमानः श्रमतिं रागं दब्ध जातु श्रय तोयामा “सपि वौ पौवयेख लाया पौवानः पुवा we शासो we सदजानियेः सुमखस्यमान नद्रायाशिरः सद waar ऽदात्‌” इति। शरस्य यजमामस्व जाया सपिंगरोवो लिग्धकण्डा केमलध्वनियक्रा, पौवर पुषटसवावयवयुक्ता भवतु शरस्य यजमा- नस्य Yat: पीवानः प॒ष्टस्वोङ्गाः रहासः कदाचिदपि व्याध्या- दिजनितकाश्व॑रदिताः सन्त्‌ यो यजमानः TATA: F- wi यज्नं कनषुमिच्छननिग्दाया्चिरं quer कु गया VE श्रदा त्‌ WIA दत्तवानित्यथः. तसस्य यजमानस्य जायेति yaw: az शा यजमानः सजानिः सदावखिता जाया यस्यासा सजानिः, श्राशोदानकाले sata werafedae: | श्रथ चतुर्थोमाड | Sanita ऊजेम॒त सुप्रजास्वमिषं दधात॒ x fray सवचसं। THT Vara Wealsefay छणए्वाने श्रन्या £ श्रधरान्‌त्छपन्नान्‌” इति | घकारान्ताऽयमािम्‌श्ब्दः प्रार्थनामाच्ष्टे। डे इन्ध मेश्राशौः

९९8 तेन्तिरीयसंडिताभाव्ये। [का०द।प्र०२।यख ०९]

मेयं प्रार्थना, भवानज दधातु मदथे धारयतु प्रयच्छविर्थ॑ः | उतापि Que ओाभनापत्यतवं aay द्र विणं was वचःस- fed प्रयच्छतु श्रं त्तप्रसादात्‌ चेैचाणि वैरिसम्बन्धोनि सदसा बलेन सश्नयन्‌ खात्मनि धारयन्‌ war सपन्नान्‌ वैरिणः श्रध- रान्‌ HUTT: SHAH: कवाणे ward) श्रस्थाशिरव- AIA दतोयसवनगताभिंषवाथलादरेते AAT? कदाचन, वाममद्य दत्यनयोरनुवाकयेमेध्ये TEM: कल्यः "तमसि wa ar ar दूति प्रतिप्रश्याता भ्रवमवेच्छ' इति पाठस्तु | “गतमसिग्तेमाधघा मृखमसि मखं ware” इतिं। डे wa तमसि नित्यरिद्धखरूप- मसि. शते नित्यसिद्धखरूपे खाद परमात्मनि वा at ut af खापय किञ्च मृखमसि स्वेषु यद्धेषु मृख्योऽसि. “aaa एतद्य- we aga’ दति ya. ्रतस्वत्‌प्रसादात्‌ मुखं यासं स्वेषां मुख्यो श्यामं | कल्यः द्यावाषए्टयिवीभ्यां तरा परिग्यहामोत्यश्ज- लिना परिषद्यः दति wa द्यावाए्टथिवीसद्‌ शाभ्वामन्ञलि- पुटाभ्यां लां खीकशेामि कल्यः “विश्वे ला देवा वेश्वानराः प्रच्या- वयन्लिति wi प्रच्यावयति' दति weg “विश्वे at देवा वेश्वा- नराः wary दिवि देवान्‌ दृ ६हान्तरिके वया६सि एधिव्यां पार्थिवान्‌" इति डे ya वैश्वानराः विश्वेषां नराणं दितकारि- लेन waft सवं देवास्त्वां प्रच्यावयन्त्‌ खस्थानाचालयन्त्‌. लं दिवि देवान्‌ द्रटौड्रु watts वयासि परिणो द्र टीकर, vfaat पर्वतादौन्‌ ROG. तु Beas चलनेन -सवे जग - चालय | कल्यः। “wa भवेति पुरस्तात्‌ WEETAAT हद चमसे

[का०्द।प्र०२।अ ०८] वेदाचपरज्राग्े | १४५

धरैवमवन यति' दति Wes) “wa wae हविषाऽव सोमन्ञयामसि यया नः सवमिव्लगदयच्छर gam we यथान TX ददि- श; केवलीः सवे; सुमनसः करत्‌। यथा गः सवा दद्धिशोऽसमाकं केवलोरसन्‌” tii वयं wie विषा इदानोमवनोयमानेन भृवस्थालोगतेन सोमरसेन पुव हाटचमसे खितं yi सामं war यामसि श्रघस्तान्नयामः. तस्योपरि at सिश्वाम इत्यथः. यथा येन प्रका रेण नोऽस्माकं सवेमिञ्नगत्‌ waa अङ्गमाजङ्गमादिकं WIS रोगरदितं. सुमनाः Waar wey भषेत्‌ यथा ना- sara विजः प्रजाः खवा श्रपि केवलैः रोगरहितः. सुमनसः श्नुकूलमनससखन्रः करत्‌ CRY Fal! यथा ASA खवा tfew: दिम्बर्तिन्यः सवै एव प्रजाः. श्रधोनाः स्युरिति शेषः. किञ्चा- Wa केवलीरसन्‌ असाधारण्येन TTT! ययेतत्‌ स्व सिध्यति तथा दाटचमसेऽवनयामोति Para | एते मन्ता इदस fare इरिरसोत्यनयोरन्‌वाकयोमधये द्रष्टव्याः

श्रय विनियो गसङ्गदः

श्येना ठतोयसवने सप्तभिखमसाहतिः |

वषर्‌कते waa वडित्यनृवषराष्ते

ढम्पन्तां सवं चमसान्‌ Bar जपति मध्यमे | ॐ, ङे £ ~ ”~

सवन वंश्वकमाख्यदामा मन्लेस्तु पञ्चभिः

ATAU War ये भक्तयन्ता नमस्िभिः

पूतश्छत्याऽऽभिर aa किपेन्मन्त चतुष्टयात्‌

Tt

log तेत्तिरीयसंहिताभव्ये | [aregmeniaee |

wd wanted प्रतिप्रस्थाटकमे तत्‌ | द्यावाश्नला wheat विश्वे हाटचमसन्नयेत्‌ भुवमेकोकरोत्यच मन्ता कोऽसनज्नितीरितः। wen त्नेवाकेऽस्िन्नष्टादिश्तिरौरिताः॥

इति सायनाचा्य॑विरचिते माधवोये वेदाथप्रकाशरे छष्णयज्‌ः- संडिताभाग्ये दतौयकाण्डे द्वितीयप्रपाठके श्रष्टमोऽनुवाकः °॥

यदे हेाताध्वयुमभ्याह्वयते वज॑मेनमभिप्रवत्तयत्यु- वधश इत्याह प्रातःसवनं प्रतिगरं चीण्येतान्य शरा fu facet गायत्री गायकं प्रातःसवनं यचियेव प्रातःसवने , वजमन्तर्थत्ते** उक्य' वाचीत्याह माध्यं न्दिनिः सव॑नं प्रतिगीर्य चत्वार्येतान्यक्षराणि चतुंष्यदा fags Seu माध्यन्दिनि सवनं चिष्ुभैव माध्यन्दिने सवने AAAI tT

* एषा AMA तद थवादस्य सह्या TF पर | इतः aft खायुक्तमदग्चन््रन्धायरननेन संदाधितवम्‌।

[का ०३।प्र ०२०९] वेदायंप्रकाश| १8४

उक्य' वाचीग्द्रायेत्याह ठतीयसवनं प्रतिगीय सले- तान्यक्षरछणि सप्तप॑दा WHE शक्षरा FAT वजेंणेव ठेतीयसवने वजमन्तर्तते° ब्रह्मवादिनं वदन्ति स* तु वा अध्वर्युः स्याद्या य॑ासवनं प्रतिगरे "छन्दासि सम्पादयेत्‌ तेजः प्रातःसवन च्रात्मन्‌ दधोतेद्दियं मा ध्यन्दिने सव॑ने पश्र शस्ततीयसवन इतिः” उक्थं शा इत्या प्रातःसवनं प्रतिगोये STA TAT चिद्‌ गायची गायतं प्रातःसवनं प्रातःसवन रव प्रतिगरे च्छन्दा५सि सम्पद यत्यधो तेजा वै गायची तेजः प्रातःसवनं तेज प्रातःसवन च्नात्मन्धत्त^) उक्थं वा Vane माध्यन्दिनि सवनं प्रतिगीयं चत्वार्यतान्यक्ष- राणि चतुष्यद्‌ा feed Fed माध्यन्दिनि सवनं मा- ध्यन्दिनि रव सवने प्रतिगरे छन्दासि सम्पादयत्य- al इन्द्रियं वे चिष्टगिन्दियं माध्यन्दिनि सवनम्‌ ॥३॥ इन्दि यमेव माध्यन्दिने सवन ज्रात्मन्धत्त “^ wae वा- चीन्द्रायेत्धाइ ठतीयसवनं प्रतिगोय सक्तेताग्यक्षराणि सप्तपदा WAT शकराः पशवे जागतं ठतीयसवनं ठंतोयसवन रव प्र॑तिगरे चछन्दाःसि सम्याद्‌यत्यथौ

# G पुस्तक सत्वा दति पाठः|

t2

{ec वै्तिसीयसंडिताभष्ये। [का०द।प्र०२। .€ 1

पश्वा वै जगती पशव॑स्ततोयसवनं पश्रनेव ठुंतीयस- वन WMA? यदे हा ताध्वर्युमभ्याद्य॑त आव्यम- स्मिन्‌ दधाति तद्यन्न ४॥

अपनीत पुरास्य PARTIR अ्रवेवीरच्छाध्सा are इवेति प्रत्या्चयते तेनेव तदपहइते यथा वा श्रायतां प्रतीत vara: प्रतिगरं प्रतीते यद - भिप्रतिटणीयाद्यथायतया सद्धच्छते ताहगेव a’ Tea eA यथा UTR दीयते ताहगेव aq’! प्रवाहग्वा कत्विजामुङ्गोथा GHA एवो ह्गाठणाम्‌॥५॥

चः प्रणव उक्थ शःसिनां प्रतिगरोऽध्वगणां ^ रुवं विद्वान्‌ प्रतिष्णात्य॑न्नाद रव Haase प्रजायां वाजो saa” इयं वै हाताऽसावध्वर्ययंद्‌ा सीनः स॑त्यस्या खव TAA AMA इव CAAA इमामेव तेन यज॑माने दे यत्‌ तिष्ठन्‌ प्रतिखणात्यमुष्या रव तद्वयुनंति

तिष्टतीव सावे sata तेन यजमाने दुहे^५ यदासीनः शसति तस्मादितः प्रदानं Var उपंजीव- न्ति यत्‌ तिष्ठन्‌ प्रतिणाति तस्माद्मुतः प्रदानं मतु- ष्या उपजीवन्ति“ यत्‌ प्राडगसीं नः शसति प्रत्यडः

[का०द।प०२।् ०€ | वेदार्थप्रकषा्े। १४९

तिष्ठन्‌ प्रतिषटणाति तस्मात्‌ प्राचीन रेते धीयते प्रतोचीः प्रजा जायन्ते यदं हाताध्वयुंमाभ्याषयते वजमेनमभिप्रवर्तयति पराडगव॑र्तते aaa तत्नि- atta’

सवने वञ्वमन्तरथत्ते। चीण्येतान्यक्षराणि | इन्द्रियं माध्यन्दिन सव॑नं | उद्गादृणाम्‌ | श्र॑ष्वयुर्नेति वतयत्यष्टा ॥€॥

इति Afadadfearat दृतीयक्रार्डे दितीय- प्रपाठके नवमेऽनुवाकः Wo}

उक्र प्रस्थितयाच्यास्यदामाद्या श्रष्टमेऽखिला;।

श्रय नवमे प्रतिगरानन्तरभाविमन्त्ा वक्वयाः। शंसितु- मन्तरेण परता हनं प्रतिगरः, तस्य प्रतिगरस्यानन्तरभाविषु way परयममुत्पाद्च विनियुष्क, “ae हेाताध्वयुमभ्यायते वखमेनम- भिप्रवत्तयल्युक्थशा इत्याद प्रातःसवनं प्रतिगीर्य चोण्येतान्यक्चराणि विपदा गायो गायचं प्रातःसवनं गायत्रियैव प्रातःसवने वज्ञमन्त- WO दूति यद्वा शंसनका ले* हेता श्रष्व्यमाभिमुख्येनाहयति | श्राङ्ानमन्तरस्तु शंखा aay दृति ; तस्यायमर्थः, ₹े mga, शस्तं पठानि, मदौयश्स्वपाटकाले प्रतिगराय त्वं सावधानो भवेति पदेन गि

* यदाशसनक्षाम डति E cea पाठः|

१५० वेन्तिरीयसंिताभष्ये। [कारदे।प्०२।च्ध०€]

यदध्वयु प्रति हेाठुराहृानं तदेतदख्रहारमयं शाता करोति, त्माद्धोटप्रय॒क्रवप्रहारं समाधातुं प्रातःसवनगतप्रतिगरादृष् 'उक्थशाः' इति AAG दातारं Gala | उक्थ शस्तं शसतोल्युक्थश्राः, सम्यक्‌ शंसितवानसीति ATS: | प्रतिगर प्रकारम्टु श्रापस्तम्बेन दथि- तः, may: सदो बिले पराङ्मुख Safa इडा Saw रिति शस्त प्रति- गरिग्यन्‌ जयति, saat खा वेभिति हातुरभिन्ञाय प्रदरिणमा- वन्तमानः ओषा Areata प्रत्याह्यते, शासा माद Tafa वा' दरति; nfang ora धारयमाणः सदा बिले प्रत्यङः तिष्ठन्‌ सम्बोधन माइल्य Rat प्रत्याङयते, हेतः शसाः सवैथेव मोद एव WATS त्वदौ- येन प्रतिगरेणेति मन््ार्थ॑ः। चि समाप्तायां श्रयमेव प्रतिगरः प्रणवा- दिः vad | श्रस्िति प्रणवस्याथेः। ATMA TATA Ay AT TAT TAT gua प्रतिगरः प्रतयुन्तरकथनं प्रतिगर शब्देने च्यते प्रातःसवने यानि शत्ताणि तेषां सवषां प्रतिगरमुक्वा तदवसाने PST उक्थशाः इति मन्तं पठेत्‌ श्रचाक्तरगतचित्ेन चिपदा गायचौ स्मयते तया गायथा ATK प्रातःसवनं स्मयते | प्रातःसवने Wee गायग्थेव Varn aqawafed करेति |

रय मन््ान्तरमत्पाद्य विधत्ते, “say वाच्या माध्यन्दि ay eat प्रतिमीयं चलायंतान्यक्षराणि चतुष्यदा fey saw arafery सवनं चिष्टुमैव माध्यन्दिनि सवने वज्जमन्तरधं a) दति पुवैवद्माख्येयम्‌ उक्थ शस्तं त्वदोया्यां वाचि सम्यक्‌ प्रटत्तमिति AAT: |

पुनरपि watataary विधत्ते, “उक्थ वा चीद्धायेत्या

[का०३।प०२।अ०<€] SATO | १४९

तीयसवनं प्रतिगोयै सप्नेतान्यच्चराणि सप्नपदा शक्षरो शाक्षगा वख वेव दरतीयस्वमे aga’) दति ‘agr वे श्रो" TOMA AFG ANCA WAT सप्ताशरेण श्राक्रेण वद्धेण हादप्रयुक्तं THA Pe करोाति।

अथ विहितं मन्जयं प्रकाराकरेण प्रभंसितुमुपेदातमाद्, “ब्रह्मवादिनो बदन्तिसतु वा way: स्याद्यो यथासवमं प्रतिगरे छन्दासि सम्पादयेत्‌ तेजः प्रातःसवन star दधौतेद्धियं माध्यन्दिने wat पश्र सुतीयसवने”८५) इति यः पुरुषः सवनान्‌- रूपेण च्छन्दांसि कन्तु जानाति, भ्रातः सवने गायनो, माध्यन्दिने सवने faeq, तोयसवने जगति' इत्येवंविधानि erate fa तानि प्रतिगरोऽभिदिते eff पञ्चात्‌ सम्यादनयानि। एतत्‌- सत्पादने यः समथेः एव मुख्योऽध्वयः स्वात्‌

किञ्च प्रातःसवने wars सति खात्ममि यस्तेजा धारयेत, माध्य- न्दिने माभ्रे सतीद्दियं धारयेत्‌, दतो यसवमे ward सति wet धारयेत्‌, एव मुस्योऽष्वर्यः,-दत्यवं ब्रह्मवादिमः परस्परमा डः। तज प्रयममन्लेण सवनेाचितच्छन्दःसन्पज्तिं तेजाधारणश्च दशयति, “उ- AT इत्या प्रातःसवनं प्रतिगोयं चोण्टेतान्यक्तराणि चिपदा गायचौ गायचं प्रातःसवनं प्रातःसवन एव प्रतिगरे च्छन्दा सि सम्पादयत्यया तेजा परै गायचो तेजः प्रातःसवनं तेज एव प्रातःखवन श्रात्मन्‌ धन्ते"५५) दति प्रातःखवनगतानां सा चशस्ताणां गायचीच्छन्द म्वलात्‌ प्रातः- सवनस्य बरहिष्यवमानगता उपास्मै गायतः इत्याद्याः, श्राच्यस्ताज- गताः “aq are’ Tay MASA, तथा शस्ते-

WR तेन्तिरीयसंडिताभा्ये | [काग ह।प४०९।अ |

ग्बपि द्रष्टव्यम्‌ गायश्युपदेशेन ब्राद्मश्यमंपूत्षंगेयच्यास्तेजारूपलम्‌। दितोयमन््ेणाचितचश्डन्दःसम्यल्िमिल्ियधारञ्च दभेयति,““उक्थं वाचोत्याह माध्यन्दिमर सवनं प्रतिगौयं चत्वा्यतान्यश्चराणि चतुष्यदा fagy Sed माध्यन्दिनि सवनं माध्यन्दिगि एव सवने प्रतिगरे च्छन्दा सि सम्पादयल्धयो इद्धि वे .जिष्टृगिद्धियं माध्यन्दिनि सवमं इद्धियमेव माध्यन्दिने सवम श्रात्मन्धत्ते<) इति माध्य- न्दिनिपवमाने श्रतु xa’ tirana चिष्टप्‌च्छन्दस्कत्ात्‌ तत्‌ सवनं जें प्रजापतेरुरसा बा न्यां द्रेण षद उत्पनलादिन्रखटस्छे- द्ियस्य fray दतीयसवनाचितच्छन्दःसम्पत्तिं wy TITAN दगे- यति, “say वाचीद्रायेत्याद दतोयसवनं प्रतिगोय सततान्यलरा- णि सक्नपदा watt शाक्तराः पश्वा जागतं दतौोयसवन एव प्रति- गरे च्छन्दा सि सम्पादयत्यथो पशवे वे जगतौ पश्वस्त॒तोयसवनं पश्रानेव दतोयसवन श्रात्मन्‌ धत्ते) इति शक्षरोजग्योः WI प्रातिेतुलं, सवनगतस्तो AMA जगतो च्छन्दस्कलात्‌ तत्‌ सवनं जागतं, WA: शक्षरोदारा खसखोवितच्छन्दःसम्पत्तिः | दर तौयखवनख पष्रएप्राभिरेततया WIAA | श्रथ vers विधत्ते, “ae हताध्व्यैमन्याहयत श्रा- wafer दधाति तद्यन्न श्रपदनीत परस्प संवत्सराद्गुह अवे- वीरञ्चाश्सा मेद इवेति प्रत्याहयते तेनेव तद पडते". दूति a” समन्तात्‌, व्यते पौद्यते येन रागविशेषेण रागविशष आव्यः। यदा "हेता श्रध्वयु" ware शरसा वोम्‌' इति ्षटुमाभि-

[का०द्‌। प्र०२।ख ०९] केदाच प्रकारचे | १४९

मुष्येना यते, तदानीमसिन्नध्व्यी रोग विशेषं स्वापयति, सावधाम- लहेताखित्तक्गशस्योप द्र वलात्‌ तत्‌" रोगखापनं यदि waza: “न श्रप्नोतः, निरक्यात्‌, तदानोम्‌ “wer wegen: ‘Te’ .संव- SUL "पुरा" एव प्रजा “श्रावेवोरन्‌' सवैरोगादिभिः ATTA ततस्तत्यरिदाराय श्टसा मेद टव इति Hau: प्रत्या ert कुयात्‌ ‘Aaa’ प्रत्याहृानेन ‘aq’ श्रभ्ा्वानं ad राग- जातम्‌ “aed विनाशयति प्रस्रूपस्याभिमस्थेना हानस्य प्रव्य- नतररूपमाङ्ानं परिद्ारः। मन््रस्यायमथेः, हे हतस्त्वं Wren’ सवथा waa, “AS इवः श्रस्माकं इष॑ टव, ₹र्षं एवेति | इदानोमध्वयार प्रमत्तं विधत्ते, “यथा वा seat प्रतीत एवमध्वयुः प्रतिगर प्रतोकषते'८९) इति "यथा" लेके weer वादिनं प्रति श्राभिमृस्येन नियतां वाचं ay प्रतिवादी सावधानः ‘WT’, यथा वा राजामात्यादिकं प्रति सेवका wey श्राभि- मुख्येन नियतां वाचं arama: प्रतीक्तते, एवम्‌" war “mae” प्रतिगर" ्र्यत्तरं वकु सवेदा सावधानः प्रतोकठेत प्रतिगरकालमतिक्रम्य वा, तस्मात्‌ कालात्‌ प्रागेव वा प्रतिगरे बाधं दशयति, “यदभिप्रतिगटणोयाद्यथायतया wea तादृगेव aC sft अ्रद्धचंसमाप्िः प्रतिगरखख कालः, तस्याभिता यदि मरतिगटणौयात्‌' तदा (“यथाः प्रागतोते वा काले प्रदयत्तरमाभा- वमाण 'श्रायतया' वाचा सम्टच्छते', श्रामिमुख्येन या AAMT

त्या नियतया वाचा दोना भवतीत्यथैः। ‘aq’ एतत्काले प्रति- Trad ary भवति |

U

१५४ तेत्तिरीयसंडिताभाये। [का०३।प्र०२।अ €]

प्रतिगरविस्मरणे बाधं दशेयति, “यद दुं चेक््ेत यथा धावद्भ्यो Waa तादूगेव aa’) इति श्रद्धंचेसमारेरनन्तर यदि प्रति- गरा लते, तच दृष्टान्तः, यथा" लेके चोरव्याप्रादिभयाक्ले महारण्ये शीघ्रं शधावद्धःः arama: पुरुषेभ्यः सकाशात्‌ कञ्चि- द्धावित॒ मधकर हीनः गच्छन्‌ सम्‌ चारादिभिरपद्रतो भवति, ad एतद्ध चैप्रतिगरलापनं "तादृक्‌" wal तस्मात्‌ सावधानः प्रतिगरकालं प्रतीक्तेत |

उद्वादडादसाम्येनाध्वयाः प्रतिगरं प्रशं सति, “sansa खलि- जामुङ्गीथा उद्गोथ एवोद्गादृणणम्‌ शचः प्रणव samy feat मिगरेऽ्व्यूणाम्‌"८५९) vf wiry उद्वाढद्ाचध्व्यलाम्‌ 'उद्भोथा' उक्छष्टगानविशेषाः ‘vate’ समाना एव समानत्वं कथमिति ?-तदु-्ते,“उद्ाढण्णं' साभगानामुद्गो यनाक्ञेव गान विषः प्रसिद्धः, प्रस्तावमन्लादुपरितना भक्रिरङ्गोथः, प्रणवपरःसरं गोयते। एवम्‌ ‘safer Vreut सम्बन्धो प्रणव" sera: | cage तु ्रतिगरः' उद्गीथः। तथा श्रूयते “ॐभिति सामानि गायन्ति श्रायोमिति शस्त्राणि avatar | Stara प्रतिगर प्रतिग्णतोति। ॐशोश्सा मोद इवेति नवन्‌ खामवदुचारयति' [ates] इति

प्रतिगरवेदनं प्रशंसति, “a एवं विद्धान्‌ प्रतिग्रणात्यन्नाद एव भवत्धाख प्रजार्यां वाजी जायतं"(१९) दति

हतुः शंसनकाले उपवेशन मष्वयाश् प्रतिगरकाले उत्थानं कमेण विधत्ते, “Ca वे हेतासावष्वयुर्यदासोनः Way एव agra

[are R TR Woe | TATUTRT | १५५

Tara दव हौयमयो इमामेव तेन यजमाने दुहे यत्‌ तिष्ठन्‌ ्रतिगणात्यमग्या एव तदध्वरनेति। तिष्ठतीव सावे श्रमृमेव तेन यजमाने eB") दति। देतुभ्रैमिख्ूपलात्‌ श्रयम्‌ “AT सोनः" शंसेत्‌, तेनेपवेशनेन “wer va’ Vay रता मापगच्छति, श्मिखासोनेव दृ श्यते। किञ्च तथा सति “यजमानः wf दुग्धे, तचत्यं सारं गटहृातोत्यथैः। WAT: सखगेरूपलादुल्थित एवायं ्रतिगणोयात्‌, तथा सति श्रयम्‌ “mae “sae: दिवे नाप- गच्छति, dry "तिष्ठतीव" Dea, उपरि वन्तमानलात्‌ किश्चा- ध्वयारुपखितलेन “यजमाने दिवं दुग्धे away सारं ग्टह्टाति। प्रकारान्तरेणापवेश्नोत्थाने प्रशंसति, “यदासीनः शसति तस्मादितः प्रदानं देवा उपजोवन्ति यत्‌ तिष्ठन्‌ प्रतिगणाति a- स्ादमृतः wert मनुव्या उपजोवन्ति"५५) दति यस्नात्‌ “ATTA हाता “शंसति "तस्मात्‌ “दवाः “इतः प्रदानम्‌" “उपजौवन्ति, श्रखिन्‌ लेके यत्‌ प्रदोयते इविस्तद्‌ पजीवन्तोत्यथः यसादध्ययुः (तिष्ठन्‌ प्रति ग्रणति', "तस्मात्‌ "मनुष्याः श्रमृतः प्रदानमुपजौवन्ति', THT लेकादैवेः प्रेरितं वधमुपजीवन्तोत्यथः | हतुः Pes: seas विधत्ते, “यत्‌ प्राडन- a शसति vere तिष्ठन्‌ प्रतिग्टणाति तस्मात्‌ प्राचीन रेता धोयते प्रतीचीः प्रजा जायन्ते८९९) दति ATTA प्राद्खः तस्मात्‌" IAT पल्नीकेवाभिमृखं "रेतः" स्था्ते Tee: RAGE: तस्मात्‌ “HAT: चेचविमृखा उन्यद्यन्ते wavs पूरेमिडा देवषटरिति मन्तरं जपतः प्राञ्मुख-

PU

१५९ तेत्तिरीयसंहिताभाष्छे। [का३।प्र०९।यअ०१०]

दयाध्वयीरभ्बाह्णानादृ्वे waa पराति विधत्ते, “यदे हाताष्वयुमभ्याङयते वञ्जमेनमभिप्रवर्त॑यति पराडमवतेते वज्जमेव तल्िकरोाति'(९०) इति यद्यपि शेसावेम्‌' दति Stavanger waea, तथापि चम्‌ श्रथान्‌ विधातुं दितीयानृवादः। शच्रत- एवापस्तम्नेनोाक्रं, श्रदक्िएमावन्तैमानः Wrer Areata प्रत्या aa’ इति अथ विनियोागसंयष्टः,- ्रत्याहृयेत Wrarat सवनेष fageta | suifzaratarra मन्लाश्चतवार रिताः॥

दूति सायनाचायंविरचिते माधवीये वेदाथप्रकागे छष्णयजुः- संहिताभाये ठतोयकाण्डे दितोयप्रपाटके नवमेऽनृवाकः °॥

उपयामणहीतेाऽसि वाक्षसदसि वाक्पाभ्यां त्वा कतु- पाभ्यामस्य यन्नस्य भुवस्याथ्य्षाभ्यां Zefa” उपयाम- हीताऽस्यतसद सि चक्षुष्याभ्यां त्वा कतपाभ्यामस्य य- qa वस्याध्यक्षाभ्यां ह्लामि.ः उपयामणख्होताऽसि श्रुतसदसि ATAU त्वा कतुपाभ्यामस्य यत्नस्य ध- वस्याध्य्षाभ्यां खल्लञामि ° देवेभ्य स्वा“ faye area

[का०ह।प्र०२।अ ०१०] वेदाचपकाे। १५० विश्वेभ्यस्त्वा tra विष्णवुरुकमेष ते समस्तः THEW १। =) स्यत्‌ | सुः पुराव सुवाक्‌ तन्ते द्‌ क्षा माऽवस्यत्‌ मयि वसः पुरोवसुवाक्पा वाच॑ मे पादि मयि वसूर्विंददसु््ष्याश्क्षमे पाहि” मयि वसुः संयदसुः श्रोचपाः ओं मे पादि”) aia BV रश्मीनां प्राणपाः प्राणं में पाहि मूरसि रश्मीनाम॑पानपा Bae a पादयो न॑ इन्द्रवायू मिच्रावरुणावश्िनावभिदासंति waa उत्पिपीते 9 | ® ba - | शुभस्यतौ LEAT तमधर्‌ पादयामि यथन्द्राहरुत्तम- शेतयालि(५२ (९४) (९४) ₹२॥ | रक्षस्व भाट व्यस्त्रयेद्‌ १०

इति . लैत्तिरीयसंहितायां ठतोयकाण्डे दितीय- प्रपारके दश्मेाऽनुवाकंः Uhh

उक्तः प्रतिगरः साङ्गः समन्तो नवमे WEA | रथय दशमे प्रतिनियद्यमन्ला Gera) कल्पः उपयाम- ग्टरीताऽसि वाक्तसदसीति प्रतिनिग्राद्यं डौला सादयति इति। Weg “उपयामग्टद्ोताऽसि वाक्षसदसि वाक्पाग्धां ला क्रतुपा- भ्यामस् यज्ञस भवस्य ध्यल्ाभ्यां रट कञामि"८९) xf डे प्रतिनियोद्ध, a उपयामेन पा्थिवपाचेण ग्टदहीताऽसि, वाचा वागिद्धियं, तचा-

१५८ तेततिसीयसंडिताभाष्ये। [का०६।प्०२।अ०९०]

afea: “श्रसि', “वाम्बा एषा यदैश्वायवः' इति gas) area at वाचः पालकार््यां कताः" awe पालकाग्धां ‘yaw’ श्रवि- गाजिपालनस्य श्रय, ‘ane’ ‘STA’ खामिभ्याभिद्धवा- Lv) STEIN wat wetfa’, तदथं ९। कल्यः, “ग्रहाणां प्रतिनियाद्याणां यदणादित्योपस्थानावनयन- bon aca 9 दूति (५ ~ प्रदानान्य॒त्तरोत्तरमन्त्ेः' दति श्रस्यायमयः, प्रतिनिग्राद्यनामका चे यदा रद्र ्ायवमे चावरुणाश्िनसम्बन्धिनस्तेषां यदणादिकरिंया च्रा- छानक्रमेणेत्तरो त्तरे मेन्द्र saa | तचैन्रवायवप्रतिनि्माद्यस्य यदण- मन्त्र उक्तः ; मेचावरुणप्रतिनियद्यस्य यदणमन्त्रः, “उपयाम एरी- तोऽस्युनखदसि चकष्यार््यां तवा क्रतुपाभ्यामस्य THA भ्रवस्याध्यकाभ्यां ग्टक्ञामिः"(९ दनि wa सत्थं यन्नो वा तच सोद तोति ‘waa’ | आश्धिनप्रतिनियाद्यमन््ः, “उपयामग्टदीतोाऽसि अुतसदसि ओचपाभ्यां ला क्रतुपाभ्यामस्य यज्ञस्य वस्याध्यक्ताभ्यां गटद्ामि?९) दति aa Brite aa सौदतोति aaa “चक्तमचा- वरूण MIATA दति श्रत्यन्तरात्‌ | कल्यः, “देवेभ्यस्त्वेति५) श्रादित्यपाचेण प्रतिप्रस्थाता श्रादित्य- erat सन्पातमवनोयति'* इति & एेद्वायव, प्रतिनि्याद्य- Tara लामवनयामोति TS: | एवं “वि श्रेषेभ्यस्वा,८५).८विच्रेभ्धस्ा देवेभ्यः") दूति मन्त्ाभ्यामत्तरयोः सम्पातावनयनं कुयात्‌ गण- प्राधान्येन विश्वदेवेभ्य दति समासनिर्देशः प्रत्येकम्राधान्येन विश्वेभ्य व्यासनिर्देश दति ae

ae ee ee.

*E ua Bywa अवनी xfs ats: |

[का०३।प्र ०२। ०१९०] वेदाथंप्रकाण्ने | १५९

कल्यः, 'विष्णवुरुक्रमेष ते सोमसत; ररखेत्यारित्यपात्रेण प्रति- प्राता श्रादित्यखखालोमपिदवाति' दति “तन्ते cyan माव- wa) इत्येष weld Aaa: | डे ‘Gena’ "विष्णा", ca- णायम्‌ ‘Uy सामः, तवाधौनः, श्रतः ‘aA THe’ ‘aw’ लदौयं सेाऽयं ‘aM: पापदृ टिः पुरुषो, ‘Aaa’ मा ATS

कल्यः, प्यदहमध्वयृरादाय चिप्र हेतारमतिद्रु्य मयि वसुः पुरोवसुरिति गहर Bra प्रयच्छति" दति wes, “मयि वसुः परोवसुवाक्पा वाचं मे पारि”) इति वशः धनरूपः सेमे ‘afa atid, कोदृशः, "पुरोवसुः पुरक्कतेतरसमस्तधनः, यदा परस्तात्‌ प्राणादीनां वासयिता। तथाविधस्वं ‘atau’ वाचः पालकः, Wat मम "वाचं" “पाहि यथा श्रनेन मन्तेणेनद्रवायव- ग्रा Wa दत्तः, एवमुत्तराभ्यां मन्त्राभ्यां मेच्रावरुणाशिनयरडा देयो तयोः पाठस्तु “मयि वसुविददसुशच्ष्या चमे पादि) | मयि वसुः संयदसखः Ara: art मे afer’) इति ‘faz- दरसु: लमसमस्धनः। “स्यद्‌ सुः" प्राप्तसमस्तधनः |

कल्यः, "इते वादित्यमुपतिष्ठते,* aca Ast रश्लोनां प्राणपाः प्राणं मे पार्दि"५९) दति। ₹े eae साम त्र वरसि" सुखानां भावयितासि, wat “रश्मीनां सुखप्रकाश्कानां व्रसद्रनां मध्ये, a ‘sey श्रसि वमेव प्राणस्य पालकः, तस्मात्‌ “मेः ‘ATW ‘atte’ पालय | यथा WAT मन्तेणेन्रवायवग्रहामादृष्वेमादिव्योपस्थानं, तथेवेत्तरेण मन््ेण मेचावरुणग्रहहमादूष्वमादित्यमुपतिष्ठते,

# युरूके ‘sa चाद्त्यमुपतिष्हते, aise’ इति ata: |

१९० लै त्ति सोयसंडिताभाष्ये। [का०३।प०२। ०१०]

ulead, “भूरसि अशा रश्मोनामपामपा wort मे पारि८९९) दति। हे मेचावरुणग्रह, त्वं cfs सुखानामर्दिंसितासि, शेषं पुवेवत्‌ WORT कपसानमन्तः शाखान्तरे XO: | | कल्यः, "यदि मन्येत यजमानः पूवा मातिक्रान्तो ares दति भ्राक्हामाद कष्टेना FARM यो TRE चअरभिदा- सति' दति पारस्तु, श्यो दृद्द्रवायू मिचावरुणावभ्रिनाव- भिदासति भरादव्य उत्पिपीते श्रएभस्यती इदमद तमधरं पादयामि यथेन्रा दमुन्तमश्चेतयानि”८९९) (९५) OY दति डे Ray’, योः azar नोः sara, “शमिद्‌ासतिः दिनस्ि “उत्पिपीते satay सामं पिवति, श्ररभसखती' प्रभस्य कमेणः पाल- यितारो, नतं mean ‘wea’ श्रधरं पादयामिः aay पादयामि | “ददम्‌'-दतिशब्देन तजेन्या श्रङ्गुल्या श्रङ्ुष्टेनावद्यदणं श्रभिनीय प्रदश्येते, रे "दद्ध", "यथा ‘ae भादव्यात्‌ "उत्तमः" खन्‌ “चेतयानि" इदलेाकपरलाकञ्चानवान्‌ werd, तथा त्वमन्‌- zuufi शेषः भमिचावरूणाविति दितीयमन्ले श्रश्चिनाविति दतोयमन्ले शेषं सवेमनुषज्य व्याख्येयम्‌ श्रय विनियागसङ्गदः,-

उपेति, प्रतिनिग्याद्या यडोतव्यास्िभिः क्रमात्‌ |

देषेभ्यो, निनयेच्छरषांस्तिभिरादिल्यपाचके

विष्णा, तत्‌ पाचमाच्छाद्य दिरेवत्ययद्ानपि।

` देते दद्यात्‌ निभिः, खयमृपतिष्ठेत दयात्‌

[काण३।प०्२्‌ Hone] वेदार्थप्रत्राणे | Let

a न-,स्िभिसजेनीन्ताम कटेन पपोडयेत्‌ दन्द्रमिचाशिभिर्भिन्ना मन्त्राः Tecra ते॥ एते मन्ता MATERIA पृते KEM: | दति सायनाचायेविरचिते माधवोये बेदाथेप्रकाशे रष्णयजुः- संडिताभाव्ये दतीयकाण्डे द्वितीयप्रपाठके दशमेऽनुवाकः °

प्रसा अग्ने तवेातिभिः सुवीराभिस्तरति वाजकम- भिः। यस्य त्वर सख्यमाविथ" प्र हके पुरव्यं वचेऽबम- ये भरता Tea विपां ज्योतीषि विभर॑तेन aye” SH ची ते वाजिना ची षधस्था तिखस्ते fore कंतजात yal: तिख ते तनुवे देववातास्ताभिनैः पाहि गिरा apa” | सं वां कमणा समिषा १॥

दिनिमोन्द्राविष्णु अरप॑सस्यारे श्वस्य जुषेथां यच दरविणं धत्तमरि्टेनैः पथिभिः पारयन्ता उभा जि- aes पराजयेथे पराजिग्ये कतर ्चनेनौः | TA विष्णो यदप॑स्पृधेथां वेधा ave वि तदैरयेथां ^ | ची- Wha तवं जातवेदस्तिख आजानीरुषसस्ते घ्न ताभिर्देबानामवौ ata विदानथं ॥२॥ `

भव यज॑मानाय tA | अरभिस्रीणिं चिधात्‌न्या-

xX

१९२ तेसिरीयसंडितामाष्ये। [का०द।प्०२।अ०१९]

छेति विदथा कविः। चो रे कादश TE | यच पिप्रयच्च ने विप्रा दतः परिंष्क्तः। नभन्तामन्यके स- | इन्द्राविष्ण हिताः शम्बरस्य नव पुरा नव- fee अयिष्टं। शतं विनः सदं साक था SWEETS वीरान्‌ | उत माताम॑दिषमन्नवेनद्‌- मीत्वा जहति ga देवाः। अथात्रवीद मिन्द्रो हनि- gear विष्णो वितर विक्रमस्व“ इषाऽथं त्वा चयद्‌श १९

था वै पव॑मानानां चीणिं परिभूः स्प्यः aerate महीनां पयसि देव॑ सवितरेतत्ते श्येनाय ae हाता- पयाम्श्हीतेाऽसि वाक्षसदसि प्रसा अग्र रकादश॥ ११॥

यो वे स्प्यः खस्तिः स्वधाये नमः प्रसुश्च तिष्ठतीव षट्‌चत्वारि शत्‌ ४६ | wfc: ओम्‌

इति तैत्तिरीयसंहितायां ठतीयकार्डे दितीय-

प्रपारके रकाद भओाऽनुवाकः °

° दितीयप्रपाठकः सम्पू; #

[का०३।प्०२। mone] वेदाथप्रकाशे | ९९३

प्रतिनिग्राद्यमन्ास्त॒ दशमे परिकोत्तिताः |

अधैकादणे वेधातवौयेष्टिविषया मन्ता उच्यन्ते | कल्पः, ्र सा आग्ने दृत्यष्िदककुभो धाय्ये दधाति, oa चो ते वाजिमा री षध- स्थेति Fan परिदधाति। सं वां कमंणभा जिग्यधुरिति याच्धान्‌- वाक्ये, उत्तरे dary’ इति waar: प्रथभामार, प्रसा wi तवो तिभिः सवोराभिस्तरति वाजक्मभिः। यस्य ay सख्यमाविथ(९) दति डे ‘og’, ‘ae यजमानस्य ‘a सख्यमाविथः सखिवत्‌ सें पालितवानसि,“स' यजमानः "तवेतिभिः' "पालनेः, प्रकर्षण (तरति, संसारक्तेशमतिवत्तते। कोद श्रोभिरूतिभिः सुबोराभिः' शेभनपृचा- esa 'वाजकमंभिः' श्रन्ननिमित्तानि कमाणि उद्यागा यासामूतीनां ता वाजकमाणः, ताभिः |

दितोयां धाव्यामाह, ^ देच gal वचोऽग्नये भरता हन विपां च्योतौ्षि बिभ्रते awa इति। हे विजः, यूयमग्रये "वचः" wired वाक्य, प्रकषण “भरतः Brea Rea वचः qa पर्व्ेषिभिः पठितं "हृत्‌" ate. “विपां विशेषेणस्माकं पालकं। acura ‘er’ हामनिष्यादर- काय वेधसे" श्रस्मद्धितस्य fara श्रग्रेदृष्टान्तः, ‘arityfa बिभ्रते न' दति; यया रश्विषूपाणि च्येोतींषि धारयित ख्याय स्ततिः* तददिव्यथेः।

aq परिधानोयामार, “ad चो ते वाजिना चो षधस्था fare frat waa पूर्वोः। fra ते तनुतो देववाता-

* परूको ala gata इति ms! x 2

१९३ तेत्तिरीयसंहिताभष्ये। [काण०्द्‌प्०२।अ०१९]

स्ताभिनेः पाहि गिरे. श्रप्रयश्छन्‌'(र) इति हे ‘ag’, "तेः तव H वाजिना, चयः treat भवन्ति दति तस्या मिष्ट विहित- लात्‌ चो्छन्नानि, यद्वा सेमेषधिसान्नायरूपाणि चीणि | तथा “चीं are, wena whe परस्पर युक्रानि लाकच्रयदूपाणि, श्रादवनोयगारेपत्यदक्तिणाग्निरूपाणि वा हे “waa, तात्‌ श्ञानात्मनः* wars, “a तव "पूरवो" पुवेिद्धा “जिङ्धाः' "तिखः” सात्िकराजसतामसरूपाः दष्टप्राष्यनिष्टपरिहाराभिचारडेतवः | श्रपि देववाता, देवेवीताः प्राप्ताः “तेः तव (तनुवः "तिखः, “ताभिः तनूमिरभिविद्यदादिव्यरूपाभिः "नः" श्रस्मान्‌ 'पादहिः। fa कुवन्‌, “गिरा ser wala. स्तोरप्रमादयन्‌, mata: छृतप्रमादं परिदरन्नित्यथः।

we पराऽनुवाक्या, “सं वां कमेणा समिषा हिनेमीन्द्राविष्ण्‌ श्रपसस्पारे Wal जपेथां यज्ञं द्रविणं धत्तमरिषटेनैः पथिभिः पारयन्ता दति दे शद्रा विष्णू", "वां" युवामनेन (कमेण “सः “डिनेामिः सम्यक्‌ प्रणयामि, ‘cor दविलेक्षएेनान्नेन “सं “हि- नामिः किं निमित्तमिति ?-तदुच्यते, “aw श्रपसस्पारे', अन्‌- छोयमानस्य कर्मणः पारनिमित्तं, afer oftware किञ्चा- सदीयमिमं ‘ay जषेथाम्‌', send विणं' सम्यादयतः। किं gaat, श्ररिषटनैः पथिभिः पारयन्ता, विनाशरदतरनष्टान- AACA कर्मणः पारं प्रापयन्तो श्रय याज्यामाद्‌, “उभा जिग्यथुने पराजयेये पराजिग्ये

गणी किष ममम

# Sala सव्यात्‌ परस्मात्सनः Kta LK Wo पाठः|

[का०द।प०२ चख ०१९] वेदाचप्रकाश्ने। १९५

कतर नेनोाः। इन्द्रश्च विष्ण यदपस्पृधेथां चधा aed fa तदेरयेयाम्‌”५) इति हे “विष्णो, ‘ae a उभा “जिग्युः जयं प्राप्तवन्तो, "न पराजयेथे', कदापि पराजयं MAA “एनोः श्रनयोमेध्ये कतर खनः श्रन्यतरोऽपि "म" “परा- ` जिग्ये" पराजयं प्राप्तवान्‌ "यत्‌" चदा युवामुभे “Sadat” सधां gaat, लं ‘aq’ तदा ‘awe’ दक्षिणारूपेण दातव्यं treed, “विधा frase “एेरयेथां, नोतवन्तो। wre fa भागः सप्तमकाण्डे स्पष्टमाश्नातः।

श्रय खिष्टकतः पुरोनुवाक्यारूपां संयाज्यामाद, “चीण्ायूरपि तव जातव्रेदस्तिख श्राजानोरूषसस्ते श्रग्रे ताभिदेवानामवेा afy विद्रानथ भव यजमानाय शं योः) इति ‘aaa’, “तवः श्रायूंषि' श्रायुद्टेद्धिकारणानि alfa सामसान्नाग्यपृरोडाशरूपेण iw | दे “प्न, "तेः तव ‘sae’ उषःकालसदृश्यः, श्राजानोः' च्राविभवरूपा ज्वालाः ‘faa’ श्राइवनोयादिषु विविधाः, "ताभिः" ज्वालाभिः "देवानाम्‌" ‘war Tan हविः “विद्धान्‌ "यतिः यज “wey श्रनन्तरं .यजमानायः Waa सुखप्रदा भव ‘at: भवः दुःखवियोजके भव

श्रय खिष्टल्तो arent स्याज्यामाह, श्रग्निस्तलीणि विधाठरन्याक्ेति विदथा कविः। चो एकादशा ce” दति कविः" विद्रानयमभ्चिः, "वित्‌ः, “श्रथः एषु यज्ञेषु चीणिः हवींषि श्राति" waa: प्राप्रोति, "चयः पुरोडाशा भवन्ति" xa wae “fast चितं कदू शानि चणि दवींषि, विधाद्वनि,

१६१ तैत्तिसीयसंहिताभव्ये। [का०द।प्०२।अ ०१९]

“उन्तरोन्तरो ज्यायान्‌ भवति' camera चिप्रकाराणि खः" afa: ‘cw अस्मिन्‌ कमणि “एकाद शभिर्देवेरूपेतान्‌ ‘A गणान्‌ तपंयलिति शेषः। ‘a देवा दिव्येकादश स्ये इत्यनुवाके गणएचरयं विख्पष्टमान्नातम्‌ |

अथ तत्रैव विकल्धितरूपां संयाज्यामार, “awe पिप्रयच्च ना fait दूतः परिष्कृतः | नभन्तामन्यके. ear इति ्रभनिदे वानां दूत श्रासौत्‌ः tema दूतरूपेऽयमभ्निः ‘ase’ देवान्‌ aad ब्राद्मणएजात्यभिमानितादिप्ररूपाऽयम्चिः नो" WaT. “पिप्रयच्च ्रोण्यतु areas, ‘often’ qaafaR- रलद्कतः WR. ATTA, कप्रत्ययः कुस्सिताथे, समशब्दः सर्वश्ब्दपयायः। “MIR सभे" BEATS कुत्सिताः waa: सवेऽपि aaa? नश्यन्त्‌ |

श्रय प्रधानदत्िषो विकच्थितां पराऽनुवाक्यामादः “इन्द्रा ` विष्णू दूटडिताः शम्बरस्य नव पुरो नवतिश्च श्रयिष्टं। शतं वचिनः aed aay इया श्रप्रत्यसुरस्य tere इति | दे “इन्द्राविष्ण, शम्बरनामकस्यासुरस्य wafer “परो नगरः ‘afew’ युवां नाथ्ितवन्तो कियतीनेगरौः, नव नवतिश्च ` एकानशतसद्यका tae) कोदृशः, ‘evfear’ दृदाः। किञ्च ‘sare सम्बन्धिना "वचने" दो्िमतः “श्रतं wed च' 'वोरान्‌' winrar, “af waufea यथा भवति तया “साकं दयः | |

श्रय aaa विकल्ितां aeqare, “sa माता afeqas-

[का०श।प०९। ०९१९] वेदाथंप्रकाशे। १९७

वेनदमी ला जति 73 देवाः | श्रथात्रवौदचमिनधा हनिष्यन्‌त्छखे विष्णो वितरं fanaa’) दति उत माता इन्द्रस्य Taq माता ‘afer महान्तमिन्द्र “श्र्वेनत्‌' श्रनुक्रमेणानुज्ञापितवती- wa: कथं श्चापितवतीति ?-तदु च्यते, हे पुज' द्र, त्वयि wy हत्वा द्रष्णींख्थिते सति सर्वेऽपि “nay ‘gar’ at जहति परि- त्यजन्तोति। श्रय area “दन्दो ‘ay “दनिय्यन्‌' aarat विष्णं प्रति एतदनत्रवोत्‌, & ‘we विष्णो", “वितरं विक्रमखः विशिष्टतरं पराक्रमं कुरु, MH जहीति तथा- विधो द्नद्राविष्ण्‌, waite सन्पादयतमिति arrears: | श्रथ विनियो गसङ्गदः-

प्रसा, जेधातवोयेशि दे धाय्ये; Wa, इत्यम |

aaa परिधानोया; नवाक्या समित्यसे

उभति, याज्या ; च्ोणोति, संयाज्यास्िख द्रिताः।

दनद्रा,ऽनुवाक्योत, याच्या ; दश मन्ता इद्ादिताः॥

वेदाथैस्य प्रकाशेन तमे ere निवारयन्‌ |

पमथां खतरे sare विद्यातोथैमदेश्धरः

दति सायनाचायविरचिते माधवोये वेदाथेषरकाथे wT: खंडिताभाय्धे तीका ण्डे दितोयप्रपाटके एकादशोऽनवाकः °॥ दति शओरोमद्राजाधिराजपरमेश्वरवेदिकमागेप्रव्तकश्रीवो रव॒क्ष-

ऋपालसास्राज्यधुरन्धरेण सायनाचा्येए विरचिते माधवोये बेदा थेप्रकाश्ननामकतेन्तिरोययज्ञःसंदिताभाव्ये एतीयकाण्डे दितीय- प्रपाठकः BT, °॥

दरिः

अथ वित्तिरीयसंडिताभाष्ये दतीयकाण्डे ठतौयप्रपाठके

` प्रथमेाऽनुवाकः

=< [रि

अमन तेजसिन्‌ तेजस्वी त्व देवेषु भया स्तेजैसखन्तं मा- मायुष्मन्तं वचसखन्तं मनुष्येषु कुर दीक्षायै त्वा तप॑- सञ्च तेजसे जुहामि° तेजाविदसि तेजा मा मा इासी- ware तेजा हासिषं मा मां तेजा हासीत्‌? द्रौजसि- ata त्वं देवेषु भूया जसन्तं मा मायुष्मन्तं वच- सन्तं मनुष्येषु कुर ब्रह्मणश्च त्वा चस्य १॥

ओजसे seers sagas मा मा हासीन्माह- भेजें wifes मा मामेजा हासीत्‌» खयं मराजखिन्‌ भाजस्वी त्वं देवेषु भूया श्नाजंखन्तं मा मा्युष्मन्तं Te खन्तं मनुष्येषु कुरु वायाश्च त्वाऽपाच्च wa जुामि सुवर्विदसि सुवमा मा हासीन्मादः सुव॑दहसिषं मा मा

[का ०श।प्र०३। ०९] बेदार्चप्रकाये | ११८

सुवष्सीत्‌^ मथि, मेधां मिं पुजां मय्यभ्िस्तेजौ दधातु” मयि मेधां मयि पूजां ate इन्द्रियं धात्‌” मयि मेधां मयि gat मयि द्यौ साज दधातु ८२।

awe | मयि चयोविः तिश्च १। |

इति वैत्तिरीयसंहितायां adtanwe aata- प्रपाठके प्रथमेाऽनुवाकः Won |

यस्य निश्वसितं वेदा यो बेदेभ्योाऽखिलं जगत्‌ निमेमे तमद वन्दे विद्यातोथेमेश्वरम्‌ प्रतिनियाद्यपर्यंन्ताः पवमानग्रहादयः प्रपाठके दितीये तु aaa: प्रपञ्चिताः श्रथावशिष्टा मन्त्राद्या्लुतोयेऽस्मिन्‌ प्रपाठके उच्यन्ते वैरृताखान्ये समन्ता विधयः क्रमात्‌

कल्पः, “सदेवाष्वयणा श्राग्रेयं प्रतिप्रखाता दन्ते, Ts Far, aaa, wa तेजख्िन्नित्याग्नयं प्रतिप्रखाता डता, तेजो विद- सोत्यनुमन्तयतेः इति। तत Waa, “श्रे तेजखिन्‌ aa त्वं देवेषु "यास्तेजखन्तं मामा युभ्नन्तं वचेखन्तं मनुब्येवु कर aa ता तपसश्च तेजसे sera) इति तेजः कान्तिः, "वचा" बलम्‌ दौक्तायास्तपसश्च सम्बन्धि तेज, aerary

{se तेततिरीवसंडिताभय्ये। [का०९।प्रश।अ० |

हे श्राग्रेयातिग्राद्य, लां ‘wef श्रनेन रामेन दीच्तानियमा- पञ्च निवित्रेन स्यन्त इत्ययमभिप्रायः |

अ्रनमन्तरणमन््रपाटस्त्‌, “तेजोविदसि तेजा मा मा EATS ast शहासिषं मा मां तेजा हासीत्‌) cai हेश्रग्रे, तवं तेजाऽभिन्ना"ऽसि', श्रतस्वत्मसादात्‌ "तेजा" at ‘ar परिव्यजतु। sey aia ast परित्यक्रवानसमि, तस्मात्‌ सवया ‘Aen’ “मा ‘ar परित्यजतु |

am, “द्दोजखि न्नित्यं नेष्टा ङवेजोाविदसोत्यनुमन््रयतेः दूति vise “इन्दर जखिन्नोजस्ती तं देवेषु श्या श्राजखन्तं मा- Agu Wed WAY कुरु ब्रह्मणश्च a wae Ysa aera arsifazerat मा मा हासीन्माहमाजे दासिषं मा मामज erate’) इति बलद्ेतुरष्टमे घातुराजः, हे इन्राति- Ue, ब्राह्मणजातेः चत्तियजातेखच॒सम्नन्धि यत्‌ “AST बल- कारणं, तदथं at ‘seria’ |

कल्यः, “खये भ्राजखिन्निति trader ला सुवविदसीत्यन्‌- मन्त यते' दति weg, “aa भ्राजखिन्‌ are लं देवेषु वा भ्राजखन्तं मामायुश्नन्तं ae aay कुर्‌ वायोख्च ला- srg wid जदाभि५) सुवविंदसि सवमा मा हासीन्म्ादः सुउदासिषं मा मा सुवदासीत्‌' "९! ofa शरोरकान्तेवेदिश्वंता रभमिरूपा दोभिभाजः। दे सेयातिग्राद्य, 'वायाः' “sare” सम्बस्ि चत्‌ भ्राजस्तदथे at ‘sei रे खयं, लं “सुवविंदसि' खगे. भागाभिन्ञाऽसिः |

[का०६३।प०६।ख ०९] बेदार्थ॑प्रकाषे। १७६

कल्यः, तान्‌ डला षरि प्रत्यङ्मुखा eaten मयि मेधामि- aa: खं खं यथालिङ्गम्‌" इति wee, “मयि मेधां मयि प्रजां मय्य्भिस्तेजा दधातु, मयि मेधां मयि प्रजां मयौ cia दधात्‌ मयि मेधां मयि प्रजां मयि ख्या भाज दधातु "< दति मन्तरतदथयाधौरणएसामथ्यै मेधाः

शच विनियोगमंग्ष्ः,-

श्ग्ने,ऽतिग्राद्यमाग्रेयं gar, तेज, उपस्थितिः |

तथयेन्रसययेाभ॑केत्‌ मयोति चम्‌, मवोदिता इति॥ wa मोर्मासा | दश्माध्यायस्याष्टमपारे (९२९ °) चिन्तितम्‌,

“नातिदेशेऽतिदभे वा बह्धयतियाद्ययेने षः

विहृता पनरुक्रत्वादषोऽङ्गान्तरवद्धवेत्‌

प्रहृतेर्विंहृतीनाञ्च साम्याय स्यात्पुनवचः।

साम्ये गृणका मानां प्रटृत्तिः म्रृताविव' इति

श्रनारभ्य यते, "य एवं fase चिनुते' इति “उप-

waa वा wane यदतिग्राद्याः' इति श्रतिग्राद्यसंश्चका ग्रहा URAC THU: | TF चोयमानस्याम्रेरतिगराद्याणां विहृतिव्वतिदेभ arfea 1 कुतः ?। पुनरुक्तिवेयर्थपसङ्गयत्‌, विरत fe एवं greed, “्रथातोऽग्निमग्िष्टोमेनानुयजन्ति तमुक्श्येन तमतिराचेण तं दिरात्ण तं चिराचेण इत्यादि श्रयमथंः, इष्टकाचितमभिमन्‌ तस्मिंधितेऽप्रावभिषटे मादयनृष्टानमिति। तया, श्रग्नि्टोमः vate, उकृश्यादया विष्ृतयः, यदि विकृतिषु

x 2

{ae तेतिरोयसंहिताभाष्ये। [का०६।१०६।अ०९]

चदकखितमप्रिमतिरिभेत्‌, तदागोमक्ष्यादिषु चोदकादेव TH: ` पमविंधानमनयंकं स्मात्‌ श्रतिग्राद्याश्च विकृतिषु पनर्विधोयन्ते ve avr इति तस्मात्‌ पुनर्विंधानाथेवत्वाय विशता- वरन्यतिय्याद्यातिरेभ भासि |

दति प्रापे ब्रुमः, एेद्रवायवादियदादीनामङ्गा नराणा म्‌ उक्च्या- दि विकृतिषु यथा श्रतिदेशाऽभ्युपगतस्तया श्रग्रिचयनख्ातिग्याद्याणं चातिदेश्ः स्यात्‌ नहि saw: सत्‌ प्रटत्त्चादकः कानिचिद्‌ ङ्गानि अरतिरिग्मेत दतराण्यपे सेत, इति युक्रम्‌ अतिदेशप्राप्रा- मामपि पमर्विंधानं प्रटतिविकितिसान्याथैम्‌ यथा प्ररतो च्रगन्य- faarwar प्रह्यच्चविधिस्तथा विहृःतव्वपौति तत्छाम्यम्‌। मच साम्येन प्रथोजनाभावः, गुणएकामप्रटन्तेस्तपप्रयोजनलात्‌ ्येन- चितिं fetta खगेकामः' इत्यादिना श्ेनाकारादिगणफलग्धत *- सखगेादिकामाः श्रुताः, ते चोपरिष्टमाञ्रयमपेचन्ते। तस्मात्‌ 'च्रथाताऽभिम्‌' इति वाक्येन wacafaera काचिदुक्यादि- faafay श्रभ्रिचयनखचण ary उपदटिष्डते। श्रन्यासरु तु ` बाजपेयादि विछतिषु उदिषटखाश्रयस्याभावाद तिरिष्टख्य चानाअ्य- लादूणकामाभां नाशि प्रढत्तिः। तसमात्‌ पुन रिधानवेयथ्याभावाद्ड अतिदेशः" (न्या Ate) |

इति सायनाचाय्यैविरचिते माधवीये वेदाथप्रकाओे saan शंडिताभाय्ये दतोयकाण्डे दतोयप्रपाठके प्रथमोऽनुवाकः °

* कार्णादिगखफलम्दव इति न्धायमालायां पाठः|

श्ल

~ ~न यृ _ ` "मू 2a ee Se

[का०६।्०६। ०९] वेदांप्रक्ा| १९३

वायुर कतीभ्रिः प्रस्तोता प्रजापतिः साम हह- स्पतिरुद्वाता विश्वे देवा उपगातारे मरुतः प्रतिहतार sai निधनं ते देवाः mwa प्राणं मयि द्ध तु“ Tas सर्वमध्वयुरुपाकूरवनुन्गाभ्यं उपाकरोति ते द्वाः प्राणश्चतः प्राणं मयि द्‌धत्ित्याहेतदेव सवे- मात्मन्ध॑त्त* इडा देवह्मनुर्य्ननोरंहस्पतिरुक्याम- दानि शःसिषदिश्चे देवाः॥ १॥

खक्तवाचः एथिवि मातम मा हिःसीर्मधुं मनिष्ये मधुं जनिष्ये मधु वश्यामि मधु वदिष्यामि मर्भुमतों देवेभ्य TSX qt मन्‌ष्यभ्यस्तं मा देवा Brag ara पितराऽन॑मदन्तु.

शसिषत्‌। विश्वँ देवाः। अष्टाविःतिश्च ne

इति तंत्तिरीयसंहितायां ठतोयकाण्डे ठतोय- प्रपाठके दितीयेाऽनुवाकः wen

अतिगराद्यगता wan प्रथमे समुदोरिताः अय fata स्ताचापाकरण्तिगराङ्गमन्दा saa | कल्पः, “श्रथाध्वयुस्ताचसुपाकरोाति aeafe कन्तंति wea षददिगुष्टिं प्रयच्छति सवेषु पवमानेग्डेवमपाकरणे' इति पाठस्तु,

* बिनगिवेागरूपाऽयं मन्छः। t zgiay इति D Wo UTa:|

९९8 तेत्तियेयसंहिताभा्ये। [का०द।प्र०३। ०२]

“carafe कन्ताभ्निः प्रस्ताता प्रजापतिः साम owafaegra विग्य देवा उपगातारो मरुतः प्रतिरत्तार इन्द्रो निधनं ते देवाः प्राण- wa. प्राणं मयि दधतु" दरति गातव्यस्य सालः पञ्च भागाः, हिङ्ारः, प्रस्तावः, उद्गीथः, प्रतिषारो, निधनञ्चेति। तच fe इुगरनिधनरूपाव्राद्यमनौ भाग सरवै: पठनोै ; दितोयं प्रसावभागं प्रस्तोता गायति ; दतोयमृद्गोथभागमङ्गाता गायति, चतुथे प्रतिहारभागं प्रतिहत्तौ गायति एतेषु arg सवेऽपयुविजोऽष्वयु- व्यतिरिक्रा श्राम्‌' इृद्युपगायन्ति यजमानस्हु'हे" इल्युपगाथति | एते स्वं वाखादिदेवतारूपेण aay प्रतिपाद्यन्ते | सर्वदेवताजन- कस्य प्रजापतेः समष्टिरूपत्वेन छतसखरसामरूपवलम्‌। वाव्ादौनां प्रजा- पत्येकदे श्रतेन सामेकदेशदिङारादिकर्ठलम्‌। एते वाय्वादय RRA: देवाः प्राणपाषकाः, तस्मात्‌ भ्राए' मयि. स्थापयन्तु

तमेतं मन्तं विनियुङ्क, “Une सवैमध्नयुरुपाकुवेनुद्ादभ्य उपाकराति देवाः प्राणग्टतः प्राणं मयि दघलित्यादेतदोव सवैमात्म- area” Dafa | यदा श्रष्वयेः “उद्भाटग्य उपाकरोति", सोत्रपाग- qui -पयच्छति, तदानोम्‌ “एतत्‌ एव वाय्वादि श्ूपदिद्कटैत्वादिकं aan “उपाकरोति', रभ्य नजानाति तस्माद्रायुरित्यादि मन्तरेण बदिमुं्िप्रदानरूपमुपाकरणं कुयादिति तात्ययाथेः तस्मिन्‌ मन्ते, ते देवा इति भागमध्ययुः ब्रूयात्‌ तेन “एतदेव वाय्वादिखूपं दिङ्कटेलादिकं ‘aay श्रा त्मनि स्थापितवान्‌ भवति।.

कल्पः, may: सदो विले age उपविश्च cet देवहरिति शस्तं प्रतिगरि यन्‌ जपति, दति weg, “Cer देवद मनुयेश्चनी-

[का०द्‌।प०३। ०] बेदार्थप्रकागरे। १७५

हदस्पतिरुक्थामदानि wy faafea देवाः दक्रवा चः ए्रथिवि मा- तमा मा दिशसीमेधु मनियये मधु जनि ay वच्यामि मधु वदि- वामि मधुमतीं देवेभ्यो aay प्रशूपेष्टां मनुरूग्यस्तं मा देवा wad शभाये पितरोाऽनमदन्तु(९) दति येयम्‌ ‘TST देवगेाषूपा, Wawa ‘caw: देवानामाङ्यिकऋो, यस्तु ‘AA सोऽ "यज्ञनीः" यज्चरवन्तंकः, यश्च “हृदस्यतिः' सोऽयम्‌ “उक्या- मदानिः भंसिषत्‌ः शंसति, va शस्तेजायमानोा मदे षा येषु मन्लवाक्येषु, तामि वाक्यानि उक्थामदानि" ये "विश्च देवाः", asa ‘wna’, watt वक्ारः। दे Aree ‘ofafa’, यथोक्रानामिडादिरेवानामनुयदादपराधर दितं ‘at 'मा' त्वं ‘fer’, त्दनुयदादहं ‘ay मनियये, ayafaaaa कायं मनसा चिन्तयिष्यामि तथा ‘ay जनिय , मधुवस्मियं कमेफलमुत्पादयिव्यामि | तथा "मधु Raia, AYA हविषि देवान्‌ प्रति वद्नं करिामि। तथा ‘ay वदिव्यामि', मधुर्वप्रं waned वाक्यमुष्चारयिव्यामि तथा प्रतिगरात्‌ ‘iter are a दति एताद्‌ शाद area "वाचम्‌' ‘sega दत्यादि रूपाम्‌ ‘Spey, सवनत्रये कथयामि mea वाचं saat मधुमती", देवानां मधुवप्मियाम्‌ Ayer श्रशुेण्टां , मनुथे- हावादिभिः ओरोतुमिरटमाणम्‌। "तं" तादशं वाचं pare मा, 'शभाये', वावि प्रमादाभावरूपथाभाथ , “Sat श्रवन्तु', पुवाक्ता Taree: सवेऽपि पालयन्तु "पितरः श्रनुमदन्त्‌", समौ चीनेयं वागित्युपलापयन्त्‌

९०६ तैत्तिसोयसंहिताभग्ये। [का०्द्‌प्०६।अ०द]

अच fafaarnday:,—

वायः, स्तोचमुपाक्कयात्‌, We प्रतिगरिव्यता जपितव्य दडामन्ल्ो, मन्वाविद कोतिंते

इति सायनाचार्यविरचिते माधवीये वेदाथेप्रकाशे छष्णयजः- संदिताभाष्ये एतोयक्ञाण्डे तोयप्रपाठके दितीयोऽनुदाकः °

वसवस्वा प्रं हन्तु गायत्रेण च्छन्द साम्नः प्रियं पाथ उपेहि agra प्रं इन्त्‌ चैष्ुमेन चछन्दसेन््र॑स्य परियं पाथ SUE ATA प्र इन्त जाग॑तेन च्छन्दसा विश्वेषां Pare प्रियं पाथ उपेहि» मान्दासु ते शुक्र भक्रमाधूनामि” भन्दनासु“ कातनासू्‌« नूतनासु रे शीष मेषो ष<) वाशीषु ९.) विश्चश्त्स ^^" माध्वी षर) HHT शक्रो ष^*

्क्रासुते शक्र शक्रमाध नाभि“ Teed श्रक्रण SIE रूपेण Baw रभ्पिभिः^९। asia

[का०द। प०३।द्ध ०३]. वेदा च॑प्रकाश्र। १७अ

-अचुच्यवदिवा धारा Bea”) ककु रते रूपं VT we रोचते wear: सोम॑स्य पुरोगाः शकरः श- कस्य॑ पुरोगाः)। यत्ते सेमादभ्यं नाम ora तस्मै ते साम समाय are’? visa दंव सेम TATU SAH! २॥

प्रियं पाथा अपींडि^" वशी त्वं देव सेम चेषटुमेन च्छन्दसेन्दर स्य प्रियं पाथो श्रपींडि\ अस्मत्सखा त्वं देव साम जागतेन च्छन्दसा विश्वेषां देवाना प्रियं पायो अपीदि^२श्ना नः प्राण Ug परावत आऽन्तरिक्षादिव- waft आयुः एथिव्या अध्यष्टतमसि प्राणाय ar STM मे वचेः छणुतां वचेः सोमे रस्यतिः। वची मे विश्वे देवा व्च मे धत्तमश्चिना५५। दधन्वे वा यदी- ममुवो चदु ह्ाणि वेरु तत्‌ परि विश्वानि aren नेमिश्चक्रमिवाभवत्‌*५॥ 3

WHY (AH | हस्यतिः | पश्चविः्तिश्च sy

इति तेत्तिरीयसंहितायां ठतोयकाण्ड ठतीय- प्रपाठके ठृ तोयोाऽनुवाकः॥ °॥

१७८ तेत्ियोयसंडिताभाष्ये। [का ०३।प्०३।अ०६]

surafa: प्रतिगर-जपशथोक्रा fares

श्रय उतोयानुवाके at श्रदार््था भर चा प्रति wate मन्त्रा उच्यन्ते कल्यः, GAZI THM प्रहरति वसवस्वा अदन्तु mate ढन्दमे्येतेः प्रतिमन्तम्‌' दति Wag, “ae वस्वा SRA AAA कन्दसाऽग्नः परियन्पथ safe’) रुद्रास्ला अहृदन्त चेष्टुमेन इन्द सेगरस्य प्ियन्याथ cafe” श्रादित्यास्वा HERA जागतेन STAT विश्वेषां देवानां प्रियम्पाथ safest)” इति। सो्माशा, सुनामका देवास्ां ‘Tee’, वाससा FAIA सोमलतासमूहात्‌ प्रकषण TU FIT | केन साधनेन ?-'गायचेण च्छन्दसा, तव कर्वे च्छन्दः साधनं | तथाविधं “we: fra’ “पायः अ्न्नभावम्‌, ‘Safe’ एवं दवितीयदतीयमन्ला याच्या

कल्पः, तेरेन शचतुराधूनाति पश्च. सप्तकृत्वो वा मान्दासु ते दूत्येतान्‌ प्रतिविभज्य' इति Weg, “मान्दासु ते Wa श्क्रमा - धूनोमि“ agar कोतना ^“) नूतना“, रेषु" aig aaa”) fame?) माध्नोषु(*९) ककुदासु(\२ racy”? ्रकरासु ते प्रक्र प्रक्र माधूनेमिः*(९५)दति wa हाट चमसे वसतौ वरोनामिकाभ्येाऽद्भाः सकाशात्‌ कियदण्येदक निषिच्य तेः पुवाक्र- fafa: शोर्माग्एभिरेनं हाट चमसं "मान्दा खु' इत्यादिमन्लेः श्राधू- arf, चमसम्धमुदकं प्रकन्ययेदित्यथैः। "मान्दा सुः इत्यादोनि सप्तम्यन्तानि द्ादशपदानि wat गाष्यानि नामानि। “A प्रक क्रमाधूनेमि' इत्येतावान्‌ STURT पदेषु अनुषव्यते | ATT Sanaa श्रादावन्ते fears: मन्दगतय WaT “मान्दाः'।

[ का ०३। प्र०३।अ ०१] वेदाथप्रकाशे। ` Lee

चे ‘Ka’, दोयमानमाम, ‘a’ तव सम्बन्धि ‘sow’, दोप्यमानं सार, "मान्दासु" WY श्राधुनोभिः, waa: कन्ययामि एवमुत्तरत्रापि योज्यम्‌ | WAY भद्रासु कल्याणएकारिणोषु | "कातनासुः, ज्ञानः कारिणोषु। नूतनास" श्रमिनवासु “City शरौघगमनेन yar- Sféfaarg “मेषोषु" werararg 'वाशोषु' शब्द वतीषु "विश्व- we विश्वस्य धारिकाखु ‘andy मधुररसवतीषु ककुासुः कक्त्सदु गोषु प्रधानभ्रतासु। ‘macy’ शक्रिमतोषु ‘waa’ दौप्यमानासु | तान्‌ एतान्‌ दादश मन्त्ाननषङ्गेन सद प्रतिविभच्य चतुःप ्च्टत्वः PRS वा दादश्रमन््ेराधावनं कुयात्‌ |

कल्पः, “WRAY वा प्रथमं ग्टक्ाति mM WAY wena zw: पयसो frarenat ay इति। पाठस्तु “Ha WAU Were रूपेण Gee caf” इति रे दधि. द्व्य, तेः ‘KW तव सारं, ‘naw सामादिषशूपेण सारेण, ay ‘valfa | केन साधनेन ? दति, तदुच्यते, ये “ae रश्मयः ‘ae रूपं, TEST तेन रूपेण

कल्पः, श्राऽस्िन्नुया श्रचच्यतृरित्यादाय' इति | पाठस्तु, “श्रा- सनगरा ्रचृच्यवु्दिवो धारा sega” इति afar पाते उग्राः" धाराः” तीत्राः सामरसधाराः श्रा qe.’ श्रागत्य पतिताः। किञ्च पतितास्ता धाराः ्रसख्त' wa सङ्गताः |

कल्पः, ‘ager रूपमिति दरति" दति पारस्तु, “ककु रूपं amg Wed quer: सोमस्य पुरोगा एकर ae

at) दूति ‘srw वषेयितुरि द्रस्य, "ककु द, age, 2 2

VER तैन्तिरीयसंहिताभायये। [काण०डे]प्र०३.्० 8]

स्य्टमनभिहितानि, "विश्वानि awaregr, “परिः शश्रभवत्‌' sa यज्ञः परितो व्याप्तवान्‌ व्या दृष्टान्तः, नेमिखक्रमिवः दति यथा रथस्य “चक्रः wat परिते नेमिवधाप्रोति तडत्‌ अच दे वताविशेषस्य कस्यचिदपि विस्पष्टमप्रतोतल्वादियमनिर्क्ता प्राजा- पल्या | ततः प्रजापतये जहामोति तात्ययाथेः॥

aa विभियोागमंगद्ः,--

वस-चिभिगरीतव्या नद्ध सार्माश्रवस्तयः | मान्दा, दादशमन््ासतेश्च मषम्या छपे प्रमि; श्राधुनेात्यथ TH न्ते दाग्यपाचे दधिग्रदः। ्रासिन्नदाग्यमाधत्ते, HHS साऽपनौयते

यत्ते जहेव्युशिक्‌ प्रोक्तानंप्एूनभिषव्रचये विभिः dea, द्या न; खणापरि समुच्छमेत्‌ इन्द्रा, YRTea, दमो ewe, पञ्चविंशतिः

दति सायनाचायैविरचिते माधवोये वेदाथंप्रकाशे छष्णयजुः - संहिताभाय्ये दतोवकाण्डे दतौयप्रपाठके तीयोाऽनुवाकः °

Vaal Bat नामधेयं गुद्धं यदाधावा मान्द्‌ासुते शक शक्रमाधूनामोत्यादापामेव नामधेयेन Twa दिवा टदष्टिमवरन्धे" शकन्ते शकण खल्ञामीत्याह-

[का०दे। परदे) ०९] बेदाच॑प्रकारे। १८४

तदा ARI रूपं यद्राचिः ख्यस्य श्ये दश्वा ईश- ase रुव रूपेण यैस्य रश्िभिदिंवा efe च्याव- afa® आऽस्मिनग्राः १॥

चच्यवुरित्छाइ यथा यजुरवेतत्‌^? ककु रूपं SANA रोचते वृषदित्ाहेतदवा स्य ककुहः रूपं यदृष्टौं रूपेणेव ease” यत्ते सोमादाभ्यं नाम जा्वीत्थाहंष वै दविधा हवियेजति याऽदाभ्धं डी- त्वा सोमाय जहाति“ परा वा रतस्यायुः प्राण Ufa WRI

My THT नः प्राण रुतु परावत इत्याषायु- रेव प्राणमात्मन्धतते९ ऽतमसि प्राणाय त्वेति fetw- मभिव्यनित्यण्टतं वै दिर ण्यमायु : प्राणेऽ्तेनेवायु - रात्मन्धत्ते शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्यवेन्द्रिये प्रतितिष्ठति अप उप॑स्फृशति मेषजं वा श्राप, भेषजमेव कुरुते ३॥

उग्रा | रति आपः चीणि ४।

इति वैत्तिरीयसंहितायां दतीयकाण्डे ठतीय- प्रपाठके चतुर्थाऽनुवाकः °

१,८४ तेत्तिसयोयसंहिताभाये | [का ०३।प्र०२।चअ ०8 |

MANNA ae ART! प्राक्रास्तृतीयके

अथ चतुथं तेषां ब्राह्मणमुच्यते तन मान्दाखिल्यादि- मन्त्राणां aad दयति, “एतदा wut नामधेयं गृद्ध यदा - धावा मान्दासु ते WH पक्रमाधुने मोत्यादापामेव नामधेयेन गृद्धेन दिवो ठष्टिमिवरन्धे(९) दूति “एतत्‌ एव (मान्दा इत्यारि- पदजातम्‌ “श्र्पां' गें ‘Aaa’, रोके प्रसिद्धभावादैदिकमन्त एव प्रतीयमानतया गेप्यवम्‌ श्राधूुयन्ते सवतः कम्यन्ते श्राणा येमा - न्दादिभिमेन्तेस्ते मन्त्राः “श्राधावाः', एते* श्राधावा इति "यत्‌' एतदत्र गद्यं नामेति पूवेचान्वयः तस्मादबभिमानिदेवतानां Ma मान्दादिमन््ान्‌ पठेत्‌। तते “गद्येन "नामधेयेन" देवताः परिता “दिवः सकाशात्‌ ‘afe’ सम्पादयति | `

ग्रणएमन्त्े तु “Wel रूपेण Gee रशिभिः' इत्यमुं या चष्टे, ‘Tama WRU ग्टहामोत्याहेतद्धा wet रूपं यद््‌ाचिः खयेस्य रश्यो च्चा ईशतेऽक एव Stu ade रश्छिभिदिंवे ट्ट areata) इति रात्रिः दति "यत्‌" “एतत्‌' एव “श्रा रूपः ्रहनिं रूप्यते येन तरद रूपं निरूपकमित्यथेः ; एतावद दः, ना- ताऽधिकमित्यक् इयत्ता राच्या fread सेयं राजिः, ‘are रश्मयः, ठष्टिखामिग्डताः, खल्‌ राजिरूपं खर्यरश्मियुक्र ञ्च कालं मुक्ता टृष्टेरन्यः। कालाऽसि तस्मादेतं मन््भागं पठन्‌ ‘wa? निरूपकेण रात्रिलचणेन कालेन, “यस्य chai युक्तेन कालेन “दिवः सकाशात्‌ “ष्टिः श्वम पातयति |

* श्तत्‌ इति E qa aia: | + दष्टेरन्यःदइति 7 र्वं ? पुस्तके पाठः।

[का०३।प्र०द्‌।ख ०९] वेदाथप्रकाशरे | tee

पात्रादानमन्ल्स्य सपषटाथैनां दशेयति, “asfaqat we- ्दृरित्याद यथा यजरेवेतत्‌ ८२) दति

इरणमन्ते प्रधानरूपवाचिभ्यां aye खूपमिति पदाभ्यां दृषटिविं वक्षितेति दशयति, “ककु रूपं ary रोचते टष्- रिल्यारेतद्ा BQ ककुद रूपं यदटृष्टीरूपेणेव टष्टिमिव- ea) इति।

ware सोमायेति देवतामुदिश्च दधिद्र यद्वने तात्पथे दशयति, “an सोमादान्यन्नाम जाग्टवीत्यादेष = a हविर्यजति याऽदाभ्यं ग्टहीला मोमाय werfa’) इति। यो यजमाना- ऽदान्वनामकं दधिग्रइं ग्ला सोमाय देवाय जाति, एष एव यजमाना विषा द्रा इविःखरूपं देवमुदिश् यजतोल्युकम्‌

दिरण्यस्योापरि अरासमन्ले प्राणशब्देनायुविवक्ितिमित्धेवं दशेयति, “परा वा एतस्यायुः प्राण एति याऽ९ प्रण WIT नः प्राण एतु परावत इत्यादाय॒रेव प्राणमात्मन्धन्ते'*८९) दति। ar यजमानो - ऽश्ररुनामकं सोमरसम्पातरे श्राति" “एतस्यायुः' प्राणः पराः ‘Ufa’ गच्छति श्रता मन््ेणायुःपरद सप्राणएमात्मन्येव BIA |

हिरण्यस्यपरि अासविशेषं विधत्ते, “श्रष्ठतमसि प्रणय तेति दिरष्छमभिव्यनिति wad 3 दिरण्मायुः प्राणोऽग्तेनेवायुरात्म- war) दति। श्वासवायेावडिःपरित्यागः प्राणएनम्‌। च्रन्तरा- करषणमपाननम्‌। AIA धावनं व्याननम्‌, “Ty यः प्राण- पानयोः सन्धिः व्यानः इति श्रत्यन्तरात्‌ दिरण्यस्येपरि

वयाननेन खात्मन्यायुधरयति | 2A

१२५ तेततिसोगसंडिताभष्ये। [काद।प्र०दय०8]

हिरण्ययुः परिमाणं विधक्ते, “अतमानं भवति तायः पुरूषः शतेन्द्रिय wraaafxa प्रतितिष्ठति" इति

‘cmray दति wee यदुदकस्पश्चः तमिमं विधत्ते, “ag खपस्गु्रति मेषजं वा श्राप भेषजमेव कुरूते") दति “श्राप शरान्ताः दत्य न्यच श्ुतत्वादपां भेषजवम्‌ एतेऽदाग्या्एयरमन्त्ा “श्राददे यावः" इत्यनुवाकात्पुवे LEM:

अथय मोमासा,-

डितीयाध्यायश्य are (< चर °) चिन्तितम्‌,-

‘arena wetafa ग्ङात्यग्रमिति इयम्‌ |

AMAT वा गणा यागः VSAM AATAT:

Uealta नाम स्यादानन्तयादिधिस्तयोाः |

गृणाऽतस्तस्य वाक्येन च्यातिष्टोमाभिगामिता

अनारभ्य भूयते, “werd WHT सोमाय यजते' श्रं

gefe इति watery व्यातिरादिवदपुवेनामं ~ त्वात्तन्नामक्ा यागे "यजतेः carers विधीयते श्रगरमित्यज धजतेरश्र णेऽपि नामविशेषवलादेवापुवैयागविधिः ग॒ चाच द्व्यदेवतयोरभावः, षणशिङ्गन व्धातिषटोमविक्चतिल्ावगतै तदौयविध्यन्तातिदेगरेन afeg: 1 दति प्रापे ब्रूमः, भववदार्ाश्र- शब्दयोनामलम्‌ ते नामनौ aeara ख्यातां मतु यागयोः, ग्छद्ौवेति शब्दस्यानन्तरमेवर पाठात्‌, यजतिस्ठ व्यवहितः | तादृ ओाऽपि awa नासि ware ग्दयोर विधिः। Ted

[का०३।प्र०९।अ०४] वेदाथंप्रक्नाशे | १८७

ओरतिषटोमगतस्य Wares षंम्कारङूपो aw, एेद्रवायवादि- ्रणसमानरूपत्वात्‌। यद्यप्यत्र प्रकते Stas, वयामि तत्म्बन्िग्रदणद्रारा वाक्यात्‌ च्योतिष्टामगामिलम्‌ | अत Wa सामा्थम्‌ “ward wear इति निर्दिश्यते श्रय वा तेन्तिरौ- याणां षष्ठकाण्डस्य षष्टे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं दष्टं तस्मात्‌ Viera गृणविधिः” (भ्याय०्मा °)

दतोयाध्यायस्य षष्टे पादे (vise) चिन्तितम्‌,- “Tera श्रनारणग्योक्राश्चदाभ्यदये दि faa वा, प्रकरणणदाद्या, वाक्रयादिहान्तिमः

अनारभ्य दो यद्ध श्रुती, wwe इति, “werd wear इति च। तयोः areata यधमा विद्यन्ते, श्रनारग्याधोतेषु रएेवायवादि्बेव प्रकरणेन व्यवख्ापितलात्‌, दूति चेत्‌ मेवं, “यष्टा: सायन्तेः इत्थादिवाक्येन यदध्मलावममे तयेरपि यद्योरनिवायैलात्‌। चेन्रवायवादयः प्रकरणिनः | श््ोतिशेमे fe प्रकरणी तस्मात्‌ सन्ति aan”? न्या ° मा०)॥

दूति सायनाचा्यविरचिते माधवीये बेदाथैप्रकाशे छष्णयजः- संहिताभाष्ये हतीयका ण्डे दतोयप्रपाठके चतुयाऽनुवाकः ei

<=> Afudiadfearad; [का.श।प्रन्देख.५]

aTatfa प्राणा नाम सवितुराधिपत्येऽपानं मे दाः" च्ुरसि ओजं नामं धातुराधिपत्य आयुरमे ST रूपमसि वशा नाम दस्यतेराधिंपत्ये प्रजां मे दा ऋतमसि सत्यं नाभेनद्रस्याधिपत्ये ae मे दा” we मसि भव्यं नामं पिठृणामाधिपत्येऽपामाषधीनां गभ धा" कतस्य त्वा SAA ऋतस्य १॥

त्वा विभूमन तस्यं त्वा विध्मण) कतस्य त्वा सत्थाय छलस्य त्वा ज्योतिषे". प्रजाप॑तिविराज॑म- पश्यत्तया भूतञ्च भव्यञ्चारूटजत ता्डषिन्यस्तिराद- धात्तां जमद॑म्निस्तपसापश्यत्तया वै Wate कामी- नरटजत तत्‌ Talat Bia * यत्‌ VAM द्यन्ते walaa तैः कामान्‌ यजमानेाऽवरुन्धे वायुरसि प्राणः २॥

नामेत्याह प्राणापानावेवावरन्ये^९ चक्षुरसि BTS नामेत्याषहायुरेवाव॑रन्धे^? रूपम॑सि वणौ नामेत्याह प्रजामेवावरुन्धे^” ऋतमसि सत्य नामेत्याह शषच-

* मन्लस्ततिलूपा रते AAA: |

[कादप्र०३।अ०५] वेदायपरका्ने। १८९

भेवाव॑रुन्धे५ भूतमसि wel नामेत्याह पश्वा वा अपमाषधीनां गभेः UAT

अवरुन्धे रतावददे पुरुषं परितस्तदेवाव रुन्धे WAG त्वा व्यै मन LAV वा कतस्य व्यामेमामेवा- fusrafa’? कतस्य त्वा विभूमन इत्याहान्तरिष्षं वा ऋतस्य विभूमान्तरि ्षमेवाभिजयति. कतस्य त्वा विधरमण इत्याह द्यावा कतस्य विधम दि वमेवाभिज- यति" कतस्य

त्वा सत्यायेत्याह दिशा वा waet aay दिश रवाभिजयति^५ कतस्य त्वा ज्योतिष इत्याह सुव वै लाक कतस्य ज्योतिः सुवगमेव लाकमभिजंयति^ तावन्तो वे देव लाकास्तानेवाभि्जयति^९ दश सम्प॑द्यन्ते दशाक्षरा विराडन्नं विराडविराज्धेवा नाद्य प्रतितिष्टति^५।॥ ५॥

वामन Wa प्राणः। पश्रूनेव विधम दिव॑मे- वाभिज॑यत्युतस्य | षट्‌ च॑त्वारि

इति afatiadfearat ततीयकाण्डे तीय- प्रपाठके पश्चमेाऽनुवाकः eI

१९० तेत्तिरोयसंहिताभाष्ये। —«- [rea eR Toy]

चतुर्यऽ ओशारदाभ्यस्य मन््व्याखयाममोरितम्‌

श्रय पञ्चमेऽग्रि्टमशेषं परित्यज्य विक्ृतिरूपस्य cee VST: VATE उच्यन्ते कल्पः, श्रातं यजमानमनुदरुत्य वायु- शसि mar मामेति दश्रभिः एभ्ियदहाणं azn मानानि faa इति न्द्राय ल्वा wan इत्यादीनि प्राकृतानि यजुषि सेभेन््ानकारणानि, तदेतत्‌ यज॒जोतमुखाय, वायरसीत्यादिभि- ae, सेमस्योन््ानं कुयात्‌ Was, “वायुरसि प्राणि नाम सवि तुराधिपष्येऽपानं मे an) चरसि Bri नाम धातुराधिपत्ये आयम a) रूपमपि वणा नाम बृदस्पतेराधिपल्ये प्रजां मे दाः(९ तमसि सत्यं नामेन्द्रस्याधिपत्ये कत्र मे दाः“) श्तमसि भव्यं नाम पिदणामाधिपल्येऽपामेषधौनां गभं a तसय त्रा eraa® wae त्वा विग्ड मने) wae ला विधमंण.= wag at सल्याय(€) तस्य त्वा च्यातिषे"८९० दति हे सोम, लं चज्नमानेन पोतः सन्‌ शरोरमध्ये धारणादि वायोराष्णायनकारि- लात्‌ 'वायुरसि'। सामान्या कारेण वायुभ्यैला विशेषाकारेण श्रा नाम' श्रसि, (बदिनि्मनशोलस्वसुच्छरासरूपाऽसि) तादृशस्तं सवितुः" (प्ेरकस् परमेश्वरस्य) “श्राधिपत्येः खित्वा मे" (मद्यम्‌) श्रपानमः (श्रन्तःप्रवेश्वन्तं वायविशेषं) (दाः (दहि) तथा चन्तःमाचयेराष्यायन कारिलात्‌ तदुभयरूपो"ऽसि' WaT "धात (देद्धियादिखष्टः) “श्राधिपत्ये' खिला मद्यम्‌ श्रायुः' ददि तथा शरेरावयवतो एवल च्षणस्य रूपस्य, कान्तिल णस्य वणेस्य डतु- लवात्‌ तदुभयद्ूपेा "ऽसि" अ्रतसदुभयकारिणा बृस्पतेराधिषपल्यः

[का०३।प्र.द। ०५] बेदार्च॑प्रकाश्रे | Cer

feat ay qurafect ‘wat देहि तथा मनसा चिनय- मानस्य वाचा उच्चायैमाणएस्य सत्यस्य हटवा त्द्‌ भयङूपा- ‘Sf श्रतस्तद्‌भयपालकस्य “दृन््स्याधिपत्ये' fear मद्यं बलं देहि तथा शरोरमध्ये यत्‌ a (Wa fag) धातुवैषम्ये, ae भव्यम्‌" (दतः परं भविग्यत्‌), तदुभयसमाधानडे तुतात्‌ तदुभय. रूपे ऽसि' अ्रतस्तद्‌ भयसमाधादृण्णं fagura 'श्राधिपत्ये' fear 'अपामाषधीोर्नांः सम्बन्धो यो गभः पष्रूपः तं "धाः' (सम्पा- दय) डे सेम, “शतस्य व्योमने' (सत्यस्य विशेषेण रकणाय) at faa ‘wae’ (सत्यस्य) ‘fara’ (विशेषेण बाङल्याय) at मिमे तया ‘eae fauna’ (सत्यस्य विशेषेण धारणाय) at भिमे। तथा ‘were’ ‘aera’ (सत्यस्य सत्याय प्रमाद रूपानुत- शादित्याय) at fats तथा eae “ज्योतिषः (सत्यस्य प्रका- शाय) त्वां faa i तेरेतेदेशभिमेन्वेः सेमोन्मानरूपा ये vise, तान्‌ विधातुं mena, “श्रजापतिर्विराजमपश्यत्तया तञ्च भव्यश्चारटजत ताण्ड- षिभ्यस्िरोदधान्तां जभदिस्तपसापश्यत्तया वै BT कामा- Tem att ebay Uefa प्रजापतिः" ga विचायै, we: साधनन्छतां “विराजमपश्त्‌' वायुरसोत्यादिमन्तसमष्टिः TMEV दशा कतरयक्रच्छन्द : साम्येन ` विरार्‌* इत्युच्यते "तया" “च विराजा ora भवि जगत्‌ ‘eR Bee जगत्‌ षरा तच fafaga किञश्चिद्धवि्दिति भागमकरोादिद्ययः | तः ‘at’ विराजम्‌ afar’ प्रकाशितवान्‌ तद्‌ जमदि;

१९२ तित्तिरी यसंडिताभाष्ये। [का०३।१०३।अ ०५

तपः छवा प्रजापत्यनृग्रहेए ‘ai’ (विराजम्‌) “saa, (तयाः (विराजा) “स' (जमदभ्निः) ग्रीन" (धेनृखरूपान्‌) "कामान्‌" (भागान्‌) “Tew यस्ाद्राय॒रसीत्यादिभिदंशमिमन्तैः wR शब्दाभिधेयान्‌ धेनुरूपान्‌ भोागानष्जत, तस्मात्‌ कारणात्‌ Biz नामकार्नां वायुरसोत्यादर्नां ञ्नि" नाम सम्पन्नम्‌, BAe: (काम- घेनवः) ष्टा येम॑न््ेः, ते "मन्त्राः" wae दति fray शक्वलात्‌। श्रथ विधत्ते, “यत्‌ erat werd, ष्रस्रीनेव तैः कामान्‌ यज- मानेऽवर्न्धे, वायरसि प्राणि नामेत्याड प्राणापानावेवावरन्धे१८९९) दति गणं नाम पात्रेषु मोमरसस्य धारणं, किन्त TZU सोम- ara, एनिशब्दाभिघेयेवैय॒रसीत्यादिभिमेन्तेयदीतवयाः माम- भागाः प्रश्रयः, ते “द्यन्ते, wean इत्यथैः तेः उन्ानलचरीय हेः "यजमानः" कामधेनुसदू शान्‌ भोगान्‌ प्राज्नोति। तच प्रथममन्ेण प्राणापानपोषणएलक्षणं कामं दशेयति, “वायु- रसि प्राणा नामेद्याह प्राणपानावेवावरून्धे' दति | fatten चचुःखचस्थेथ-हेतोरायषः प्राप्तिं दयति, “चच्तरसि ओरं नामेत्याहायुरेवावर्‌न्धे(\२) इति हतोयमन्तेणवयवसे वकान्तिभ्यामुपेतायाः प्रजायाः सम्पत्ति दरयति, “खूपमसि वणा नामेत्याद प्रजामे वावरूपे,*(९५) दूति | चतुथ मन्तेण मानसवाचिकसत्यसाधनस्य सम्पत्तिं दभ्यति, ““इतमसि सत्यं नामेत्या चचमेवावरुन्धे'"(\५) इति | पञ्चममन्लेण गतभवि यदखाग्च्यपरिहारहेदनां wat प्राचि दशेयति, “तमसि भवयं नामेत्याह पश्वो वा श्रपामेषधोर्नां

---@क--- Wat | Wea! ष्ठा | UTE 1 उपयाम = ee ee उपयाम- ee ae १९.५४ ae २५ ^त्वाम्‌' ee $ @ @ so ® त्वान्‌ ee ee १९९. ee कु्व्वन्ती .. .. .-. कुव्वती .. .. श््दे ..

वेना... ..- .. we बेन .. .. -.- .. पायेति(१९४).. .. .. पायेति .. .-. ९०५ ..- १८ दपनोयषए .. .. .. दयनीया .. -. २०७ .. १७ Crh. | र. =. -. षण्सन्ा ..- .-. २१६२ .. र्‌ विगभे .. .-. .-. विगमे .. .. १८ .. गभ. .-. .. .-. गभम्‌. .. .. ९१८ .. wiufwar.. -. .. श्पिहिताम्‌.. .. ere .. दायः .. -. =. दायः .. -. श्श्शट .. | USA WF... .-. सषताङवं .. .-. २२९ .. ke भूयास =. ** °°. भूयास्म oe se RRO... द्‌ AMMA .. ww oe मुक्ण्यम्‌ (रवं परच) श्दे० .. २९ अावन्तम .. .. .. TAM .. .. २९६४ .. १९ Fafact(qoqa za uta:) किक्किटा (<a ats) eer .. सस्यवेवा .. .. .-. WRABT .. .. २8७ .. १३ खगा .. -. .. NTH -. .. २७७ .. ९५ देवमा .. ww we शवमाद .. .. २५९ .. १९ पातु (uefa) .. पन्त... ww we ९९ .. दूरेति -.- . -. दरेहेति .. .- र्दे .. | द्घधि .- -- .. Graf. .. -. २६8 .. राद्येगवा .. ..- -. TEMA .. .. REEL. 9

-- ----- ~ --- ---- ----.--~ - -- -- ~~न

* या या (यन््े्षश्दाषादिस्ङ्ुटिता) अश्यद्धिः शएडिख पाठमाजाद्‌व प्रतीयते, सा सा खच प्रदश्िता। यथा १९९ पत्रे TET श्टङ्ीतवयाः" दत्यश्णद्म्‌ , “प्रदोतव्याः' इति MEH! १९९ पे २० TET "प्रथम" इत्यश्छड म्‌, श्रथमम्‌' इति Wea रवं अन्यदपि

न,

a

[का०द३।प्र०३।अ ०५] षेदा्ंप्रश्राशे | १९९

गर्भः पड्चुनेवावर्न्धे(९९ इति शश्रपामेषधोनां गभन्धाः' इति तस्मिन्‌ मन्त्रे cared, तत्र॒ दणाद्कपरिणमरूपत्वात्‌ पशव एव तादशे गभ इह विव्तितः।

पञचचममन््फलमुपमंदरति, ““एताव्रहे पुरुषं परितसरेवाव- qa दूति प्रणापानलास्थप्रशतिपगुपरातनिपयैन्तं यावत्‌ फलमुक्रम्‌, “एतावत्‌ एव ‘wed परितो" aaa, पुरुषस सथेते- Safad फलमित्यथेः |

Satiaa मग्तपश्चक्ञे ‘ara? इत्यादिभिः weafrqqua- पदैलाकवयस्य, fant, are faafanara, तदिजयः wefaa- तद्‌ भेयति, “waa at यामन care va वा शतस्य ata दमामेवाभिजयति(\८) wae a विग्डमन care waftd वा wae fara श्रन्तरि ्षमेवाभिजयति(\९) शतस्य त्वा विधर्मेण Tare Brat चतस्य fara दिवमेवाभिजयति(९°) ऋतस्य त्वा सत्य येद्याद दिशे aware सत्यं fen एवाभिजयति(९९) wae त्वा ज्योतिष care सुवभा वे लाकं wae च्योतिः सुवगेमेव लाकमभिजयति(९९) एतावन्ता वे देवलेाकास्तानेवाभिजयति(९द) दति। चतशब्दः सत्यवाचो `

कामपरापके पुवेमन््रपञ्चके लाकजयद्ेतावृत्तर मन्लप TR चावस्ितां संख्यां प्रशंसति, “ce सम्पद्यन्ते दशाच्तरा विराडन्नं विराट्‌ विराजि एवान्नाद्ये प्रतितिष्टठति"*९५) इति

१९8 तेनिसोयसंहिताभष्ये। = [area eR ated | sa विनियागसंयदः,- वायुदंश्र SITUTS एन्रिपदणरमग्तकाः |

दति सायनाचायंविरचिते माधवोये वेदाशेप्रकाशे छष्णयजुः- सडिताभायये ढतीयकाण्डे तीयप्रपाठके पञ्चमेऽनुवाकः

ॐ, ~ | देवा वें AIHA नावारुन्धत तत्पररवारन्धत त- त्राणां परत्व॑* यत्परे द्यन्ते यदेव THA नावरुन्धे तस्यावरुध्ये५ यं प्र घमं गृह्णातीमभेव तेनं लाकम- fusiafa यं दितीयमन्तरिष्षं तेन यं तृतीय॑मसुमेव तेन लोकमभिजयति यदेते द्यन्त wat लाकाना- मभिजित्ये*॥ १॥ उत्तरेघ्स्वमु ताऽवाज्चा ्यन्तेऽभिजित्यैवेमां लेा- कान्‌ पुनरिमं लाकं प्रत्यवरादन्ति“ यत्पुरं -स्ितः.पराश्चा ter तस्मादितः पराश्वडइमे लाका यदृत्तरेषष् 1 Las I : ~ | - ~ + $्वाश्च रेषहःस्वमुतेाऽवाञ्चा Ted तस्मादसमुता

* इतः प्रब्टति Sra ara, ततः परः मन्लचयनिति

[का ०३।४०३। ०६] वेदायपक्राे | ६९५.

दमे लाकास्तस्मादयातयाना लेाकान्मनुष्या उपजोव- fa” ब्रह्मवादिने वदन्ति कसमात्सत्यादद्वा ज्राष॑ध- यः सम्भवन्त्यषधयः WR I मनुष्याणाम प्रजापतिं प्रजा अन्‌ प्रजायन्त इति परानन्िति ब्रूयात्‌” यद्‌ ्ज्ञात्यद्भा्बोषधीभ्येा THT मीति तस्मादद्य श्राषधयः सम्भवन्ति” यद्‌ णज्ञात्यो- whe प्रजाभ्यो ण्ज्ञामीति लस्मादोषधयेा मन्‌- प्याशामन्र= Wifes AAAS प्रजापतये ल्ञा- मोति तस्माग््रजाप॑तिं प्रजा अन्‌ प्रजायन्ते अभिजित्े। Brera: | अष्टाचत्वारि रच

इति &fatiadfearat दतीयकार्डे ततीय प्रपाटके षष्ठाऽनुवाकः Won

एञ्निग्रहाख्या उन््ानविशेषाः पञ्चमे BAT: श्य षष्टे गवाम यनगताः परःसंज्ञका श्रतिग्रा द्यविशेषा उच्यन्ते |

कल्यः, ‘fay परःसामसु जओनतिगराद्यान्‌ weft उपयाम गुदे ताऽसयद्भास्वोषधोभ्यो जष्टं wera; प्रथमेऽदनि ग्टष्ाति

arena प्रजाभ्य इति द्वितये ; प्रजाभ्यस्त्वा प्रजापतये दनि 2 8 2

reg तेनतिरपेयसंडिताभाष्ये | [का०द।प्र०३। ०६]

aia ; एतानेवा ठन्ताम्‌ ्रवक्सामख्‌ ; तामूष्नानाट्ताख विषुवति' इति। रस्ति गवामयनं नाम संपरसरसतर, तस्य पुवेमासषट्कमृत्तर- मासषटकञ्चेति डा भागा, तयोर्मध्ये विषुवत्सं्ञकमेकं प्रधानम भेवति, तस्य WH: पुवेभाविनि परःसामनामक्रानि Teeth भन्ति, तानि पुवेस्य* मासषटकस्यान्तिमानि तथा विषु- वताऽऋ उन्तरभावोनि श्रनन्तराणि श्रवोक्‌षामनामानि चीण्यद्ा- नि भवन्ति; तान्यत्तरस्यां मासषर कस्यादिग्धतानि तवापि परः- सामकेषु fag weg क्रमेणोक्र सिभिर्मन्तेस्तयोाऽतियाद्याख्याः समरसा Waren: अवाक्सामनामकेषु चिष्वहःसु तेषामेव मन्ताणां विपरौतक्रमेण चयोाऽतिग्राद्या zeae: विषुवन्नाम केतु मख्यदिने समान्नातक्रमेण विपरौतक्रमण चेत्येवं षड़तिग्ाद्या दीतव्ाः |

तानेतानतियाद्यान्‌ विधातुं werfa, “zat वे यत्‌ य्ञे- न॒ नावारुन्धत तत्परैरवारुन्पत तत्रा्णं परलम्‌”८९) इति, पुरा यज्नमनुतिष्ठन्तो ‘ea’ विधास्यमानातिगाहयर दितेन केवलेन as” ay फलं प्राप्तवन्तः; "तत्‌ फलं पराः खय हेरा श्रवन्‌ पारयन्ति (श्रभीष्टसमात्ति गमयन्ति) दति पराः

विधत्ते, ““यत्यरे श्यन्ते यदेव यश्चन नावर्न्धे तस्या- qe’) दूति

समृदायाकारेण प्रशस्य विशेषाकारेण प्रशंसति, “य॑ प्रथम

* qacm xfa F go पाठः| तानि Wace xfa F qe पाठः|

~

[का०द।प०३। ०६] SAYA | ves

गरटड्ातीममेव aa लेाकमभिजयति, यं दितीयमन्तरिचन्तेग, यं दतीयममुमेव तेन लोकमभिजयति, देते गह्यन्ते एषां लाका- नामभिजित्ये"(२ इति

विषुवतोाऽड उपरितनेव्वष्टःसु विपरौतक्रमं विधन्ते, ““उत्तरेव्ब- ₹ःस्वमृताऽवीञ्चो गहान्तेऽभि जिच्येवेमामलाकान्‌ पुनरिमं लकं भ्रत्यवरोादन्ति(५) इति maar? ऽन्ात्‌ “Mare युत्करमखितान्‌ aera! तथा सति, पुवीनष्ठितेरन॒लेमगतेयै रेः एथियन्त- रिक्षदलोकानभिजित्यव पुमद्य॑लोकात्‌ wera भ्रत्यारूढवान्‌ भवति

अथाखातक्रमं विपरौतक्रमं मिलित्वा पुमः प्रशसति, “यत्पुवष् ःसु दतः पराञ्चो गटद्यन्ते तस्मादितः पराञ्च इमे लाका यदुत्तरेषु WE WAAAY Wa तस्मादसूताऽवाञ्च TA लोका wargataarat लाकान्नुग्या उपजोवन्ति^५५, दति विबु- वतोाऽङ्ः 'पुवेष्वदःसु' "दतः (्रथमादतिययाद्यात्‌) wey क्रमेणेव "पराञ्चो" weal परमन्तममश्चति दति wre: | प्रथमं were ततः परं दितीयोऽतिग्ाद्यः, दितीयं weter ततः परं ठतोयोाऽतियाद्य : ; एते पराञ्चः यस्मादेवं द्यन्ते, “तस्मादितः” (ग्ड लोकात्‌) श्रारभ्य चयो 'लाकाः' पराञ्चः" (उत्तरोत्तरगतयो) भवन्ति विषुवत “उत्त रेष्वदःसु' श्रमृतः (तोयम दात्‌) आरभ्य ‘sag: (श्रधस्तना गद्य न्ते प्रथमेऽदनि ठतौयो यदः, दितीये- sefa दितीयेो गदः, erases प्रथमो यदः; ते एते “श्रवा ञ्चः। यस्मादेवं, AAT “AAA (दलाकात्‌) श्रधस्तनेऽन्त रिचलेाकः,

१९८ तेत्तिरोयसंहिताभाष्य। [कार१।प८०९)अ ०६]

ARAMA शलाकः, ते एते ‘wag’ लोकाः, यस्मात्परा- खोऽवोश्चखच warfare, श्रत एव शपुगराटत्त लादगत- साराः; तस्मात्‌ AAT, श्रगतसारान्‌ “लोकान्‌” “उपजोवन्ति" | यानि ernft उपभुक्रलेन गतसाराणि भवन्ति, तामि नापे- शन्ते; किन्त्यभृक्रपुवाणि नृतमाभि ख्ानानि stra |

प्रथममन्चयं विधातु प्रजेति, “ब्रह्मवादिना acfa क- WENT WANT: सम्भवन्तयोषधयो मनुव्याणमननं प्रजापति प्रजा we प्रजायन्ते इति परामन्विति ब्रूयात्‌” इति लेके दि ‘SAY सकाशात्‌ “श्राषधयः' उत्पद्यन्ते इति यत्‌, तत्‌ कस्मात्सत्यात्‌ (कतः कारणात्‌) ; तथा, (मनग्याणम्‌' “त्रोषधयः,' waa’ षति यत्‌, तदपि कुतः कारणणत्‌ ? तथा श्रजापतिम्‌' “wa प्रजाः प्रजायन्ते इति यत्‌, एतदपि कुतः कारणात्‌ ? दत्येवं बह्मवा- दिभिः ve: कञ्चित्‌ बुद्धिमान्‌ परानन्विति' उत्तरं ‘gard’ पर ताऽतिग्राह्ययरदणमन््राः उक्छष्टतात्यरशब्दाभिधेयाः, तदनु- सारेण यथाक्रमेतत्‌ चयं सम्पद्यते प्रथमं मन्तं विघत्ते,

‘TRAE षधोभ्धो गहामीति तसाद Aree: सम्भवन्ति") दूति। दे प्रथमातियाद्य, ‘ar श्रद्धः सकाशात्‌ "ट्वाभि" किमथ ? “श्राषधोभ्यः (श्रोष्यत्यत्ययैम्‌)। अनेन मन्त्रेण प्रथमं गल्लोयात्‌। यस्मादेवं weifa, तस्रादद्यः" सकाशात्‌ “च्राषधयः सम्यक्‌ भवन्ति |

दितीयं मन्व विधत्ते, “ag ह्ाव्योषधोन्यस्ा प्रजाभ्यो महा- मोति तस्मादोषधया मनुव्याणामन्नम्‌”=) दति, दे द्ितीया-

[का०द।प्र०द३। ०७] वे दार्थ॑प्रकषाणे। १९९

तिग्माय, ‘ata’ “repay ware “ग्टहाभि' किमथम्‌ ? प्रजाभ्यः (प्रजाजौवनायेम्‌) श्रनेन दितीयातिग्राद्यं गटहो- - यात्‌ यस्मादेवं wails, लस्मादोषधयो मन्‌ खाणएमन्नं' भवन्ति |

श्रथ add we विधत्ते, “यद्रहाति प्रणाभ्वस्वा प्रजापतये ग्टकामोति तस्मात्‌ प्रजापतिं प्रजा श्रन्‌ wera इति दे दतीयातिग्राद्य, at ‘ware’ प्रजापत्यथंश्च ग्टह्ामि'। ‘as’ स्वा श्रपि प्रजापतिमाभित्य यथा प्रजायेरन्निव्यनेनाभिप्रायेण ग्ट्हामोत्यथः |

श्रथ विनियेगमङ्गरः,-- पराभिधा श्रतिग्राद्यास्ते गवामयने चयः |

तेष्वद्य श्राषघोभ्यञ्च wingagfa मन्ता दति

दति सायनाचायंविरविते माधवोये वेदाथेप्रकाशे छष्णयजः- संडिताभाय्ये ठतीयकाण्डे उतीयप्रपाठके षष्ठाऽनवाकः oll

प्रजापतिर्हेवासुरानरटजतः तदनु यन्ताऽरङईज्यत ae च्छन्दारसि ते विषश्चो व्यक्रामनत्सोऽसुरानन्‌' य- ज्ाऽपाकामयन्नं च्छन्दाःसि ते देवा अमन्यन्तामी वा

¦ वि ~ * Get Tq aa AAA स्ततिरूपाः कंचन मन्लस्परा xfer |

Roe तैत्तिरी यसंड्िवाभाव्ये। [काण्द्‌प्र३।अ०७|

दद म॑भूवन्‌ यदयःस इति ते प्रजापंतिमपाधावन्‌त्सो- (तरवीत््रजापतिग्डन्दसां वीयमाद्‌ाय तदः प्रदास्वामी- ति च्छन्दसां वीरयेम्‌॥ ९॥

HATA तदेभ्यः TYAS च्छन्दास्यपाक्रामन्‌ च्छन्दाःसि यन्नस्ततौ देवा अभवन्‌ पराऽसुःरा वं

| + वीर्य 1 A ~ | SECA TA बेद्‌ाश्रावयास्त्‌ आषडयज यं यजाम-

हे वषट्कारा भव॑त्यात्मना परास्य Ta aT भवति? ब्रह्मवादिने वदन्ति कस्म वकम॑ध्वर्युराञ्चावयतीति च्छन्दसां वीयायेति ब्रूयादेतद २॥

च्छन्दसां TIAMAT ओषडयज ये यजामहे वषट्कारो वं वेद्‌ Hata च्छन्दाभिर्चति यत्किष्वा चति” यदिन्द्र उचमहन्रमेध्यं तद्यद्यतीन. पाव॑पदमेध्यन्तदथ RHR यन्न AT सरस्थातेा- रित्य॑हरिन्द्रस्य वा रषा यत्निया तनुर्यदयन्नस्तामेव त॑त्‌, यजन्ति रवं वेदेपेनं यन्ना नमति

axat वीर्यम्‌ वै रव तत्‌ अष्टो ७।

इति वैत्तिरोयसंहितायां ठतोयकाण्डे acta: प्रपाठके सत्तमेाऽनुवाकः॥०॥

[का०९। प०द।य्ध ०७] TAU TAT | २०९

षष्टे vat श्रतिद्याद्या गवामयनिकात्तयः | च्य सप्तमे सापराङ्गलेन श्राश्रावयेव्यादयो मन्ता विधीयन्ते, “प्रजापतिदं वासुरानखटजत, तदग BATISTA, यज्नं च्छन्दा रसि, ते fragt Sarat, साऽसुरागन्‌ यज्नोाऽपाक्रामत्‌, ay च्छन्दारसि,. ते भ्रमन्यन्तामो वा दृद मभूवन्‌ यद्‌ वयः इति, ते प्रजापतिम्‌- पाधावन्‌, साऽब्रवीत्‌ प्रजापतिग्डन्दसां वोयेमादाय तदः प्रदाखा- मोति, च्छन्दसां वोयेमादाय तदेभ्यः प्रायच्छद्‌ च्छन्दा = पाक्रामन्‌ छन्दासि une देवा श्रभवम्‌ पराऽसुराः) दति कदाचित्‌ श्रजापतिः' देवानसुरां पुरा “wen (Sear) | ताम्‌ श्रन्‌" तेन “यजोऽपि' श्र्व्यतः, ‘awe? we "च्छन्दांसि" सस - a,” तदानीं ‘a’ देवाः परश्यरमेकमत्याभावात्‌ ' विष्वञ्चो (नाना- गतयो) ग्ला 'ब्यक्रामन्‌' (विविधन्देशङ्गताः) | अरय छः "यज्ञः" TA “श्रमत्य', दवेग्योऽपाक्रामत्‌, तञ्च ‘wy श्रगुखत्य “च्छन्दासि' श्रपि देवेभ्यो ऽपाक्रामन्‌ तदानीं ‘a Say परस्यरमेकमल्थे wed विचारितवन्तः, ‘ae ata प्राय feat: ‘a, तत्‌ इदं" सवे प्राय WET एवेदानैमवयिता श्रभवन्‌, दति विचायं ‘a’ देवासथाविधं परिभवमसहमानाः श्रजा- पतिमुपाधावम्‌ः श्रथ देवेरपसेवितः “प्रजापतिः, तान्‌ प्रति एवम्‌ “्त्रवीत्‌', eee? (्ैदिकमन्ार्णं) मध्ये ‘ate (सारम्‌, श्रादाय Ting ‘Ary “प्रदास्यामि, ‘th’ उक्ता तथेव कृतवान्‌ श्रथ तदयेम्‌ श्रन्‌" सवाणि “च्छन्दं सि" श्रसुरेभ्याऽपक्रम्य देवान्‌

# ससर्ज इति रखकवचनान्तप्णागेा भवितुं aM: | 0 2

RoR ते ्िरीयसंडिंताभाष्ये। [का०दे।प्०३।च्ध्‌० ऽ]

mya, तानि ‘aration अनुद्य ‘oar sia असुरेग्येाऽपक्रम्य देवान्‌ प्रारेत्‌, तते देवा विजयिनेऽभवन्‌, श्रसुरास्त॒ परिश्ठताः।

श्रथ मन्त्रान्‌ विधत्ते “य एवं च्छन्दसां TY वेद आराञ्रावयासु षट्‌ यज ये यजामहे वषरकारो भवत्यात्मना पराऽस्य wea wafer) इति ‘av "वीयः वेद, सः खयमेव विजयो भवति, तच्छ, aaa “परा-भवतिः तस्माद्ये विदिता प्रयुञ्जीत श्राश्रावयेल्यादिमग्पश्चकं तदोये,* एतेषां मन्ाणामधाः “ar प्र सप्रदशम्‌” इत्यस्मिल्ननवाके (का ° ६प्र ०९९ ०) प्रपञ्चिताः, दष्च- gaa तच विधिः, wag Sagar, सोमस्येषटिविकारलाभावेनः चादकात्ते मन्त्रा WAHT: |

द्दानोन्तानेतान्‌ मन्ान्‌ प्रशंसति, “ब्रह्मवादिना वदन्ति को HATA eat वोयोयेति भ्रूयादेतदे छन्दसां वीयमास्रावयास्त॒ Bez यज ये यजामहे वषर कारः८९) इति | "कसे कं" (कौ कामाय प्रयोजनाय) श्रष्वयुरा्ावणं करोतीति ब्रह्मवादिभिः ष्टा बुद्धिमान्‌ उत्तरं ब्रूयात्‌, प्रजापतिनेोद्धुतवोयो्णं छन्दसां पुनर्वोयंपरात्तिलाभाय ्रष्वदुराञ्रा वयति, cerca; एवेत्तरवादो ae दधैयि तुमाञ्रावयेत्यादिकमन्‌वदति।

ददानो वो्वदेनं प्रशंसति, “य एवं वेद Tata च्छन्दाभि- चति afagrefa’® इति। श्रस्िन्‌ यज्ञे लेकव्यवहारे a DAA यत्किञ्चिदेवादिकं पूजयति, तत्सत w ate च्छन्दो- भिः, पजितवान्‌ भवति |

अ्रथेतेमन्तेय॒क्र यज्ञ॒ प्रशसति, “यदि द्धा ठचमदम्नमेष्यन्तत्‌

* सज तद्ीदेति बाचितपाठः। ` `

[कादे।प्र०ह।अ ०७] बेदायंप्रकाश्चे | Rok

यत्‌ यतोनपावपदमेध्यन्तदथ Raye AY श्रा सरश्टातारि- त्या हरिद्गस्य वा एषा यश्रिया तनूयेद्‌ यज्ञस्तामेव तद्‌ यजन्ति" Ota ‘ser ‘av इतवानिति ‘an’, ‘ay (एतदधरूपम्‌) “च मेध्यम्‌" wafse | किञ्चायमिद््रो 'यतोनपावपतः (साला टकेभ्यः प्रायच्छत्‌) इति ‘aq’, तदपि पापरूपत्वाद यश्चियं “श्रयः (एवं सति) कस्मात्‌" कारणादयं ज्ञः * श्रा संखाताः' (समाभ्निपयन्तम्‌) ‘Ta wy: ? इति ब्रह्मवादिन “are, तच बुद्धिमानेवमकलरं aa, दृनद्रस्य दि दे तन्वो wafer afer च, राज्यं gaat चचादीन्‌ fant तनुरयज्जिया, सा राजसो यश्ः-दति “यत्‌, "एषाः ‘cre’ “एव "यज्ञिया" (यन्ना) तनूः", सा सालिकी वच्छते दूति, ay इविषा getter यज्चाङ्गदेवतारूपः साचिका fare इत्यथः ‘av (तस्मिन्‌ यज्ञै) ‘aria’ “साच्िकीं यज्ञाद- तनू ' यजमानाः प्रयजन्ति |

यज्नरूपतनुवेदमं प्रशंसति, “q एवं aad यजन wala दति

अच विनियेोगसक्गहः,-- आश्रावयेव्यादयोऽज पञ्च मन्ता उदोरिताः। TH rawrfz सोमाथेमज, प्राक्रनमिष्टिगम्‌ दति॥

दरति सायनाचायेविरविते माधवोये बेदाथप्रकाशे कृष्णयजुः -

संदिताभाय्ये द्रतोयकाण्डे दतोयप्रपाठके सप्तमेऽनृवाकः °

* ऋच व्यय aq cag aia: ४. पस्तकं नास्ि।

अश्रावणादि सामा मन्तं प्राक्तनमिट्टिगम्‌ स्ति B. पु* ara: | ५2

२०४ तेन्िरीयसंडिताभाष्ये। Fate Rite Rigor]

श्रायुदा ग्रे विषे शुषा धुतप्रतीकेा धृत- यौनिरेधि। धृतं पीत्वा मधु चार गव्यं पितेवं पुच- मभिर॑श्षतादिम्‌^ | आआंख्ते वा रतद्यज॑मानोऽभि- भ्यां यदनयोः तं छत्यायान्यचावभुथमवेत्धायदीा su इविषा जुषाण इत्यवभुयमवेष्यं जुदयाद्‌ाहत्य- वेना शमयति नातिमाच्छेति यजमाना"? यत्‌ कुसोदम्‌ १॥

sua मयि येनं यमस्य बलिना चरामि। द. हेव सच्तिरवदये तदेतत्तद प्रे waa भवामि°। वि- Bay विश्वदावस्य त्वा सज्जुहाम्यग्धादेकेऽदतारेकः समसनादेकः। ते नः Ey भेषज सद्‌ः सहे वरेण्यम्‌” | ATA नभसा पुरः ALATA BAT A- तु। गृहाणामसम्यं बद्वा ने गृहा ्रसन्‌^“ त्वन्नः २॥

नभसस्यत ऊज ना धेहि भद्रया पुनना नष्ट- arate gaat tara? | देव Axara सस्त पाषस्येशिषे नं राख्वाज्यानिः रायस्पोष सुवीर्यः संवत्सरोणा स्वस्तिम्‌ आभिवीव यम दयं यमी

[कार्‌ प्र०द।अ०८] TATU | २०४५

कुसीदं वा रतद्यमस्य यजमान श्रादतते यदाषधीभिर्े- दिस्तृणाति यदनुपैष्य प्रयायाद्‌ रौ वबद्मेनम्‌ ₹॥

agra नेनीयेरन्‌ © यत्‌ कुसींद्मप्रतीत्तं म- यीत्युपेषतीहेव सन्यमङ्सींदं निरवदायानुशः Gal लाकमेंति afe मिश्रमिव रेदश्चलिना स- AA Usa जुषटयादेष वा श्वभिर्वैश्वानरो यत्‌ प्रद्‌ाव्थः रवेन खद यति. अहं विधान्याभेका- एकायामयपृपष्बतुःशरावं पक्का प्रातरोतेन कष्ठमुपे- tafe nee

ददति पुण्यसम भवति यदि दति TTY रतेन स्र वा षयः परा वित्नानंन दीर्धसचमु- पयन्ति^ या वा उपद्रष्टारमुपश्रोतारमनतुख्यातारं विद्वान. यजते सममुष्पिन्‌ लक इष्टापूर्तेन गच्छ- तेऽभिवी उपद्रष्टा वायरुपश्चातादिव्यैनुख्याता तान्य एवं विदान्यजते सममुष्मिन्‌ लाक इष्टापर्तन ग- Sa” ऽयनना नमसा परः ॥५॥

इत्याहाभ्रिव नभसा पुर्‌ाऽग्रिमेव तदाहतम्म गो- Tafa’? त्वन्न AAA इत्याह वायुव नमसस्य-

Reg तेत्तिरोयसंहिताभाष्ये [कारद।पर०द।यअ०८]

तिवीयुमेव. तदेतन्म गे पायेति देवं स्स्फानेत्याहा- सौ वा आदित्यो देवः सर्स्फान आदित्यमेव तदा- तन्द्रं गापायेति

कुसींद्म्‌। त्वन्नः। रनम्‌ Wale परः। AT दित्यमेव तदेतन्न गापायेति॥ ८॥ `

इति वैत्तिरोयसंहितायां तृतीयकाण्डे ठतोय- प्रपाटकेऽ्टमाऽनुवाकः॥ ° |

सोमाङ्गाओ्रावणादौनां मन्दार्णां सप्तमे विधिः

श्रथाषटमेऽवश्ट याङ्गहामादये THAN: कल्यः, “MAT wT विपे जुषाण इत्यवग्ड यमप्र्यन्ावनोये sar इति पाठस्तु career SR दविषो gar धुतप्रतीकोा घुतयेानिरेधि चुतं Gat मधु we गव्यन्यितेव पु्मभिरकूतादिम्‌”८) इति। दे श्रप्नेः, त्वम्‌ “Maer “एषधि' (यजमानस्यायुःप्रदो भव)। कोद शस्तं “दविषो जषाणः' (दविः सेवमानः, “धुतप्रतीकः' (चुतो- यक्रमः), आघारप्रयाजादौनां चुतेन हयमानलात्‌ “चुतयोानिः

का ०६।प्०३।यअ ०८] वेदां प्रकाशे | Ros

~

अवसानेऽ्यनुयाजारौ (चुतमेव योनिः श्थारूत्यत्निकारणं यस्यास yaaa), (तादृशः) त्व, ‘ae’ (खादुतमं) "चारू" (ओाधितत्येन निम) ‘aay ‘ad? ‘er "पिता" ‘cae’ टव ‘ea? यजमानम्‌ afirat Ta |

gaa मन्हेण era विधत्ते, “श्राटृश्छाते वा एतद्यजमाने - sfapat यदेनयोः प्रतं हत्यायान्यत्र चवश्यमतरत्यायुद wy विषो षाण दृत्यवष्ड यमवेग्यं जडयादा ङन्येवेना शमयति मात्तिमा- च्छति यजमानः” ९) इति “एनयाः' (श्रादवनोयगारईपत्ययोः) विः wah sara श्रवश्टथदविषो वारुणपर! डां शस्य care Vaasa “WI (जलसमीपे) श्रवण यकमीथे गच्छति इति "यत्‌, एतेनापराधेन "यजमानः श्रा दवनोयगारैपत्याग्याम्‌ “च्च. भ्यां" पिच्छति भवति श्रते“ऽव्टथं' जिगभिषुः श्रायदा' दतिः मन्ेणाज्यमादवनोये “जह्यात्‌”, एतया “wise ‘wa’ ‘var’ श्रावादवनोयगाद्प्ये शान्ता AIA, तयाः शान्तया; "यजमानः cafe’ प्राप्नोति | |

कल्यः, 'श्रादवनोयाद्‌ष्लकमादाय afequraa यत्‌ q- सोद मप्रतोत्तम्‌' इति। श्रवश्टथादपनोयान्‌बन्ध्यास्येभ्यः कमेभ्च wend वेदिदादः | मन्तपाटस्तु “यत्‌ कुसोदमप्रतोत्तं मयि, येन यमस्य बलिना चरामि | Tea षन्निरवदये तदेत त्तदग्ने ्नष्ये भवामि (२) इति। "यत्‌" करुसोदम्‌' (करणम्‌) “sma (श्रनपिंत) ‘afa’ ada “येन यमस्य वलिना", यम उत्त माणैः, बलिः प्रत्य्पै- Wass, येना दग्टणेन युक्र Talay वन्तं "तदेत त्‌' (णम्‌) ‘Tea’

२०८ सेचिसीयसंडिवाभाश्छे। [का रद्‌।प्०३,.अ ०८]

aay (असिनेव अग्धनि ayes वन्तमानः) “निरवदये', (जिः- ज्ेषेशापाकरोमि) Aa’ (तेनेव कारेन) हे “ag? यमरूपाद्‌त्त- मकेदहम्‌ “ayer भवामि। कल्पः, “यदि भिश्च मिव चरोदश्जलिना oy प्रदाव्ये ज॒डया- दिश्वललाप विश्वदावस्य ar इति अस्मिन्‌ परे acy संकोरछोमिव चजमानेऽन॒तिष्ठेत्‌, तख ACLS परिष्ारायं वेदिदादकं दावार क्न लिना जयात्‌ weed, “विश्वलोप fragre सच्चहाम्यग्धादेकाऽडतादेकः समसनादेकः, ते नः BUA “Rasy सदः eer ate) दति रे "विश्वलोपः (ate ade fanaa), orate fanaa’ छत्छ पापद दनाय प्र टन ख) दावाग्नेरासन्नाख्े at जहामि wat दामन सन्तृष्टा श्रग्रयस्तयः ay ‘un’ दग्धे हामेनागतमन्तौति “श्रग्धात्‌' श्रतं" (दाम- रडितम) श्रत्तोति “aE, age "एकः" समसन' (समस्तम्‌) श्रष्यत्तोति ‘ACTA’, AM “एकः A चयोऽणग्मयोऽस््नाकं ey ‘wear (gu after कुवन्ते) तथा ‘eer’ (नि- वासम्धानं) कुवेन्त॒ ‘wey (बलं) कूवन्तु ‘ate’ (वरणोय धनादिकं अष्ट) Hawa | कल्पः, “श्रयन्ना नभसा पर दत्येतेय थात्राद्मणमुपस्थाय' <a! प्रथममन्तपारस्ह “WAR नभसा पुरः सस्फाना Waray हाणामसमरय TEA मे ET ET दृति “श्रयम्‌ wie: परो वर्त्तमाना “नभसा sera’ (तेजसा qa) “नः war (afataq i किम a, EU TAA’, (watt

का ०३।प्०३।अ ०८] TATUTAT | २०९

सम्यम्विनाशस्तद्रा हित्याथे ततोऽभ्रिरशणात्‌ ‘a: (श्रस्माकं) “बवे “El. “सन्‌ (सन्त्‌)

दितोयमनग््रपाटस्त, “ख लसा quvea at धेहि भद्रया yaa नष्टमारृषि पगा रयिमारूधि^)” इति "नभसस्पते' (श्राकाशस्य पालक) हे वायो, ‘a तवं "मः" (TENG) ATA (श्रनुयष्ूपया) वा चा, “ऊजे घेडि' (warfare प्रयच्छ) किञ्चासाकं "नष्टम्‌" wafers, ‘qa: orate (श्रागोय रहि) ‘qa: seed रयिम्‌" (शपेक्ितं धनम्‌) श्रानोय ste

दतोयमन््पाटमस्त, “देव aa सहस्पाष्स्सेश्िषिषनेोा रा खाच्यानि रायस्पोष सवय weet ate” दूति हे dana (सम्यगमिटद्धियुक्र) wey देव" लं सख - gray (घदससद्धयकधन पश्वादि पुषेः) ‘they (प्रशुभवसि,) “स' खं ‘ay (ana) “Tre? (दहि) किं किमिति ? सद्‌ च्यते, “श्रज्यामिम्‌' (श्ररीणल्वं दारिद्राभावं), ‘Taare (ergy), “ate (ओभना- पत्य), ‘amet (तन्तत्षम्बत्छर सम्बद्धा) "खस्तिम्‌' (अनिष्टनाज्न- wai सम्पद्‌)

श्रय वेदिदं विधातुं प्राति, “श्रग्निवौव यम दयं यमो BNL वा Waa यजमान wea यदेषधोभिवदि सणि ata प्रयाया द्रौ वबद्धमेन ममु्भिंलोके TAT” इति “are बलिना चरामि'"दत्यस्मिन्‌ मन्त्ेऽभिधोयमाने ‘aan ‘sta’ एव, तस्य Barnwa नियतत्वात्‌ ‘sa’ (वेदिरूपा ग्डमिः)

यभो" यजमाने वेदिमदग्ध्वा अमे निंगेत्य प्रयाणं कुयात्‌, तदानीं 2 D

९९१ तेत्तिरीयसंडिताभाश्ये। [कारद।प्र०६।यअ०८]

यमस्य शल्या गले रज्ज्वा Wat यजमानं खगेलोाकं शन्रयेयुः |

ददानीं दां विधत्ते, “यत्‌ कुसोदभप्रतीत्तं मयोल्युपौषतीदेव षन्‌ यमं कुसोरं निरवदायानुः रुवभे लोकमेति)" इति “उ- पषति" cafe: ‘sea (श्र सिन्नेव) जन्मनि, aquest एवाव- स्थितः "सन्‌", ‘aa प्रति विद्यमानं ‘aati (eq) निःशेषमनेन दाष्टेनापारत्य श्रनन्तरण्टणरदह्ितः wa प्राप्नोतीति |

विश्च लेपेतिमन्छेण समं विधत्ते, “यदि मिश्रमिव चरेदच्न- लिना स्न्‌ प्रदाव्ये जुयादेष वा श्रधविश्चानरोा यत्रदायः a एवेन खद यति(\०* दृति। "यदि" श्रङ्गजात षड्ूलेणमिव यजमनोऽनतिषटत्तस्य साङ्कय॑परिदाराय वेदिदादके eran ‘aA’ safer sare’ way एव श्रम वैश्वानरः'(सर्ैपरुषसग्नद्धः), सवेपुरुषापेक्तितव्यवदाराय पयाप्ततात्‌, | “स एव' श्रमः सक्रद्ामेन तष्ट भिच्रचारिण्म्‌ ‘ur यजमानं खदयति' (खादूकरोति) मिशुणदोषरदहितं ATH: |

sa वेदिदादप्रसङ्गन बद्धिखमन्यदपि fafaereed कमा- न्तर विधत्ते, “चरका विधान्यामेकाष्टकायामपुपञ्च तुः शरावं पक्ता प्रातरेतेन कच्चमुपेषेद्यदि दहति पुण्समं भवति यदि ददति पापसमम्‌(\२) इति एकाष्टका नाम माघलष्णाष्टमो, सा arset विधान (प्रतिपदादितिथोनां प्रवत्तयिचौ), waar FERS पल्नौ लात्‌ | श्रत एवान्यच शरूयते, "एषा वै wT पत्नी यदेकाष्टका' दति |

श्रय वा गवामयने HATES यान्य दान्यनुष्ेयानि कमै -

[का ०३। प्०द।् ०८] SIGINT | २९९.

fa, तेषाभियं प्रवत्तंयिकौ, तदारम्भकालल्वात्‌ | श्रत रएवान्यतर श्रूयते, “सम्नत्सराय दौकियमाणा एकाष्टकायां Mery इति fare: शरावः, तथाविधश्रावचतुष्टयपरिमितद्र नि्मितमपुप- मेकाष्टकायां पक्वा तेनात्यन्तमुष्णेनापपेन GY: WATTS कल्च- न्द देत्‌, श्रपूपस्योापरि saa प्रकिण्य तस्येपरि stead प्रकिपेत्‌* | तदेतत्छवे aera aval तथा छते सति यद्ययमपृूपाभ्निः शत्छं कचं ददति, तदानीं चत्कायैमदिग्येदं ददनं कतं, तत्‌ कायें पु- समं भवति, सम्यक्‌ पारङ्च्छतोत्ययंः। श्रदाद्े तु पाप्म. न्तत्काये विनश्यति

कक्षददनेन यदेतदभिदद्धिन्नानं तदेतद्भवामयनादिपरोढकमीारम्म परोच्तणोयमित्येतदशेयति,““एतेन स्म वा षयः पुरा विज्ञानेन दोस मुपयन्ति(५९) इति “एतेन कक्तदा रूपेण, निर्विघ्नं ब्य्‌ fina निश्चित्य दधे सुमबह्षरखचादिकं प्रोढं कमे पूव मेयः प्रारभन्ते |

श्रथ MTA नभसा" दत्याद्यपसानमन्चयं Greg Maha, “at वा उपद्रष्टारमपन्रोतारमनृख्यातारं विद्धान्‌ यजते wate लोके दष्टापूत्तन गच्छते श्रग्रिवा उपद्रेटा वायुरुपश्रातारि- त्योऽनुख्याता तान्‌ एवं विद्वान्‌ यजते सममुखिन्‌ लाके षटापृत्तेन गच्छते(९२) दति ष्ट" ran, पूर्त समान कमै, तदुभयफलेन GTA सङ्गच्छते | BST ? योऽग्न्यादोना- मृपद्र्रादिरूपतां war यजते, तस्ते यभिष्ापू त्तफलसङ्गतिः |

* प्रच्िपयुरिति E qo qa | 2D 2

Rw तैत्तिसयोयसंशिताभा्ये | [का ०श।प्र०३्‌। Go =|

अथ मन्तान्‌ ATW, “TTA नभसा पुर्‌ दत्याशाभ्निवे नभसा प्रोऽग्रिमेव ARAMA, लन्ञो नभसस्यत इत्या वाय॒वे गभसस्यतिवैय॒मेव ATEN गोपायेति, देव सर स्फानेत्याासा वा ऋरिल्यो 2a: संस्फान आ्आदिद्टमेव areas गापायेति(९५) दति पुरोदेशे नभसा" (sateen) om: श्रद्निदुं ते, श्रताऽभिः “मभा परः” इति शब्दाभ्यां विवच्ते | ता द्‌ waft sere, मरीयमेतत्‌ कर्मफलं “गेपायेति' प्रा्िंतवान्‌ भवति नभसि ख्य रण तत्पालकलात्‌ ‘ara’ एव (गभसस्पतिःः। रस्िभिः खवंजाभिवधंमानलात्‌ “आादिल्यः' एव “देवः संस्फानः' |

“maraar:” इति we: “serfs राजा” (९।४।४१ अअ ०) दर्धस्मादगुवाकात्‌ YS द्र्य: “यत्‌ AeA” इृत्यादिमन्त्ासह AWTZS द्रषटयाः |

अच विनियोगसङ्ग !,--

श्राय॒ स्ववश यमेष्यादाम श्राहवनीयके | यत्क वेदिं देत्‌, तच विश्वसत्काङतिभेवेत्‌॥ अरय,ज्लिमिरूपसखानं षम्णन्ला ava सिताः |

दति सायमाचाय्थविरचिते माधवोये वेदार्थप्रकाे कषएयज॒ः- शंडिताभाखे SARS द्रतोयप्रपाटकेऽष्टमेऽनुवाकः

[का०३। प्र ०३।् ०€] वेदायप्रकाशे | Rta

रतं युवानं ufc ar ददामि तेन क्रीडन्तीश्चरत भि- TW | मा नः ATT जनुषा सुभागा रायस्पोषेण समिषा मदेम“ नमे महिम्न उत चक्षुषे ते मरुतां पितस्तद्‌ खंणामि | अनुमन्यस्व सुयजा यजाम जुष्टं देवानामि- THe Wal?) देवानामेष उपनाह श्रासीद्पाङ्गभ ओषधीषु waar सोमस्य द्रसमदणीत पुषा १॥

इन्द्रि रभवन्तदे षां? पिता वत्सानां पतिरघिया- नामथे पिता महतां गगेराणां वत्सो जरायु प्रति- धुकपीयुषं श्रामिश्षा मस्तु Gare रेतः.” त्वाज्गावौ- इणत राज्याय त्वा वन्त मरुतः सख काः | वरन्‌ सच- स्य ककुभि शिञियाणस्ततें उनो विभ॑जा वनि |

a - कियन्ते SSA वा रष पशुना यजते Vania कियन्त रष, त्वे usa यजते यस्यैतानि fara yey =| | A | पुषा | क्रियन्ते रषः अष्टा |

इति तेतन्तिरीयसंहितायां दतीयकार्डे adta- प्रपाठके नवमेाऽनुवाकः॥ °

९४ तेत्तिसीयसंडिताभाग्ये | [का ०३।प् ०हे।चऋ० €|

aga वेदिदादहाऽयं प्राधान्येन प्रपञ्चितः |

श्रय नवमे camara किञचित्कमाभिधोयते कल्पः, aaa गोषु जीणे यनः कणमाजपेत्‌ पिशङ्करूप सन्नस्दरोयमित्येता- waa गोव्वपि esd युवानम्‌" इति पिशङ्गरूपः, HAY इत्येता ASA, “एतं युवानम्‌! TTA: तत्या- रस्तु, “Ud युवानं परि at ददामि तेन क्रीडन्तीश्चरत प्रियेण, मानः WTR जनुषा सुभागा रायस्यषेण समिषा asa” इति। डे गवे, वोः (य॒श्नभ्यम्‌) “एतं य॒वानं' षभ WE परिददामि तेन" ‘faaw ay क्रोडन्तोखरत, नः" (sara) ‘ar “शाप्त, यते यूयं जनुषा सुभागाः" (जन्मनेव सुघ्ुभागवल्य)ः, ततेस्पराकं शापे भवतोभिनं कायः, किन्तु तरुणं दन्तवानित्यनुय्रदः कार्यैः | qua प्रसादादयं wave wat 'स'-'मदेम' (सम्यग्धथा भवति तथा इष्टाः सम्भवेम) |

कल्पः, “श्रथ जोणमालभते Waa लवा वा नमो afea उपाकर णेऽनवन्तयते तोयया वपां जाति चतुश्या इवि पञ्चम्या साविषटकतम्‌' दति “एतं युवानम्‌" दृत्यनृवाकादि मपेच्छ हतोयादि यवद्दारः। तचोपाकरणमन्लरपाटम्तु, “नमे मदि उत wae ते मरुतां पितस्तद uf ्रनृमन्यख सुयजा यजाम ष्टं देवानामिदमस्त व्यम्‌) इति दे (मरतां faa’ (देवानां जनक) प्रजापते, Adare खष्यादिरूपाय ‘afew ‘aay ‘sa (श्रपिच), “wae (दृ रूपाय सवं गोचरन्ञानाय) वदोयाय नमः, ‘av (aaa विवक्ितिम्‌) ‘we गणामि' तुभ्यं (त्रवोमि), ae

[का०३। प्र ०३।्ध ०९] वेदाथ प्रकाशने | १९५

मदुक्तं लम्‌ “श्रनमन्यख', “सुयजा (ओभनेन यज्ञसाधनेन Te) वयं, “यजामः इदं टषभरूपं ‘ea’, (देवाना) ‘se (प्रियम्‌) ‘Hey’ |

वपादाममन््रपाटमस्तु, “देवानामेष उपनाह श्रासोदपाङ्गभ श्रा- ety न्यक्तः। समख RUA पूषा टृदनद्वि रभवन्तदेषाम्‌(९' दति “एषः टषमो "देवानां ' ‘saarer (बन्धने तुः) “श्राषोत्‌", etal बलवद दवास्मिन्‌ aaa देवाः प्रोद्यतिश्येन wat इत्यथैः | TVs इतः सन्‌ मेचेषु श्रां" सम्बन्धो "गभा भला पुनः श्रोषधोषु न्यक्रः' (छषिरूपेणघोमृखः पतितः) साऽयश्नलरूपो गभेः कथं सम्पन्नः ? इति तदुच्यते, "पूषा" “समस्य TVA’, (श्रादित्यः सलिलात्मनश्वब्दस्य xa रश्सिभिग्टेदीतवान्‌) तख द्र Way जलमेषां watat सम्बन्धी ‘sey (्रोाढः) शश्रद्रिः" (पदेतसद्‌ शः) मे घः “Quay | दे वानां प्रिय एष au श्राङ्तिरूपेण ae Ba श्रादित्थं प्राप्य रश्मिरूपेण चम्द्रसम्बन्ि जलं मे वन्तैमानं

Bar मेघरूपता मवलम्ब्य मेघोादरे HUST Wat wart afe- `

रूपेणोाषधोष्वधः पतित tare: | waa “WAT प्रास्ताङतिः सस्यम्‌ * इत्यादि्रुत्यथेः ayetdt भवति

इदरयाद्ङ्गन्ा ममन््पाटमस्तु, “पिता वत्सानां पतिर्निवानामयोा पिता महतां गगेराणणां वसो जराय प्रतिधुक्पौयूष श्रामिक्ता मस्तु घृतमस्य te” दूति ये. गवां वत्साः, तषामयं टेषभः पिताः, “श्रत्नियानां' (गवाम्‌) "पतिः", केवलमिदानीन्तनानां

* aafata J Te YTS |

२११ तेत्तिरीयसंडिताभष्ये। [का०द।प्र०३।अ९]

बालानां वत्छानां पिता, “wer (श्रपि च), ‘aeat गर्गरा पिता, गभोरष्वनियुक्रा बदवो TAT WTS भरीरढद्या महान्त, पूवे ब्रह्माग्रपादानां महान्ता STAT, संयताः, तेषामणवं पिता। किंञ्च गवासुदरे गभेरूपेा यो ‘ae’ यच्च जरायुरूपं गभाधिकरणं, ae भ्रतिधुक्‌' (दाडनपाच्धन्दुग्धं,) यच ‘dew’ (उधसथमम्टतसमानं Bt), या श्रामिच्ा' रन्धनेन निष्यन्ना, यख “मस्तु (rata), यदपि पक्त ‘aa’, तत्सवेम्‌ “शरस्य (टषभस) रेतः, एतदौोयसारग्डतम्‌* रसपरिणएमरूपम्‌ एवम्‌-मडाभागे ava देवां स्तपंयवित्यभिप्रायः।

श्चाविषटकतमन्तपारटस्त, “at गावोऽटएत राज्याय ला! वन्त मरुतः Gar) aw wae ककुभि शिभरियाणएस्तता उयो विभजा वदनि ५५, इति ₹े ठषभ, “गावः सवाः (लां '“राज्याय' श्रटृणत', (शरस्माकमयं राजा भवविति ठेतवत्यः) | “ख काः' (Be श्रचेनोयाः) मरुता" (देवाः) ^" ‘eae’ (लामेव दविखरूपमा- इयन्ति) | ‘eae’ (चजियजातेः) "ककुभि (ककुत्समाने प्रधानभ्रते) qaar (शरीरे) ‘fafa (fia बलरूपेणवख्यितः, afaastat aura tafe त्वमेधबलरूपेणवस्िनाऽसि; यथा टषभस्य सवेषु पश्एषु बलाधिक्यं, राजविग्रहस्य सवैनियामकल दृ श्त दूति राजविग्रदेऽयं aaa: fea teresa ‘adr राजरुद्‌ शस्वम्‌ SA? “WAN “Ay (waza) शक्रं "वद्धिः तभ्यो ‘faust’ |

+ रतदीयसारभूतरसं पररिणामरूपमिति 8, E, ct J, qe पाठः|

[का०३।प०३।अ ०९०] वेदाथप्रकाश्चे। RLS

“ud युवानम्‌" दल्धादिभिरमन्तेः साध्यानि यानि कमणि, तानि विधत्ते, “Seq वा एष पशना यजते यस्येतानि क्रियन्ते एष वे (तु रे) Baga यजते यस्यैतानि क्रियन्ते^? इति यस्य' यजमानस्य एतानि" अङ्गानि (क्रियन्ते', ‘va यजमानः, खवाङ्गसम्डद्धेन seat यागं करोति,

श्रय विनियोागसङ्गः- गायथे जीण षभस्यालम्भं यदि वाज्डति। तदा Bara षभन्तज्रतमिति योजयेत्‌ नमे, जोणेसुपाकु्या त्‌, देवाम।न्तदपाङतिः | faat,-syera,-waigta: खिष्टकव्यञ्च विता: - दूति सायनाचाय्यं विरचिते माधवोये वेदाथयप्रकाशे छष्णयजः- संहिताभाये SAAR ठतोयप्पाठके नवमोऽनुवाकः ०॥

wat देवे दिविषद्गो धाता छाय वायुः प्रजाम्धः। स्यति प्रजाप॑तये ज्योतिष्मतीं TRA’) यस्था- से रिता mira येोनिहिरण्ययी wKrarg- ता यस्यै तां देवैः सम॑जोगमं९। व॑र्तन वर्तय नि नि- वर्तन adage AIT भूम्याञ्चतसलः प्रदिशस्ता- भिरावर्तया पुनः? | वि तें भिनद्धि तकरीं वि योनिं वि गवीन्धा वि॥१॥

2 -E

are तेततिरीयसंडिताभष्यै। [का०३।प्०३।अ०१०]

मातरष्च पुषं विगभै' अरायु च" वहि me बालिति उरुदप्तो विश्वरूप इन्दुः पव॑मा- ना धीर आनञ्ज mo | wart दिपदीं चिपदी अतुष्यदी पञ्चपदी षटप॑दो सप्प चष्टाप॑दी भुवनान्‌, प्रथताः ST” | महो द्योः एथिवो चन इमं यत्नं मिमिष्तां पिष्तान्नो भरीमभिः २॥

गवीन्धे वि चतुश्वत्वारि\शच १०॥

इति तेत्तिरीयसंहितायां ठृतीयकाण्डे ठतीय- प्रपाठके दशमोऽनुवाकः

नव्रमे HUST उक्रोऽमुवाकके * श्रथ दशमे पत्रएप्रायसित्त विशेष उच्यते | कल्यः, "यद्यष्टा- पदीत्यमुबुध्येत, धाता रातिः खया देव cast Sar दति थद्यतिरा चादिषु पष्एविकृतिश्डतायां छया सन्नप्रायामिवमष्टा- पदौ गभिणोति बुध्येत, तदा डे श्राङतौ जुह्यात्‌ पाठस्तु, * 2 ° aa पाठन्तरः वत्तते, यथा, “नवमे sweat नेमित्तिकाः श्रुताः खय दशमेऽनुवाको उपाङतायां वश्रायां गभ॑ ena सति तदिषया मना उच्यन्ते। TMT , “TUTE wat रातिः war देवा fefaa_] cared sar इति, तच धाता

arfafcfaamt प्रथमश्ाणे समान्नतः ाख्यातख | च्चचत्यमन्पाठटस्त io a. ~ "र्य -नुहतु इति छे गभिंयि at पुने wager . छता,

[का ०३।प्०३।यअ ०१०] वेदाय प्कषाश्ने। Rte

“een देवो दिविषद्धो धाता Sara वायुः wT. | हरस्पतिसख्ला प्रजापतये व्यातिभ्रतों जषा तु(\)”दति "खया देवो'दिविषदामभि- Sau, "धाता देवः “चत्राय'(तदमिदटद्यरथे), "वायः प्रजाभि ge, "बुस्यति" प्रजापतिप्रा यथे ‘satin’ at "जेतुः कल्यः, शश्रयेनामभिमन््यते यस्यास्ते" इति पाटमस्त्‌, “aer- सते डरितो गभाऽथो येनिदिरण्छयी श्रङ्गान्यहता यस्ये तां दैव समजोगमम्‌(र)'' इति "यसाः a “हरितो (इतसारा हरितवी ar) aay 'यानिरिरण्षयौ' (इतसारा दरिदणा वा) | "यद्ये'(यस्ाः) श्रङ्गानि a¥ar (पिहिता), cat ‘at देवे: सङ्गतां करामि? | कल्यः, “श्रा वतन व्तयेति प्रदक्षिण गभमाटत्य ' इति | पाटमस्तु, श्रा awa ave नि निवत्तन वत्तये्द्र नदेबुद | श्वम्या चतसः प्रदि भस्ताभिरावन्तेया gar)” इति ‘adr (गभस vada) डे Za mig “श्रा-वत्तंय' डे ‘frat ania नि्गमहत्‌) रेव, 7H “नि"-'वत्तयः (निगेतं कुङ्‌ Soe’ (द शर) दबुर्‌" (गभस पश्चात्‌ तच्च गभ॑ दृष्टः, हे तथाविधे, येदेवादिवि सीदन्ति तेषामयं ख्य्यादेवः Bi HWA, धाता eae जगता विधाता चच्ाय राजा- भिर्डये लां Wea, वायुः प्रजाभ्यः प्रजाभिख्ड्ये तवां FET! बृस्यतिः प्रजापतये प्रजातुच्ययं व्योतिद्मतों दीपिमतीं at जुरे तुः डति | § aaifa Ee get पाठान्तर aud, यथा,““हेगभिंणि ait य- “ee [भ (प wiwa गभा इरितः निःसारत्वेन ङरित्‌वणा जातः। au afi च, योनिहिरण्ययी निःसारत्वेन विता हिरखवणा दृष्यते | किच यरो यस्यास्तव खक्कानि मृखपादरूपा अवयवाः अकृता कुटिलानि,

निर्जोवित्वेन सङकगचयितुमश्क्यतया भमो प्रसार्तिानीव्यथः। तां

autfaui ai <a: समजीगमं साजितवानश्लि" इति॥ 2

२९० तेत्तिसेयसंह्िताभगष्ये। [का०द।प्०द्‌ख ०९०]

शब्टयितः, निशामक) पुवाच्ित- शम्याः" 'याञ्चतसः' प्रहा दिशः", ताभिः "पनः" गभम्‌ “श्रावत्तय' agra offer यैः*

‘faa भिनद्मोति गभेमाच्छिनन्ति' दति पारस्तु, “fa ते भिन्धि तकरोँ वि योनिं वि water वि। मातरञ्च ai च.वि mag aaa?” दति हे वशे तेः (तव) ‘mandy? “विः-“भिनद्धि' (विच्छिनिद्धि), "योनिं" वि भिनद्धि। .गवीन्यो" (दषणस्थानौयो योन्यन्तगतगति विशेषनिभित्त डते), प्रवन्तैको (मातरः IMIG जरायु w “वि?-भिनद्धि' (विग्रेषयामि) +

कल्पः, “बदिस्ते oy बालित्यन्तरा ofan गभ निरस्यः दति पाटस्त, “afee श्रस्तु बालिति” इतिं दे 'बाल्‌"(बालदे- त॒ प्राणएन्तिरूप) श्रात्मा "बहिः" सवेब्यापो ‘aq’ इति विभिनद्मोति पूवे देतु: |

# ° पुरूके चापि विभिन्नः पाठो aa, यथा, F ada परिधापयितुं शक्त इन्ध, Gaia परिभ्रामगेन मातुरवयवेभ्यः, fatuaraad गभ कुर fre दे निवर्तन निगमयितुं wa xa, नि- qda avi बहिनिंगेमय। ₹हे नदबद ष्टिद्धेतुतया नर्दैगेव्नितै,, वु द्रदख्पेत इन्द्र, wat प्रदिशः प्रधानभता दशाया चतस्तः सन्ति ताभिदिग्भिरेनं गभं पुनसावत्तय aang fea यया नेतुं शक्यते तथा

वित्ययः।

t famtaaifa xfa Jo qo पाटः अवापि ° wan fafag पाठः, ay,“ Fan aaa तकरं विभिन, तके maw faarar यस्याः, गुल्वरूपायामादती, सेयं तकर,तां विषेण fakeafa) मात- स्ख त्वां ut वा गभ॑स्ितं वत्य विभिनद्धि। गभी मुखपादसङ्धा- चेन पोटितः, तस्यापादकमन्तर्वछनं जरायुशब्देनाचयते। तदुभयं विभिन, garat तकरी बदिर्वे्टनमिति।

ti यच 7°पुक्तको, “as aa खरोत इतिशब्दः प्रकाराभिनयार्चः। डे वे अनेन प्रकारेण ते तव वत्सो निगंताऽस्तरः इति पाठः।

[का०३।प्र०३।यअध ०१९०] वदाथप्रकाश | RRL

कल्यः, ‘Sexe विश्वरूप इन्दुरिति mitra पाचरमुपो- इति' इति weg, “उर्द् षा विश्वरूप इन्द्‌ः पवमाना धोर may MAO” इति SEU (बहसारावयवः) "विश्वरूपे (नानार्ूपः), "दन्दः" (TUM), 'पवमानः'्दद्ध रूपः) NT.’ (स्थिरः); Coal यः प्रजापग्ररूपाऽवयवसहगत “HTT (गच्छतु) "गमं जनना न्तरमित्ययेः* | ‘vara दिपदरौति पुरस्तात्छिषटकृता अदेति' दति श्राज्यमित्यरः पाठस्तु, ““एकपदौ feral चिपदौ चतुष्यदी पञ्चपदी षटपदो सक्तपद्य्टापदो भुवनाऽन्‌ प्रथता खाद." दृति एषा वशा एकपद्यादिरूपा भुवनानि श्ट तजातान्यनूक्रमेण प्रयताम्‌†

* अच्ापि Eo पस्तकं पाठान्तरम्‌ “कल्पः, “गरले प्रगीत्य एमिचे निहत्य खपयत्युरब्रस्मो विश्रू्प इन्दुरिति acer यथापाचमुपा- इति, इति Maa मूले तं गभेमासनज्य शामिच्राभेरपरि एत्वा तदाश्चयति। तदानों Saal रसस्य धास्णाय पाचापोाइनम्‌। पा- oe, “"उपद्रप्याः- गभम्‌” इति Buag बड्विन्दपेताऽवयव- ayia: | विश्रूपोा मुखपादादिरू्पेण नानालूपः। इन्दुः चन््रवत्‌ नि- मलः पवमानो द्‌ वप्ियत्वन शुद्धः तद्रूपः wet घनीभावेन fac | सदटृश्ाऽवयवसद्खातः गभ खानन्न वत्छाकार यक्तीचकार | Wy ar BURG Teal र्सविन्दुः safawanfafas गभ खानन्च वत्सं खिग्धोचकार'! इति

+ qa Eo qo पाठे वथा,“भवन्येयं ant wafer पारैरपेता, तचादटसंख्यायामेकादि सं ख्मान्तभा वादेकपदीी xcatfefaew | रकः पादो यस्याः सेयमेकपदी | रवं द्िपदीग्यादि उश्व्यम्‌ | तादृशो वशा भृवना सगंदिलाकेषु अनुप्रथताम्‌, क्रमेण प्रिता भवन्तु | रसरू- परमिदं हविः ater Save” xfa |

RR सेतिसीग संत भाष्ये | [ MTOR |Woy lero १० |

कल्यः, "गभ प्राडाशघचोात्तरेण arseae शामिचस्य वा शीते wa aw द्यारिति maa भस्मनाऽभिसमद्य ष्ति*। पाठस्तु, “मदो याः एथिवो इमं यज्नं मिमित | पिष्टतां नो भरोमभिः=” दति महतो Sry "एथिवो' ‘cay ‘as? भिभिक्तता' श्रासिश्चतां) "नः" (rata) भरोमभिः*(भरण-

~ 4 प्रकारः) "पिषतांः (पालयताम्‌)

aa विनियागसंद्ः,-

खया, ङलाच्यङ्गभिः्था, यस्याः, दत्यनमन्तणम्‌ | श्रा वत्त, Targa, वि ते, गभे च्छिनत्ति fe बहि^गेभे निरसयेवी,-रन्तरावीतिभाजनम

एक, BAT, AC, भस्माच्छादनं गभडाशयोः | ayaa तु दशमे wear श्रह्टावदीरिताः।।

दति सायनाचाय्यविरचिते माधवोये वेदा्थप्रकाओे छष्णयजः- मेदिताभाय्ये द्रतोयकाण्डे ठतीयप्रपाठके दशमेाऽनुवाकः॥ °

* “'खभिसमदनं गमस्याच्छादनम्‌ इति। अधिकः पाटः Eo प- सकं | न्यत्‌ प्रायः समामम्‌।

HeQwR पाठः उपाकछ्तवश्ायाशेत्‌ गभा मन्त्रास्तदा eal an त्वेति यस्या,-स्तां अपिल्वावन्तनेव्यतः। गभे voi वित fears बहिरित्यतः। निःसाय्थर्वीतीरेत्‌ पाचमेकेति रसदहामकः| मदोव्याच्छादयेत्‌ गभमर्मन्नाः vatfaar”’ इति।

[काणद्‌।प्र०९। ०१९] वेदाथंप्रकषाशे | श्यद्‌

इदं वामास्ये हविः प्रियमिन्द्राङृस्यतीो। उकं मद॑श्च शस्यते अयं वाम्परिं षिच्यते साम इन्द्रा CEU | चारूम॑दाय पीतये | अस्मे इन्द्रा द- स्यती Tarn शतग्विनं अश्वावन्तः सहिः? | इस्यतिनः परि पातु पञ्चाद्‌तेत्तरस्रादधरादाधयेाः इनदरः पुरस्ताद्त awa: सखा सखिभ्यो वरिवः Bag” | वि ते विश्वग्वार्तजूतासे अग्ने भामासः ॥१॥

शुचे शुचयश्चरन्ति afaaareat दिव्या नवग्वा वना वनन्ति धुषता सजन्त“ | त्वामग्ने मानु षीरोडते विशौ हेचाविदंविविंचि्रनरधातमं। गुहासन्तः सुभग॒ विशवद्‌शतन्तुविष्मणसं सुयजं धृतिर | धाता ददातुने रयिमीशानेा जग॑तस्यतिः। नः TU नं वावनत्‌ | धाता प्रजाया उत राय॑ ईशे धातेदः विश्वं भव॑नश्जजान धाता TS यजमानाय दाता ॥२।

तस्मा wal घुतव॑ददिधेम^। धाता ददातुनेा रयिं प्राचीं". जोवातृमधिंतां | वयं देवस्वं धोमहि सुम- fax सत्थरंधसः° | धाता द॑दातु दाशुषे वसनि प्रजा- कामाय BISA TUT | AH देवा अहताः संब्ययन्तां विश्च देवास अदितिः सजोषाः अनु नेद्यानुम-

RRs तेत्तिरीयसंडिताभाष्ये | [ का०३। प्रइ Bon] fade देवेषु मन्यतां अभ्निशच हव्यवाहने भव॑ता- न्दाशुषे Fa) | अन्बिद सुमते त्वम्‌ ३॥ मन्यासे शच्च नः कधि कत्वे दक्षाय नो हिनुप्र

णश्चायुं६पि तारिषः^५। अनु मन्यतामन्‌मन्थमाना परजाव॑न्त रयिमक्षो यमाणं तस्यै वयः हेडसि मापि भूम सा Al देवी सुहवा शमं यच्छतु९। यस्यामिदं प्रदिशि यदिरोचतेनमतिं प्रति भषन्त्यायवः यस्था उपस्थ उवेन्तरि क्ष साने देवो सुहवा wa qs तु-“॥ ४॥

राकामदह? सुहवा? Wal दवे णतु नः सुभ गा बाधत त्मना | सीव्यत्वपः खच्याच्छिद्यमानयाद द्‌ात ATLA STARA यास्ते राके सुमतयः सुपे प्रसा याभिददासि दाशुषे वदनि ताभिना द्य समना उपागहि ATAU: सुभगे रराण^५।सिनों वालि या सुपाणिः(१७।१८) कुहमह सुभगां विद्मना प॑समस्मिन्यन्ने सदवां जादवीमि। सानादद्‌ात्‌ WaT पितणन्तस्यास्ते देवि इविषा विधेमः< कोहृहद्‌ वा- WAAR Vat हव्या ना अस्य इविषशिकेतु | सन्दा- शुष किरत्‌ भूरिं वामः रायस्यैषञ्िकितुष द्‌ दात्‌॥५॥

[कारदे।प्र०द।च्ध ०११] बेदा्प्रकाशने | २२५ भामासः | दाता त्वम्‌ | अन्तरिक्षः सामे देवी In afar: ४७४ सुहवा शम यच्छतु | WATS | रप्तिश्च १९॥ अग्रे तेजखिन्‌। वायः। वसवस्त्वा | WaT Tt नामघेर्यं। वायुरसि प्राणो नामं | देवा वे यद्‌ AHA | पति ba) - ` : ® Nic | प्रजापतिद वासुरान्‌ | ज्रायुदा रत युवानम्‌ | LA देवः | इदं वाम्‌ | रकाद ११ अमरे तेजस्विन्‌। वायुरसि छन्दसां वीयम्‌ mates | Uzfaea ३६

हरिः ओम्‌ I

इति तेत्तिरीयसंहितायां ठतीयकाण्ड ठृतीयप्रपा- SH रकाद्‌ शाऽनुवाकः °

° ठृतीयः प्रपाठकः सम्पुशेः॥ °

2 F

Reg तेसिसीयसंडिताभाष्ये।. [का०ह।प्०१।अ०९९।

` दशमे WIA गभंप्रायञिन्तमुदौरितम्‌* |

BURT याज्याः, तवेन्राबादस्त्य पुरेगुवाक्या, “Ts वा- मार-दति यं कामयेत राजन्यमनयोा जायेत इति चरो, पारस्तु, “ee वामास्ये हविः प्रियमिन्द्राहृस्यतो | उक्‌ थं ATA शस्यते, दति दे न्द्राबुदस्पतो,' ‘ce’ “हविः ‘ary’ “wre” “प्रियम्‌' AG, ह्यते वा 'उकर्थं'(शस्तं), “Az (दषेतः) प्रति- Wty “स्यतेः य॒वामेतोत्यथः। ate are, “श्रयं वाग्परिषिच्यते साम career | चा- quate पीतये(९) इति श्रयं" (दवीरूपः) ‘Arar’ "वाम्परि- षिच्यतेः (यवाभ्यामयं परित्यन्यते) हे दनद्राबुदस्यतो', (चारः श्रयं' ‘at (यवयाः) ‘daa’ (मदाय "परिषिच्यते'।

तचैव॒विकल्थिता पुरोनुवाक्या, “wa इन्द्राबृस्णतो रयिं धन्त शतमिन waaay षखिणम्‌(९) दति डे इन्द्रा quad’, gatas ‘watery ‘soa सदस्तिएं' ‘Taney |

तत्रैव याज्या, “Aeafat: परिपातु पश्चादतोत्तरस्मादधराद- चायोाः। इन्रः पुरस्ताद्‌त मध्यत न: ear सखिभ्यो वरिवः श्णे- oO” दति बृदस्यतिः' ay (श्रस्माम्‌) " पञ्चात्‌" “उतः (अपि च)"उन्त रस्मात्‌' श्रधरात्‌' Waar,’ (ईिंषकात्‌) "पातुः, ‘TR

+ चापि Eo पु्तङ्ग प्राठान्तरः वत्तते विस्तरभिया नेदुतम्‌। राजन्यमनपेनब्दे' इति Jo To पाठः।

[का ०३।प्र०१।अ ०१९] वेदाचप्रकषा्च। Ras

परस्ताद्‌त मध्यतो नः' पातु “सखा षिभ्यः" (wary सखा) बृहस्परतिरिद््रश्च, "वरिवः" (सुख) ‘ata’ |

'यस्याहिताग्ररग्येर प्रिभिरग्रयः सः; रज्यन्ते" tar fafadter परोनवाक्या, “fa ते विष्वम्बातञजतासे wa भामासः IY प्रटच- aati तु विघच्तासा fear मवम्बा वना वमन्ति धुषता रुज - wa” दूति डे “ay ‘wee ‘a’ “प्एचयः' (दो त्तयः) "विष्वक्‌" “वि'-.चरन्ति"(सवेतः) कोदृश्यः ? 'वातजताखः” (वादना प्रेरिताः), भामासः" (श्न्याग्निमिश्रणेन क्राधमश्रीलाः), ‘afarara:’ (बहनां भरोधकाः), दिव्याः" (चु ताक श्याना दाः) ''नवम्बाः (नृतनगतयः) नि- त्याभिनवा दूत्य थेः। शधुषता रुजन्तः" (धषेणेन बलात्कारेण वेग भङ्ग कुवेत्यः) तथाविधा रौर्िविशेषाः "वनाः (श्रस्मदोयानि ` वननोयानि इवोंषि) "वनन्ति" (संभजन्ताम्‌) |

तनैव Beare, “त्वामग्रे मानृषोरोडते विशि हेचाविदं विविच रत्रधातमं गृद्ासन्तःः सुभग विश्वदशतं afawed सुयजं gata” दति हे सुभग' (सोभाग्ययुक्) श्रे, “ATA घोः" "विश्न." (मनुग्य रूपाः प्रजाः) "वाम्‌ ‘Tea? (स्तुवन्ति) कोदृ शं at ?-हाचाविद्‌' (हामविशेषाभ्यभिज्ञ), "विविचिं" (मि्ितानाम- wat विवेचक), रन्नधातमं (रन्नमण्छादीनान्धनानामतिश्येन सम्पादकं), 'गहा"-गेष्येु HAA Wy वा)- सन्तं" (वत्तमानं), fora प्रदश्रेयितारं, (तुविश्रणसं (सुप्रटरद्धमनसकं) ‘aay (सु wre), “घुतञ्चिय' (घुतसेविनम्‌) |

` श्रथ देविकाख्यानां विषां याज्यानुवाक्या च्यन्ते

2

arc तेत्तिरीयसंहिताभाश्ये। [काद TOR ory]

ताजि watfa, ‘faar निवैपेद्मजाकमः' carer विदितानि, तेषां खरूपन्तजेवाच्रातं, “धात्रे पुरोडाशं द्वादभ्रकपाखन्नि वंपत्यन्‌- म्ये चर्‌? राकायै wey सिनोवाष्ये we ae चरुम्‌" इति। तच प्रथमे इविषि पुरोनुवाक्यामाह, “शाता ददातु नो रथिमोज्नानो जगतस्यतिः नः cer वावमत्‌(°) दति शधाताः (विश्वस धारयिता) जगतस्य तिः" (जगतः पालकः) ईजानः" (परमेशखरः).नः' (mea) “The (धमं) "ददातु, “सः (परमेश्वरः) “नः (श्स्मान्‌) “पूरन (aaa धनेन) ‘aaa’ (waprat) मंयोजयवित्य थे; |

तनैव BBA, “घाता प्रजाया उत राय शे धातेदं fag HIT जजान | धाता TH यजमानाय दाता तसा व्यं चुतवदि- aa” इति श्रयं ‘ara’ भ्रजायाः' (पुजादेः) ‘Sw (FB, anit भवति) ‘oa’ (श्रपि च),'राय शेः (धनस्यापि खामी भवति); "घाताः सवम्‌ शरदं" “भुवनं, प्राणिजातं “जजान (उत्पादितवान्‌) “धाता "यजमानाय' ‘oa’ दास्छति, ‘aa उ' (तथाविधायेव Zara) “दव्यम्‌ दरदं “Gaafada’ (चुतयुक्रङ्रवाम) |

श्रथ ava विकल्तितामन्यां पृरागृवाक्यामाद्‌, “धाता ददातु ना रयिं प्राचां जोवातुमक्तितां वयन्देवस्य धौमहि सुमतिर wearer)” इति। "धाता" (जीवातुम्‌ afaat’ (जोव- गाय wear) भ्राचों' (प्रकषणास्माखनुकलां) "रयिं" "नः (mand) “ददातु "सत्यराधः" (सत्येन यज्ञेनाराधकाः) ‘ae’ ‘eae’ “खमतिम्‌' (श्रनृयदयक्र) वित्तं “hate (ध्यायेम) भराथयामर्‌ इत्यथैः

[का०३। प्र०३।अ ०११] वेदाथ प्रकाच्चे। ९२९

श्रथ aaa विकच्पितामन्यां याञ्यामार्‌, “धाता ददातु दा- Re वनि प्रजाकामाय मोदुषे द्रोरे। ag देवा want: भव्ययन्तां विधे देवास afefa: सजाषाः(५०)'› इति ‘ara’ ‘ama (विर्द॑नत्तवते) यजमानाय 'वङनि""ददातु"। कोद शायः- प्रजाकामाय STG (MAN) “मो दुषे'(देवानामाच्येन रेवितवते) | maa. (मरशरहिताः) "विश्वे fare.’ (खव देवाः), सजाषाः' (समानम्ोतिः) श्रदितिः', Zar’ तदी" तथाविधयजमामार्थं व्ययन्तां” (तद्दे संत्य wafers)

श्रय द्ितीयविषः पुरोनुवाक्धामाइ, “श्रगु गाऽद्यानुमतियं - श्न्देवेषु मन्यतां wiry wearer भवतान्दाप्रपुषे watt)” इति अथासन्‌ दयमरमतिशब्दाभिधेया देवता मः" (्रस्माकम्‌) दमं “यज्जः देवेषु “श्रन्‌ -न्य्ता' देवानामये wiefaard: | eaarear sfay "दाप्ररुषेः (इविरं तवते) यजमानाय (मयो भवतां" (सुखं भावयतु) |

तमव याज्यामाह, “ufaequa लं मन्यासे we नः धि | छत्वे cara at दिन्‌ प्रण श्रायूर्षि तारिषः(५९ इति। हे samy ‘a? शश्रन्वित्‌' (श्न्वेव) “मन्यासे' सर्वथा दरद मन्‌ मन्यसे me) किञ्च नः (sane) ‘a? Bie (Gage) ‘fag’ "नः (mata) ‘care क्रतवे (canal, weg यागे) ‘fea (ओरीति- amt भव) किञ्च ‘ay (श्रस्माकम्‌) “श्रायुंषि' (चिरकालजोवना- नि) श्र-तारिषः' (प्रकषण सम्पादय),

श्रथ aaa विकस्पितामन्यां पुरोनुवाक्यामा इ, “्रनुमन्यता-

RRs Afaxadfearwra, —«- [AToR TER Were ]

मनमन्यमाना way रयिमक्षोयमाणं। ad वयर हेडसि मापिण्मसाने देवौ gear wa यच्छत्‌(*₹)” दति “श्रन्‌ मन्यमाना' सेयमनुमतिदेवो “प्रजावन्तः (प्रारियक्रम्‌).्रकीयमाणं (यर हिते) एवं ‘che (धनं, पेषम्‌)* “श्रममन्यतां' ‘ae’ (तस्याः) श्रनमतेद व्या “डहेडसि' (करे) feat “मा श्मः अ्रपि- शम्दादोदासोन्येऽपि मा श्वम ; किन्त्रन्‌गरह एव श्या घा चः 'देवो' ‘Gear’ (सृष्ट श्राङातुं शक्या) सतो "गः" (TER) “ww "यच्छतु" (सुख ददातु) |

श्रथ तनैव विकस्ितामन्यां याज्यामा, “aerfae प्रदि- fa यदिरोचतेऽनुमतिं प्रति श्षन्यायवः यस्या उपस्थ उवन्त- fray षा at देवो सुहवा शमे aaa’) दूति। ‘aq जगत्‌ “विरो चते (विविधम्भाषते), तत्‌ ‘xe’ जगत्‌ "यस्याम्‌" मन्‌- afazat ana कोदृ श्यां ?-'प्रदिशि' (प्रकर्षण दिश्याज्ञा- पयतीति प्रदिक्‌, तस्यां), श्रनुमत्याज्ञासोन मेषं जगदित्यथेः | तामिमाम्‌ “श्रनमति प्रति श्रायवः" (गन्तारः) यजमाना ्डषन्ति (दवि्भिरलंकूर्वन्ति) यस्या उपस्थः" (शरोरेकदेशः) तत्‌ख्धानो- यम्‌ उवेन्तरिक्षंः (महदिदमाकां) विश्ववयापितेन तस्या श्रव- feaata “सा मः-दत्यादि पववत्‌।

श्रथ Saray दविषः पुगेनुवाक्यामाहः ““राकामद् सुह- वा Beal SF Wg न: सुभगा बेचधतु त्मना सोव्यत्पः च्याऽच्छिद्यमानया ददातु वौरश्तदायमुक्थम्‌(*५)' इति।

* अच धनपाषमिति wisi भवितु युक्तः|

का०३।प्र०३। ०११] टाथंप्रकाटे | RAL

'सुदर्वा"(सुखेनाङ्धातुशक्थां) ‘car THA शश्र “सुषटेता' (ओोभनया ga ‘sa’ (आराहयाभि) ‘qa (सेभाग्ययक्रा) सा देवी ‘a: (ATHY) ATR ‘WIT’ अ्रला बध्यतामस्रदभिप्र तमात्मनेव | किञ्च “्रच्छिद्यमानया' (श्रविच्छिन्नया) खचीसदुश्या श्रनगरदबु द्या “wa: (कमे) ‘drag’ (निविडं करातु) निदाष- ङ्रावित्य थैः ततः “शतदायं' (बधनं) ‘saw’ (स्ताचशस्तादिस- fed) ‘ate aa ‘cata’ तत्रैव STRATE, “यास्ते राके सुमतयः सुपेषसेा याभिद॑दा-

सि ame वद्धनि। ताभिनो we सुमना उपागहि सदस - पा सुभगे रराणा(\९)' इति दे Tay तव ‘ary’ 'सुमत्यः” सुपेशसः (शोभनक्रियायुक्राः) सन्ति, किञ्च “याभिः सुमतिभिः gn यजमानाय "वदनि" ददासि, श्रयासिन्‌ aH सामनख- यक्ता श्रतोताभिः सुमतिभिरनगरहरूपाभिः "नः" (ree) 'उपा- गहि" (श्नुग्टहाणः। “सुभगे इति देव्याः घम्बोधनम्‌। fag- वेत ?-देवो सदरूपोषं रराणा" (सदसखसद्यायक्रां पृष्टिन्द- दतो) |

श्रथ चतुर्थे efafe याज्यापुरानुवाक्ययोः mite दभेयति, “मिनोवालि या सुपाणिः(९७।१९८) इति “सिनौवालि vasa’ दृति पुरेनुवाक्याःया सुपाणिः खङ्गुरिः" दति याज्या एतच्चोभयम्‌ “श्रभ्रिना रयिमस्नवत्‌"” इत्यन वाके (31010 ९.अर ° व्याख्यातम्‌ |

श्रय पञ्चमस्य हविषः परोानृवाक्यामाद, “ङुह्मद? सुभगां विद्मनापसमस्मिन्‌ यज्ञे सुदवां जादवोमि at at दादात्‌ अर

RRR तेन्िसोयसंडिताभष्ये। [काद प्र०२।अ९१]

वणं पिठणां तस्यास्ते देवि हविषा faa” इति कु्लशब्दा- fadat देवतां (श्रहमस्िन्‌ ae) ‘sireanifa’ (गट शमाङयामि)। को दृ शो ?-.सुभर्गां' (सोभाग्य) fawn’ (विदितकमैगणम्‌) ‘aval (सुखेनाङ्ातुशरक्या) “सा कुक्ृदेवी “गः ‘faa (श्स्मदादनां gaat) ‘saw (Sg ara) aw: ‘zara’ 1% “देवि ‘mare’ (तथाविधायासतव) “दविषा' ‘fata’ (परि at करवाम) |

तत्रेव याञ्यामार, “Hearne पन्नो रया ar ve इविषशिकत ware किरतु waft वाम रायस्पाषञ्चिकितु- Baral’) दति, ca कुह्कः"देवो नः" (श्रसरौयस्व) “wer “द

विषः" “चिकेतु (सारञ्ञानातु) | कोद भौ AR? aay सम्बन्धि ` `

aged दशेपुणंमासादिषवोरूपम्‌, तस्य "पो" (पालयिकी),"हया" (्राह्ाने VT) तादृशो देवो ‘area यजमानाय रि Qafas) ‘ara’ (वननोयम्‌ पारलाकिकफलं) “सं'-“किरतु" (घम्ब- ग्ददातु) | किञ्च “चिकितुषे' (लदीयमददिमानं alata) यजमानाय “रा यस्पाषंः ददातु" (धनधृष्टि सम्पादयतु) |

34 विनियोगः

भवेदिदं वामि चेन््राबारैस्यत्ये चतुष्टयम्‌ | वि ते विविविमद्यागे धातेत्येतच्वतुष्टयम्‌ देविक ~N ~ a खाद्ययागे स्यादच्वित्यनृमते चरा चतुष्टयं स्याद्राकान्त राकादेव्याश्चरा तथा

[का०३।प्र०३। ०१९] वेदायप्रकारे। श्‌

सिनोयासु सिनोबाख्याः कु छड्ङाख विंतिः॥ वेदास्य ward तभे ure farce पुमर्थाखतुरे रेयादिद्याती AAV UT:

दति सायनाचाय्यविरचिते माधवोये* वेदार्थेप्रकाभरे शष्णयजः- संडिताभाखे ठतोयकाण्डे ठतोय प्रपाठके एकादभोऽनुवाकः

समाप्रश्च Sarva: प्रपाठकः1 it

* aradta xfa J पके arte |

+ सवमेव सर्व्वव खादण्ंपस्तकोष पाठः केचित्‌ खव “xfs Mast: जाधिराजपरमेश्स्वेदिकमागप्रवतेकश्ोवोरबक्षभपालसानान्यधरन्ध- रेण सायनाचायण विरचिते माधवीये वेदाथप्रकाशनामकतत्तिसेय- यजःसंडिताभाष्ये satan टतीयप्रपाठकः aaa” इति पठं मन्यन्ते °।

2 9

श्रथ तैत्तिरोय-संहिताभाष्य

SITS चतुथं प्रपाटकं प्रथमोऽगवाकषः। कयो 6 हरिः |

वि वा रतस्य यत्न कथ्यते यस्य॑ इविरंतिरिच्यते wat देवे दि विषद्य इत्याह इदस्यतिना चैवास्य प्र- लापतिना area agate वपति carxfa वा VAT पशु सचन्ते यदेकरेवत्यं आलब्ध भूयान्‌ भवंति यस्यास्ते हरिता गभ इत्याह दे वचेवेनाङ्गम- यति रक्षसामप॑हत्या^ आवर्तेन वर्तयेत्याह १॥* ब्रह्मशेवेनमावर्तयति(?वि a भिनद तकरीमित्याइ यथायजुरेवेतत्‌* TAZA विश्वरूप इन्दुरित्याह प्रजा बै पश्व इन्दुः प्रजयैवैनं पशुभिः समहं यति" दिषं वै यज्ञस्य ae गच्छति एथिवीमतिरिक्तं तद्यन्न शमये-

# PIAA ABUT: |

[का ०द। प्र०४।ख ०९] वेदाथ प्र्राष् | RRL दार्तिमार्च्छ्यजंमाने महो Ue एथिवी न्‌ इति २॥

आह द्ावाएथिवीभ्यामेव यत्तस्य व्यड श्वातिरि- amg शमयति नार्तिमाच्छति यजमाना werent समुहति SMa श्रथ अनया रष गभीनये- Vat दधाति यद वदयेदति तद्रं चये ्न्नावदेत्यशेरा- SHA नावद्यत्पुरस्ता ्राभ्या अन्यद वद्ेद्परिं्टाद्‌- न्यत्‌ पुरस्ताद नाभ्य ३। |

प्रण उपरिष्टादपाने यावानेव पशुस्तस्याव॑ द्यति विष्णवे शिपिविष्टाय जुहाति we यन्नस्यातिरिच्यते यः पशेभूंमा या पुष्टिस्तदिष्णु : श्िपिविष्टातिरिक्त रखवातिरिक्रं दधात्यतिरिक्तस्य शन्या< अष्टाप्ष्धिरण्ं दधिंणाष्टाप॑द ware न॑वमः GATT अन्तर- काश उष्णीषेणाविष्टितं भवत्येवमिव fe पशुरुर्चमि- व, चम॑व मारसमिवाश्ोौव यावानेव पशुस्तमाघ्रावर - a थस्येषा यत्ते प्रायश्चित्तिः क्रियत इष्टा वसीयान्‌ भवति^॥

*ब्यृद्धते xfas Ud ae Yours: |

q 2

RR¢ तेन्तिसोयसंहिताभाष्ये | [का ०९।प०९।अ* x |

वत येत्याह | इति वे नाभ्ये | Geafaq | wa आतिश्च १॥

इति वै्िरौयसंडितायां ata’ चतुर्थप्र पाठके प्रथमेऽनुवाकः॥ ° y

we निश्वषितं वेदा यो बेरेभ्याऽचिलं जगत्‌

fda तमद्ं बन्दे विद्यातोयेमदेशरम्‌

प्रपाठके उतोयेऽपि tana: कियानपि

खक्रः, कमेन्तरं किञ्चिदपि तचापव्एितम्‌

प्रपाठके चतुथं तु किञचिन्नेमित्तिकं तथा

ufafecfatrary वाच्याः काम्यश्च केचन

तत्रा्ेनानुवाकेन aaa दभैननिमित्ताः पुरोक्ता मन्त्रा

TST तच प्रथममन्वगतयोहंदस्पतिप्रजापतिशब्द योस्ता- ma दयति, “वि वा ure यञ्च ष्यते, we दविरतिरिच्यते, खया देवे दिविषद्य इत्या बृस्पतिना Sara प्रजापतिना यञ्च व्युद्धमपि वपति.” दति ‘ae यजमानस्य “दविरति- रिच्यते' (श्रधिकं भवति); aura: शरोरमेकं दविषटेन सद्धःस्पितं, तश गभ सति वपाद्याधिक्यं दविरतिरेक rasa दद्‌ शाति- रेकवत ‘Ure’ यजमानस्य ‘ag "विः-छष्यते' एव (विगुण एव भवति)। तच, ‘Gat देवः' इतिमन्तेण होमे सुति एतन्न्लक्ताभ्यां बुरस्यतिप्रजापतिभ्यां ‘owe दम्‌ श्रपि' “वपति' (ae समा- दधाति)।

[का०३।प्र०४।अ ०२] TATU | २६०

श्रनुमग्तणमन्ते, दवेः समजोगमम्‌' cee तात्प दभ्यति, “र्ता सि वा way सचन्ते यदेकठेवत्य आलम wart भवति, sere रिते mi care देवेतरेनां गमयति रच्सामपरत्ये'(९) xfs “एकदेवत्य area? (एकां देवतामुदि- WITS) Win यान्‌ भवति" इति ‘ay, एतेन "वे" कलन ^रक्तांसि' समवयन्ति | तत्परिहाराय, "यस्यास्ते" शत्य- भिमन््रणेन कतेन ‘at देवे: समजोगमम्‌' दल्यक्रलादेवेषु "एवै" वशां प्रापितवान्‌ भवति। तते रर्तांश्यपदन्यन्ते |

लोकिकश्य गभपय्यावन्तैनस् व्याटन्तये weer तत्ययीवरन्तन- faaaciafa, “श्राव्तन वन्तयेत्याह ब्रह्मरेतरेनमावन्तयति(९) fa

उल्वच्छदनमन्स्य weal दरयति, “fA a भिनद्धि तकरोमित्याङ यथायजरे वेतत्‌(*) इति

द्रसभ्धारण्णथैपा्रोपादनमन्तरगतसखन्द्शब्दस्य तात्पथै दै यति, “Sea विश्वरूप दृन्दुरित्याइ प्रजा वै पशव we: प्रजयेवेनं aia: समद्धंयति ५)” इति। दि waa दूत्य खाद्धातेस्त्यन्न दृन्दुन्दः प्रजार्नां पश्एनाच्चेशयैरूपव्वादिन्दुलम्‌, अत इन्दुशब्द प्रयोगेण प्रजादिभिरेतं रसं wag करेति

तस्छाभिसमूदनमन्त् ¡ सशब्दस्य fate तात्प दशयति, “fed वे awe ag गच्छति एयिवीमतिरिक्रं तदन्न

* स्स डति E qo पादः, + अनन्तरसमिति E yo ara: | wai तरसमिति J पण्पाढठः। { wart: समूदनमन्ले रति ? wa विना सन्वचेव पाठः।

श्‌ Rs तेत्तिसीयसंडिताभण्ये | [का न्ह [Tos |Go १]

जमयेदातिंमा्छंद्यजमानेा मरी चाः एथिवो खग care wafer ane agufafiwg रमयति नात्ति areata यजमान <faO” इति ‘ane’ way aay ag’, (at) तत्‌ “दिवम्‌” एव "गच्छति", यत्‌ “श्रतिरिक्ं' तत्‌ ‘afar’ गच्छति तथा सति ‘aa’ यद्युभयं "न शमयेत्‌” तदा "यजमानः" "आनतिः भाभ्ुयात्‌ श्रते मन्ते a: एथिवीः इति-प्रयोगान्ताभ्वां तद्भयं शरमयिला "यजमानः, श्रा" प्राप्राति। `

श्रथ विधत्ते, “भख्मनाभिसमृति खगारृत्या TAT अ्ननयोवो एष गभाऽनयोरेवेनं दधाति(%)” दति कथं नाम द्यावाए्थिवीन्यां गभ ऽयमात्मसात्‌ क्रियेतेति विचायै, ae amma भीतेन भस्मना गभेमाच्छादयेत्‌। किञ्च “एष गभा'.ऽनयोः' (द्यावाण्थियो- रेव) समत्य जः, WA WAT मन्तेण भसा च्छादने सति श्रनयोाः' grata: “एनः गभे स्थापयतीति |

यदुक्तं WAC “पशोदं तान्यवद्यन्‌ गर्भस्य पुरस्तान्नाभ्या श्नन्यदवदाय दैवतेव्ववदधाति उपरिष्टादन्यत्सोविष्टकूतेषुः इति ; तदेतदिघन्ते, “यदवद्ेदति तद्धेचयेद्यन्नावदेत्यशारालबधस्य नाव- Garang श्रन्यदवेदुपरिष्टादन्यत्युरस्तादे नाभ्ये प्राण उप- रिष्टादपानोा यावानेव पश्स्तस्यावद्यति”"* इति यदि mie इद याद्य ङ्गम “WI, तदा ween पिरतिरिक्र भवेत्‌ यदि, तदोषपरिहाराय "नावद्येत्‌, तदानीम्‌ “श्रालबधस्य' "पशः श्रवदानन्न छतं स्यात्‌ श्रत उभयदोषपरि हाराय ‘Arar,’ ‘query, किञचिदङ्गमवद्ेत्‌; “उपरिष्टात्‌ ‘wea किञ्चित्‌

[कारश प्र०९।च्छ०९ | वद्‌ाथंप्रकाश्े। २३९

‘gage | एवं षति “यावानेव a: agar भवति तत्कथ- भिति, तदु ख्ते,-तिरां fe amar: "पुरस्तात्‌ ्राशे' (मखे). सञ्च रति, अ्रपानम्‌* “उपरिष्टात्‌ (qeace) सच्च रति | wa उभ- यावदनेन सवेावदानगसिद्धिः |

कण्पः, nie दक्िणं पुवेपादं प्रच्छि विष्ण शिपिविष्टं यज- fr इति तदेतदिधत्ते, “विष्णवे शिपिविष्टाय जाति यदे यज्न- खानिरिब्यते यः winjar या पृष्िरदिष्णः fafefaersiafon एवातिरिक्तं दधात्यतिरिक्रस्य wre” इति "यज्ञो वै विष्णः पशवः शिपिः" इति शुत्यन्तरात्पशसखामी afgunea: शिपिविष्टो विष्णः, we जयात्‌ ‘awe खम्बन्धि ay अङ्गमुपारतात्‌ ‘sfaftw भवति, “ay ‘ainda’ (बलं, इविराधिक्यष्ेतुः) win शरोर, ‘ar पुष्टिः" (श्राधिक्यरेतुः), wes fafafaew दिष्णारधोनम्‌ wat विष्छमदिष्छ तद्धामे सत्यतिरिक्ररेताे- वातिरिक्कं ख्ापितं भवति ; तच्चातिरेकदोाषस्य ‘ara’ भवति

देयां दकचिणां विधत्ते, “शर्टापष्टिरष्यं दक्चिण्टापदौ Herat नवमः पञ्चारा टे) दति अरष्टमिरविन्दुभिलौभ्कितम्‌ worm’, Tew “हिर्यं दद्यात्‌; यस्मादियं वशा ann, a अष्टाभिः पारेयुक्ता श्रात्मा' (पशादा) यस्मादतिरिक्रा "नवमः", AAT एाभिचिन्दुभियुक्तं fecal wef: पादेयुक्ेन oT सदृ भवतोति WATS सन्पद्यते |

USM AAA, “श्र्टागूटटिर ण्वम्‌ष्णोषेणावेष्छ काशेऽवधाय

* aa सपान डति पाठे भवितुं aa |

२७५ तेतिरयीयसंडहिताभष्ये। «= [are aime gee]

दितीयेऽवधाय eayasacurfa इति acafaud, ““च्रन्तर- कोश उच्णोषेणाविषटितं भवल्येवमिव fe पष्ररुल्वमिव waa atafaarena यावामेव पश्रस्तमाघ्चावङ्न्धे(५९)"' दूति are कोशमारभ्य योाऽयमभ्बन्तरः दतोयः केशः, afer, ara तद्धि- Tee 'उष्णोषेण' सवेता वेष्टनोयम्‌ waa तद्धिरण्यं wafi- Sfed, तथेव ग्भरूपः ania चतुभिंवं्िता भवति तत्क- यमिति, तद्‌ ्यते--“उस्वं' (बवे नम्‌) ` तस्याभ्यन्तरे चमं, तस्याभ्यन्तरे मास, ततस्तस्याभ्यन्तरेऽस्थि, श्रर्श्रोऽभ्यन्तरे पाजः; एवं fecwa यपश्ा दृश्ये ofa तदानेन “यावान्‌ (ae) ‘a’, तं प्राप्य खाधोनं करोति। |

द्दानोमेतत्छाञ्ं कमं विधन्ते, “naar aH प्रायित्तिः क्रियते, xet वसौयान्‌ wafa’’)” दति ‘ae’ यमानस ‘ay वश्रागभेमपराधनं fafaried यथोक्रद्ामरूपा “प्राय- fafa: क्रियते, यजमानः प्रायञ्चिन्तेन yaaa asa ‘cE वसुमन्तरे भवति |

दति श्रीसायना चाय्यविरचिते माधवीये वेदाथैप्रकाओे छष्णयजः- शंटिताभाग्ये दरतो यका ण्डे चतु यप्रपाटके प्रथमेऽनुवाकः °

वाया मूष शुचिपा उप॑ नः सहखन्ते नियुते विश्ववार उपा ते अन्धो मद्यमयामि यस्य॑ देव द्धि

[का०१।प्०४।अ.२्‌] वेदाथ प्रकाद्े | २४

पे पुब्पेयम्‌"। आङ्ग्य त्वा कामाय त्वा सकें त्वा किक्किटा ते मनः प्रजापतये खहा? किक्तिटा तें प्राशं वायवे स्वाहा किक्किटा ते चकुः Bara खा” किक्किटा ते ओचन्दयावापरथिवोभ्यार ware” कि- क्िटा ते वाच सरस्वत्यै STEHT ९॥

quar वशिनी बशासिं सरय्वा मनसा गर्भ श्राशयत्‌। वश त्वं वशिनी गच्छ देवाम्‌ सत्याः स॑न्तु यजमानस्य aan?) अजासि रयिष्ठा vier सौदोद्खान्तरिक्षमुपतिषटस दिवि ते इद्धाः | तन्तु तन्वन्‌ रज॑सा भानुमन्विहि च्यातिष्पतः पया ta धिया Rata? श्रनरबशं वयत नागुवामपो* मनु, मव जनया दैव्यं अर्मः.) मनसे रविरंसि प्रजाप॑ते- वेशा Ut ते गाचभाजा ara” ye

सर॑स्वत्यै। सवाहा aA | चरयोद्श |

इति afadadfearat azar wad- प्रपाठके दितीयाऽनुवाकः wo

वश्चागभनिमिन्ताऽयं Varsha Wa अतः |

ay दितीयामुवाके wenfearae वज्ालम्भारमन्ला

aA: | कच्पः+--वावव्या माखमेत तिकामः' caw रैव-

+ (सपा, इति aag प्राठः, केवलं ev पुरक "खयो! इति साधुः Wz: | 2H

29२ तेनिरीयसंहिताभव्ये। [का०द।प्०४।यअ०२)1

साजि वायब्याम्‌ उपाकरोति “at arar शष wer: हति। Use, “श्रा वाये न्ष, wheat छप मः awa नियता विश्वार्‌ ott at श्रमो मद्यमयामि we देव दधिषे पृ पेयम्‌(१)* इति डे "वायाः, तलम्‌ “श्रा-गत्य पष्ट “षः (श्रलं- कुर्‌) ₹े व्रचिपाः' (ष्टुड रविःपालक), लं "नः (श्रस्ाम्‌)“उप- गच्छ डे "विश्ववार (विश्वव्यापक) ते' श्वर" “नियुतः* सन्ति | नियच्छब्देन वायवा द्नग्धता अश्वा उच्यन्ते | ^ते' (तव), श्रयः (पप्र रूपमन्नं) ‘ay (दषैकर), तस्मात्‌, ‘sar (समोपं) लाम्‌ “श्रयामि' (प्राज्नोति)*। तत्‌ डे ‘Sa’, "यस्यः पथे; सम्बन्धि ₹विः, ‘adda’ (सोम्धदूशम्‌) इति मनो (द्पिषे' (मनो टतवानरि) ; argua हविषा लामयामि-द्त्यग्वयः।

HT, MRA ला कामाय ar इति watt क्रियमाणे Vela’ 1 पारस्ठ, “MRA ला कामाय ST aaa वा किक्किटा ते मनः प्रजापतये are) | fafazt a प्राणं वायवे wre) | किक्िटा ते we: gare खाहा५) किक्िटा ते ओजं द्यावाएटयिवौगभ्या खाहा(५) किक्िटा ते वाचः सर खल waren” xf ₹े पशा, erga’ (मदोयसङ्‌ख्पसिद्धथ) at प्राष्य; तथा, कामःयः (्रभोषटपालनाय) लाँ प्र; तथा, way (सष्टद्धि सिद्यर्थं) at प्राय, किक्िटाकारषुम्मैकं ति मनः प्रश्यिला, इदम्‌ MATa श्रजापतये wate’ (इङतमस्तु)।

* mafa’ दति तु 2. पुरूके समीचीनः ats: | + (प्रजापतयेऽन्ने' इति J. qo ata |

[कार्ड।प्र०४।अ०] TITUUATM | zee

किक्किटा दति श्रतुकरणश्नब्दः ; aver हि पश्जामाभिम्‌स्यायें मख म्ये स्वजिद्ाग्रम्‌ Guage कञ्चित्‌ ध्वनिविगरेषं gate, asa ध्वनिः, किकिटाज्रब्देन श्रमुक्रियते। arg’ इत्धादिकम्‌ उपरितनमन्तेषु wre we aad व्या स्थेयम्‌ |

Se तन्टुरोयेत्यदौ चीस्लीय मागा मन्‌ मन्त्रयते इति Use, “वन्त॒रोया वभरिनो वासि स्यस्व म-सा गम ATTA amt त्वं वभ्रिनी मच्छ देवान्‌, wan: सन्तु यजमानस कामाः(०" tii हे वे, लवं ater (उपरितन मन्ते लाकचबयस्व वच्य माणत्वात्‌ तदपेचखया चतुर्थी); (विभरिनो' (वशः रदङ्ियनियमः, टृशभसंयोागाप्डाया श्रभावात्‌ वशाऽस्या अस्ति दति वञ्चिनो)। ‘autfa’ (बन्ध्या भवसि) तरेतत्‌ विनीलं, ante प्रतिपाद- यति* यद्‌” (यस्मात्‌) कारणात्‌ परुषाभिखाषयुक्रेन "मनसाः शङ्‌, एव "गभ लाम्‌ Ha (लामागत्य लदुद्र शयनं हत गन्‌); तस्मात्‌ दितो यट तोयादि पड षसयोगे व्छारडितत्वात्‌ विन ; अपव्यान्तरराडित्यात्‌ ‘am’; तादो ‘a’ wade "देवाम्‌" "गच्छः तेन गमनेन यजमानख कामाः' सत्याः aay’ |

कल्पः+-श्रजा सि रयष्ठेति निदत्यमानाम्‌'† इति, wa- मन्यते इृत्धनृवन्तेते। पाटस्तुः-“श्रजासि wast wears सोराङ्ान्तरिचम्‌ उपतिष्टख शिवि ते wegrO” दति & |

* (वशिनीत्वं प्रतिपाद यतिः डन्येतावन्मचः J. पु पाठः 2H 2

Ree तत्तियोयसंहिताभाय्ये | [का०द६।प०९।यअ०१]

wit, aa ‘sofa’ (जातितब्कागोभवसि), रयिष्ठा' (धने ख्िता,) इविखरूपलेन Tart धमण्छत।सि। are मादो "एयर" "चोद" (उपविज्ञ) ततः ‘age’ उन्नीता सतो च्रन्त- रिचम्‌, ‘vofaew (प्ाघरहि)। “दिवि ते' ‘eer (ir मेजः)। एवं faq लेके तिष्ट |

कर्पः,-- तन्तु तन्वन्निति वपां seria इति पाठस्‌, “तन्तु तन्ववजसा भाग्‌मनिहि च्यातिद्मतः पथो रच्च fuer war” इति Saat, Tar (रजश्रात्मकस्य) विषः, तन्तुं तन्वन्‌” (विस्तारं ge) (भानुमन्विहि (आरि्य- ware) | किं च, धिया हताम्‌" (wat सन्पारितान्‌ ‘enfawa:’ (प्रकाशवतः), पथः" (श्रसदोयखगे मागोन्‌) ‘TA’!

FU AIAG वयत ॒जोागुवामयः- इति, दिः cfs जुहाति इत्यमुवन्तते | पाठस्ह,-“^्रनल्बेणं वयत जे गवामवे ama जनया रव्यं aaa” इति। ₹े इदयादीनि पश्क्गानि, ‘saa’ (निविन्नेन समाघ्यर्थं तरमाणानाम्‌) sare "अयः" (कष्*) श्नुरुवणम्‌' (्नतिरिक्र) वयत (कुरत)। हे पशा, ania (मनुरिव उत्यादकेः भवे); तते Si जनं" जनयः, श्रयं यजमाना जखमान्तरे चधा Sanat भवति, तथा उत्पादय)

कश्यः, “मगसे दविरसोति दविःच्ेषान्‌ went’ इति। Use, —aaar दविरसि प्रजापतेवेणा गाचाणान्ते गात्रभाज

* “खयः कामम्‌, इवि श्ाद्शपुखूकपाठोा सम्बक्‌।

[का०९।प्र०९।अ ०९] SITUA | | ROY

warm’) इति| हे at, लं ‘aver (ATE) Tae ‘efacfa’; “प्रजापतेः, ‘ad.’ (aqua) श्रसि ; तन उत्पादित- लात्‌ ATEWS तव "गाचाकल्ाम्‌' (अङ्गना) प्राञ्जनात्‌ व्यं 'गाचभाजः' (पष्टाङ्गाः) भूयास्मः | रज विनियोमश्करुदःः-

वायो, दत्युपाङ्ग्ात्‌, WAG, पञ्चमिङतिः।

a, we") aafaat, ₹न्यमाना मजेति च॥

तन्तु, वपाडतिः, तददनल्बेति vfawia: |

मन, ary भक्यन्ति, मन्ता एकादण्ेर्ताः

दति ओओसायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाञ्े कृष्णा यजःसंडिताभाय्य दरतोयकाण्डे चतुथ॑प्रपापठके इदितीया- इनवाकः ° wD

द्मे" वे सहास्तां ते arasarq ते गभमदधातां ay सामः प्राजनयद्‌प्रिरंरसत रतं प्रजापतिरा- म्रेयमष्टाकपालमपश्यत्‌ तं निर वपन्तेनैवैनामप्र- fa निर क्रौणात्‌"तस्मादण्यन्यदेवत्यामालभमान आ- Tanwar पुर स्तान्निवपेद्‌म्ेरवेनामधि निष्की- याखंभते? यत्‌

वायुव्वात्‌ तस्मादायन्या यदिमे गर्भमदंधातां

* ख-मनुवाका म्ग्रालकः, किन्तु ब्राद्यग्र्पः।

२६१ तेततिरोयसंडिताभाच्ये। [कार३।प्००।यअ.द्‌]

तस्माद्‌ ्यावाषथिव्धा यत्‌ सामः प्राजनयदभ्रिरम॑सत तस्मादप्रीषोमोया यदनयेवियत्यार्वागव॑दत्‌ तस्मात्‌ सारस्वती यत्‌ प्रजापतिरम्रेरधिं निरक्रोंशात्‌ तस्मात्‌ प्राजापत्या सावा रषा स्वैरेवत्था wean वायव्यामालंमेत भूतिकाम arya क्षेपिष्ठा देवत॑ा वायुमेव स्वेन २।

भागधेयेनोपधावति रवेन भूतिं गमयति” द्यावाष्टथिव्यामालंभेत wae: प्रतिष्ठाकामा दिव vara पजन्य वर्षति senate रान्ति समधुकमस्य सस्यं भ॑वति" अरप्रीपोमीयामालभेत यः कामयेतानवानन्नादः स्यामित्यभ्रिनेवान्रमवरन्धे सेमेंनान्नाद्यमन्नवानेवान्नादा भवति सारस्वती- ` मालमेत यः

इश्च रा वाचा वदितोः सन्वाच ATTA सरस्वती सरखतोमेव स्वेन भागधेयेनापधावति सेवास्मिन्‌ वाच दधाति° प्राजापत्यामालमेत यः कामयेतान॑भि- जितमभिजयेयमिति प्रजापतिः सव्वा देवता देव- ताभिरोवानभितमभिज॑यति वायव्योापाकरेाति वायेारेवेनामवरुध्यालभत< Bea त्वा कामाय त्वा॥४॥ इत्थाइ यथा यजरेवेतत्‌^ किक्किटाकारं जडति

[का०३।प्र०९। ०३] TT IAT | 2 ge

fafactarte वा mI पश्वा रमन्ते प्रारण्याः पतन्ति यत्‌ किक्किटाकारं Ad MTA wat va परद्रो कियमाणे जाति जोवन्तीमे वैन सुवगं Wa गमयति त्वन्तरोया वश्िनीं वशसीत्याह देवचवेनां गमयति" सत्याः सन्त्‌ यजमानस्य कामा इत्यारेष वे कामः WY A ` यजमानस्य ATA उदचं गच्छति तस्मात्‌ रव ae’? अजासि रयि त्या दे॑वेनां लेकेषु प्रतिष्ठा- पयति^* दिवि ते बद्वा इत्या सुवग Ta लोके ज्यातिदंधाति"“ तन्तु" तम्बन्‌ THAT भालमज्िहो- AVATAR लोकान्‌ SATA wa: करेति" असु- रवशं वयत जागुवामप* इति

ATE यदेव यत्न Seay क्रियते तस्यवेषा शान्तिः मन भव जनया दैव्यं जनमित्थाह ATTA वै प्रजास्ता VAM: कु रते मन॑सा इविरसोत्या waren? गाणां ते गाचभाजा भरूयास्मेत्याहाशिषमेवेतामा- We?) तस्यं वा तस्या रकम वाद्‌ वयजनं यद्‌ालः- ब्ायामभः

भवति ^" यदालब्धायामभः WISY वा प्रवंश्यत्‌

* cay? इति ada THR प्राठः कवलं 2. पस्तकं aT xfs SY: WTS |

A af RIC तत्तिसोयसंड्िताभग्ये। [का०दे।प्र०४.च्च्‌०९ |

सव्वीं aT AMAT यद्‌ सु प्रवेशये द्यन्नवेशसं Fare स्वामेव प्रानी यादिन्द्रियमेवात्मन्‌ धत्ते सा वा रषा चयाणामेवावरद्गा सम्बत्सर सदः सषस्याभिने पएहमेधिनस्त Tea यजेरन्तेषामेवेषाप्ता

यत्‌। VA) सारस्वतीमालमेत यः। कामाय त्वा, ara: | wa इति। war! दिचत्वारिः<शच् ३।॥

दूति कै्तिरीयसंडितायां ठदृतोयकाण्डे चतुथे USK तृतीयाऽनुवाकः °

मन्त्राः काम्यपश्नोर्र fea समदोरिताः,

श्रय ena तदिधिरूच्यते। तचादोा तं प्ुमालभमानख र्व्वकन्तव्यमष्टाकपालं परोद विधातं प्रजातिः दमे वै सद्दास्तान्ते ays गभमदधातां सोमः प्राजनय- दद्मिरग्सत एतं प्रजापतिराग्रेयम्टाकपाखमपश्लन्तं fara- qagaarancee निरक्रोणात्‌()"' ale | ea (qrarg faa) cat ‘aera? (श्रवियक्रे श्रभतां)। ‘a’ स्थिते उभे 'वाय्ध॑वात्‌" (farm श्रकरोत्‌) | "त" पमन्वादुना सम्परि ववज gait, aured ‘aa’ धारितवलत्या। ‘a गभ साम्‌ खत्कष त्‌ “श्रजन यत्‌! उत्पादितं तमेतम्‌ शरद्भिः" यसितिवान्‌ | ततः प्रजापतिः" श्रप्मरुत्काचरूपण पुराड़ाग्र freq तस्मात्‌ savat वणां निषक्रीतवन्‌। |

* तेन इति B. ad J. Jo पाठः।

[का०३।प्र,७।यअ ०९] वेदाथप्रशारे। ese

cart fawt— aera श्रपि श्रन्यरेवधामाखभमानः आआभ्रेयमष्टाकपाणं प्रस्ताक्जिवेपेत्‌, श्रगनेरवेनामधि निच््रीया- लभतर)" इति यस्मात्‌ wa: सकान्ात्‌ प्रजापतिना वक्ष निषक्रीता, ‘vara’ वज्राया यद्यपि श्रप्रेरन्या रेवता, तथापि तदालम्भात्‌ प्ये, “ATHY पुरोडधाज्नं कयात्‌, तेन परोडाजेन अग्नेः सकाज्ात्‌ ant “निष्क्रीय, तदाखम्मे प्रठक्तो wala |

का श्रसावन्यरेवत्या ?--इत्याकाङ्खगयां AGA रेवता- विशेषान्‌ दशयति-“चत्‌ वायब्येवा त्‌, तस्मात्‌ वायव्या, चङ्‌ इमे गर्भमद धाता, तस्मात्‌ द्यावा प्रथिवा, थत्‌ सोमः प्राजनयत्‌, अग्निर ग्रसत, तस्मात्‌ अग्रीषामीया, यदनयोर्वियन्यावौगवदत्‌ wary सारखती, यत्‌ प्रज पतिरद्ेरधि निरक्रौणात्‌, तस्मात्‌ प्राजाप्द्या, सावा एषा सष्वैदेवल्या थद्‌ श्रजावश्रा₹) इति। कारकलस्व we fica तत्तदेवतालं ami. संदिष्ट द्यावाएथिद्येा यदा वियुच्छेते तदा वेणदलविभागष्वनिः सम्‌- त्पक्नः, तदिदं वाचा वदनम्‌ | तस्मात्‌ उपकारिलात्‌ ata देवता तरेवं वाय-द्यावाए्टयिय्नौषोम-षर खती-प्रजा पतोर्ना, WA देवतात्वात्‌ खेयमआ* Tat WITT |

aSqufaga दे वता विशेषं विधन्ते,-“वायव्यमालभेत्‌ afaatat वायवे Sfaet देवता वायुमेव खेन भागेयेन उपधावति एवैनं तिं गमयति“) इति

* 'शअजावशा' इति ast भवितु am: |

ररे ख्र्यंदये' J. yo qs: | 21

eye तेनिरीवसंडिताभाय्ये। [का ०₹।प्र०९।य्ध ०३]

aitawa सस्यशब्टद्धिषखपां प्रतिं कामयमाभख्छ रेवां विधन्त“ द्यावाए्यिव्यामाखमेत शषमाशः afastarar दिव एव श्रम पर्जन्या वर्ष॑ति वि श्रस््ामेाषधये Trefm समधकमसख ee भवति) ईति) विविधं रान्ति उत्पद्यन्ते, aatse VHA सख्यं बन्द्धिशीलं भवति। |

्रलषब्धद्धिं तद्धागसामथ्य कामयमानस्य देवतां विन्ते, --“द्मषो मोयामाखमेत यः कामयेताज्ञवाननल्लादः A cefana श्रन्नमवरन्धे Wary. wally श्रना भिवति ९)" इति। “SAY अरलभच्णसामभ्धम्‌ | राजादिषभारश्जनयोग्यां वाचं कामयमानस <aat वि धन्ते,-“सारखतीमालभेत शशरो वाचा वदितोः सम्‌ वाश HAs Wea सरख्तोमेव खेन भागधेयेन खपधघावति, eae वाचं दधाति(°)' इति वेदशास्तपारज्गतत्यत्‌ ary वदितुं sau: aafa सभाकम्पादि प्रतिबन्धेन यो वदेन्त्छ अयं विधिः। | , थत्‌ फलम्‌ उपायान्तरेण सम्पादितं, त्छन्पादनकामख देवतां विघन्ते,-“प्राजा पल्यामालभेत यः कामखेत श्रनभिजित- मभिजयेयम्‌ दति, प्रजापतिः wear देवता रेवताभिरेवानभि- जितम्‌ अ्रभिजयति(८)'* दति ` .

“श्रा वायो भूष" दृत्यं ताश्च विनिय्क,-““वा व्यया उपा- करोति वाथारेवेनाम्‌ श्रवर्ध्यालभते(<)" दति “एतां ' वशाम्‌ 'श्रवरष्य' सम्पाद्य)

[का०द।प्र०९।अ०९] वेदाचप्रकाश्चे | aut

हाममन््ाणां weriat <efa—‘ar ला कामाय Sare यथायअरेवेतत्‌(*.)” दति

fasta gafsare: प्रुप्िया ये प्वनिविर्ेषा खत्पग्यकां mia fawn,—fafacrart जाति किकिटाकारेश वें साम्बाः पश्वा रमन्ते प्रारण्छा पतन्ति, यत्‌ किकिराकारं Beta याम्याणां aygat wa’)? दति ‘wre इति अन्तम्‌ उच्चार्यं fagiiy ध्यनिविरेषं wet पद्चाष्छयात्‌ aa ष्वनिना arafearear याम्याः awa: क्रीडसे, श्रार- WT BAT: HIT पखायन्ते। wa: रयं ध्वनिगाम्यपश्- we भवति।

wera कालं ferd—“aalgt फियमाणे जु- राति जीकंकीमेविवग gai लोकं गमयति लन्तु रोया वञ्िनो वश्रासि इत्था देवच ant गमयति(१९)* इति seat पाः प्रदचिणाटठश्िः प्य्निकरणं, aq यदा wasted, तदैवायं शामः; तथा खति जोवनयुक्रामेनां खभ प्रापयति

way मनश्रादीनां प्रजापल्यादिषु डतलाभिधानात्‌ गीय- सानपश्वनुमन््शमन्ते देवान्‌ गच्छेत्यस्याभिप्रायं दशंयति.- “सत्याः सन्त्‌ यजमानख कामा द्याव वे कामः यजमानख यदनान्तं SES गच्छति तस्मात्‌ देवमार५९) दति श्रं यञ्चः ‘sare: (विन्नरहितः) "उद्‌ खम्‌" (उत्तमाग्चं) समाग- च्छतोति ‘ay’, ‘Ua’ एव यजमानस्य' म॒ख्यः कामः ;' तच्छमाध्या

फलस्यावश्सन्भावात्‌ ; THM, “सत्याः सन्तु कामाः इत्येवं BA 212

२५२ तेसतिरीयसंखिताभव्ये। [का०द।प्०४ नद्‌]

इन्यमानानमन्वमन्ते, “staat सौद” casera द्र यति, “अजासि cfasereaant लेकेषु अतिष्ठापयति(९५ ata

चरमस् awe तात्पये द्यति, “दिवि ते Text CATE सुवगे wars लोके च्योतिदंधाति(९५)' दति ‘war’ (यजमाना) खगे प्रकाशमुत्पादयति |

वपाष्ाममन्ले, "पयः" इति लाका विवच्िता इति दभेय- ति,“ तन्तु तन्ववजसेा भानुमनिष्ोत्याहेमानेवास्मे लाके व्या- fawa: करेतोति(*९” इति।

दवि ममन्हश्य तात्पये द्रंयति,-““शरनुलणं वयत जो गवा. मप दूत्या यदेव यश्च॒ उल्बणं क्रियते तद्यवेषा शाम्तिः(१०)"' दति विधिमतिक्रम्यानृषटितमङ्गम्‌ 'उल्रणम्‌" ; अनृखणशन्दाच्वा- रणेन ae शान्तिर्भवति `

तख AGATA मनुश्रब्द प्रयोगस्य तात्पर्यमाह, “मनु- भव जनया दैव्यं जनमित्याद amar वै प्रजास्ता Ware: कररुते५९८)** दति area मनोः प्रजापतिरूपलात्‌ प्रजा - ufawer: देव्यजनादयः सवाः प्रजा मानव्या भवन्ति | Wat- ऽनेन मन्तभागेन ताः सवाः शश्राद्याः' (मेग्याः) कुरूते 'विःशेषप्राशनमन्तस्य, उदरगतं कन्तुम्‌ मनः ब्दप्रयोग इति दशंयति,ः-“मनसे विरसील्याइ खगाह्ये९)' इति

तसिन्‌ मन्ते Gaeta दभंयतिः-“गाचाण्णं ते गाचभाजे शवा खेत्या हागिषमेवेतामाभा स्ते(९०) इति

[का०३।प्०४।अ ०] वेदाचप्रकाद्धे | २९९

VAST वज्नाया area वजनोयं दिनं रजयति, “ते वा एतस्या एकमेवादेवयजनं यदालभायामभ्नो भवति(९९)' इति। wet वायाम्‌ श्रालथार्यां' wet गगने मेघावरणेन यहु रिनं भवति, तत्‌ ‘ua ‘vane दिनम्‌ “एतस्याः ante देवयागा- नहे, तस्मात्‌ यदा, मेधो भविव्यति इति मिखयोा मनसि जायते, तदानोमेवेतामाखलमेत |

तथा waste प्रमादादश्वद्ने सति भेमिन्तिकं प्रयोग विशेष- AeA AT, BATT वा प्रवेशयेत्छवो वा प्राञ्नो- यात्‌(९९) इति त्र ERIM: पूरः पलः। ade, पां राद्धान्तः

तद्भयं स्पष्टोकरोाति,- “यद्य प्रवेशयेधश्वेशसं कुयात्सवा- मेव प्राञ्रीयादिद्ियमेवात्मन्‌ wa” इति "यश्वेशसं' यज्ञ- विघातम्‌। यजमानः खवप्राशनेनेद्धियमात्म नि धारयति |

एतदेवाभिप्रेत्य खचजकारेणाक्रम्‌ः- सर्वां वा यजमान एवाग्बदं wera दति

एतस्यां amet मुख्याधिकारिणे दभ्रयति,-^सा वा एषा चयाणामेवावरुद्धा संवत्छरसदः षसखयाजिनो wzweafiera wa- तया यजेर गोषामेतैषाप्ना(९५)" दति सेयं व्राचयाणामेवाधि- कारिणमधोता क्स्य कस्येति तदु्यते,--गवामयनादिङूपं पवतसरसचरं योाऽनुतिष्ठति, सोऽयं संवत्छरसत्‌, aU; सहखसष्याक- दक्तिणायुक्रन यज्ञेन या यजते, मेऽयं सहसखरयाजो, तशय ; घंव- सरषन्रादवाचोनेष्वपि ay यो uwwfaaa Afear भवति

wus तेतिरोयसंशिताभष्ये। «= [wont speres]

esa wea, तस्य; एव जयोऽधिकारिषः, ure वंश्या चयणेरम्‌, तेषामेवेवा वशा युक्ता

दति शओ्रोसायना चाय्थविर चिते माधवोये वेदार्थप्रकाशे छष्णयजः- संहिताभाये तीयकाण्डे चतु प्रपाठके दतो योऽनुवाकः ot

चितश्च चिल्ति्चक्रतभ्वाकूनिश्च वित्ताच्च चिः NAM AAW Wally TMA पशमासश्च बच Tacs प्रजापतिजयानिन्राय SU प्रायच्छदयः शतनाज्येषु तस्मै विशः सम॑नमन्त सवीः उग्र हि walt sua देवासुराः संय॑त्ता आस॒न्त्स इन्द्रः प्रजापतिमुपं, अधावक्षसमा एताश्जयान्‌ प्रायच्छत्तानजु- Vea वे दवा असुरानजयन्यदजयन्तज्जयानां जय्‌- max स्पधमानेनेते हातव्या जयत्येव तां पुतनां wan

उप। Usafaxafas 8

इति तैत्तिरौयसंहितायां ठतोयकाण्डे चतुर्थप्रपा- टके चतुथाऽनुवाकः °

(का०६।घ ०१।ष्ध ०४1 वे दा्यप्रकार्। Ruy

अजावन्रा या तु aren afafe: श्यात्‌ हलोयके

अथ यदुक्तं खत्रकारोण,--.जयानभ्यातानाम्‌ राखत शति बराह्मणे व्याख्याता, अस्मिन्‌ ब्रह्मजिन्धभ्यातानेव्यन्‌ वजति' दति चतुथानु वाके जया उच्यन्ते | तचारा MVR AGTH मन्त्रान्‌ पठतिः ““चिन् खच, चिन्तिख, ware, आकूति, fawiag, fanrre, wre, watt, (ly, Wary, Tee, रथ- न्तरश्च, प्रजापतिजयानिष्राय TU प्रायच्छदुग्रः एतनाच्येषु aa विग्र; समममन्त श्वाः su सहि war बर्धव(^)' tf सामान्याकारेण निविकर्पकज्ञामे प्रतोतं वस्त॒ “चित्तम्‌ | वच्यमाणापेचया षमृखया्यः चशब्दः दद्धि मवि ममा- fefa रषः एवमन्त रज योाश्चम्‌ "चित्तिः" भिविंकल्पक- जानम्‌ “श्राकूतिः' agen ‘fama विश्रेषाकारेए fafya वस्तु "विज्ञानं" तज्ञिञ्चयः। ‘aa? ज्ञानसाधनमन्तःकरणम्‌ श्रकरोः' चुरा दिवाद्यद्धियश्ष्टयः | दभपुणेमाश या गविश्रेषो | बुहद्रयन्तरे सामनो एतनाच्येषु" (खङ्गामामिगमनु) ‘oq. ्रजापतिः' ‘ew (वषये, ‘care “जयान्‌” (जयदेदन्‌) मन््ानेतान्‌ भ्रायच्छत्‌' “Aa इद्धाय “विश्नः (प्रजाः) "सवैः" 'समनमन्तः (सम्यगानता, विधेयाः) अभवन्‌ ‘a चन्र, खासु प्रजासु "उग्रः (शिक्षकः) saad ‘fe (यस्मात्‌) oz: way (रोमयोग्यः) ‘ara’, aafefax प्रजा पतेर नु ग्रहा aM: | wade: हमं विधातुं प्रस्ोतिः- “देवासुराः संयत्ता Wey इन्द्रः प्रजापतिमुपाधावन्तस्मा एताश्जयान्‌ प्रायच्छत्तान्‌

२५६ तेत्तिरोयसंहिताभाव्ये। [ऋआ०९प्०१।७०९]

HMMA वे Sal सुरागजयन्यदजयन्‌ तव्नयाभाश्जयथेत्वम्‌(९) इति जयन्ति एभिरिति नयाः अथय विधन्त“. स्यधं मामेमेते हातव्या जयत्येव at एत ara’? इति | दति ओसायनाय्यैविर चिते माधवोये Arrears, RTT» हंडिताभाखे एतोयकाण्छे चतु थेमपाठके तुथीऽनुवाकः oe

अर्भिभतानामधिपतिः drafted जयेष्ठा यमः भंथिव्या वाय॒रन्तरि छस्य छ्य दिवश्न्द्रमा नक्षबा- णां ठदस्पतिव्रह्मणा faa: सत्यानां वरुणोपाः समुद्रः सात्यानामन्र साखाञ्यानामर्धिंपति तन्मा यत्‌ साम ओषंधीनाः सविता प्रसवानां ez: प॑ gat त्वष्टा रूपाणां विष्णुः पवतानां मरुता गणा- नामधिपतयस्ते मावन्तु पितरः पितामहाः परेवरे ततास्ततामहा इड मावत। Vial ब्रह्मन्नसिन्‌ छे स्यामाश्ष्यस्यां पुराधायामस्मिन्‌ कर्मन्नस्यां देव. हत्यां १। sat | सत्तदश ५।

इति तत्तिरोयसहितायां तृतीयकाण्डे चतुथैप्रपा- टके पञ्चमेाऽनुवाकः °

[क्रा०द्‌।प्र०९।अ ०५] वेदा येप्रकाङ्गे | Rue

जयास्यमग्वतद्धमाञ्चतुये समदोरिताः

अथ पञ्चमेऽभ्याताना उच्यन्ते, तकमन्लपाटस.-“अग्रिभं- ताना मधिपतिः arsafagt ज्येष्ठानां यमः एथिव्या वायु- रन्तरिचस्य खया दिवशन्रमा नलजाणां हरस्पतित्रंह्मणे मिषः सत्यानां वरूणाऽपार समुद्रः Vaya wearqrarafa- पति watsay साम Brady सविता waarary «zx: पष्ूनां लष्टा Soret विष्णः पवतां मरता गणानामधि- पतयस्ते माऽवन्तु पितरः पितामहाः परेऽवरे ततास्ततामहा इह माऽवत। afar ब्रहमल्ञद्धिन्‌ छजेऽखामाशिषि wat परोधायामसिन्‌ कमंल्ञस्यां देवह्त्याम्‌(९)” tH श्रयम्‌ ‘af: wart? (प्राणिनाम्‌) श्रधिपतिः (खामी)। “सः (arg) माम्‌ ‘wag’: “श्रधिपतिः माऽत्रहुः इत्येतत्‌ पद- चतुष्टयं, वच्छ माणेषु ष्यन्तेषु वाक्यशे षले गा नवन्तन्ते “च्येष्ठानां' (बद्धतमानां) खाकपालानाम्‌ ‘cay श्रधिपतिः। यमश्रष्देनाभ्नि- विशेष उच्यते, ‘wfaara यमः" इति भ्ुत्यन्सरात्‌। श्रग्नि-वाय्‌- खयं चद््र-षट सपतयः एथियन्तरिष-ययु-नलच-ब्राह्मणजातोना- मधिपतयः प्रसिद्धाः। "सिचः" सत्यवचनानामधिपतिः। ‘aqa:’ कृपादि गतानां fear “sary श्रधिपतिः। ‘wag: सेव्यानां (नदोप्रवा गतानाम्‌) श्रपामधिपतिः ‘wa समाज्यार्ना' (सावेमामराजमाग्यानां इयां) Brat) श्रनु- वत्य मानस्य लिङ्व्यत्ययं योातयितुम्‌ “श्रधिपति aasaq’ इत्या- खातम्‌। शओेम-घविदर-रद्र-लष्टार श्राषध्यनुश्रा-पश्-खदूपाण-

%

ते्तिरीयसंहिताभाण्ये। [का ०३।प्र०९।अ ०]

मधिपतयः प्रसिद्धाः। “विष्णः पर्वतारना" गेवद्धंनादीनामधि- पतिः, “मरूते गणाना" (श्रदित्यवखा दि गणदेवतार्नां) खामिनः। श्रचामुषच्यमामस्य TI च्ोतयितुम्‌ ्रधिपतयस्ते मा- ऽवन्तु" cared "पिक्रः' इत्यादीनि वजुमन्वाणणं पदानि। पिदपितामष्दशब्दा जोवदिषयो ; तत-तता मदशब्दे ब्टतविषथे “सपिण्डता तु परषात्‌ सप्रमादिनिवत्तंते, ततः सप्नमादूा ये fanaara "परे", तताऽवाचौनाः सन्निरृष्टा ‘wat’ 2 पिजादयः, युयं रहः एव तेषु तेषु विषयेषु मां ‘war’ (श्त) कुच कुच? इति,-तदुच्यते, “afar ब्रह्मन्‌" (wet ब्राह्यणजाति), श्रस्िन चतरे, ‘wararfafe (आश्ासनोये प्रजापश्चादिरूपे shay फले), “Tat प॒रोधार्या' (परस्करण- सूपे अस्मिन्‌ प्राधान्ये), “श्रस्िन्‌ कर्मन्‌, (क्रियमाणे अ्रस्मिनन- छान विक्ञेषे), wat Zagat (देवान्‌ प्रति यदेतदस्रदीय माह्वानं afar aga), एतेषु way विषयेषु at रक्त “पितरः इत्यादिके wares षमास्रातम्‌ “श्रसिन्‌ ब्रह्मन्‌" इत्यादिकं Wag सप्तदश मन्तेव्वनुषञ्जनोयम्‌ ; तथा सति “अभि्ैतानामधि- पतिः माऽवत्सिन्‌ aga’), cat उरेष्टानामधिपतिःष माऽवलस्मिन्‌ AAA) ।-- व्येव aaa पाठः म्पद्यते

दति ओसायनाचाय्ंविरचितं माधवीये वेदार्थप्रकाङठ ङृष्णयजुःसंदिताभायये दतोयकाण्डे चतुरथप्रपापठकं पञ्चमे $मवाकः °

[का०्द।पर४।अण्द्‌] TATU ATT | २१९

देवा वे aah कुवत तदसुरा BAA ते देवा एतानभ्यातानानपश्चन्‌ तानभ्यातन्वत यद्देवानां क- मासोदार्ध्त तद्यदसराणां aera” येन कम Gains हातव्या wala तेन कर्मणा? यदिव देवाः समभरन्‌ तस्मादभ्याताना वैश्वदेवा यत्‌ प्रजा- UAHA प्रायच्छत्‌ ARTA: प्राजापत्याः १॥

यद्राष्रश्द्वी-राष्रमादद्त तद्राष्शतार Tye ते देवा अभ्यातानेर सुरानभ्यात॑न्बतत जयैरजयन्‌ रा- द्धी राष्रमाद॑दत यदेवा श्रभ्यातार्नर सुरानभ्यात- MT तदभ्यातानानामभ्यातानत्वं यज्नयेरजयन्‌ तज्न- यानां जयत्वं यद्राष्खद्नी-राष्टमाददत तद्राष्षताश राभवं तते देवा अभवन्‌ परासुरा ये भाठव्य- वान्त्यात्‌ स, VATA जुंहूयादभ्यातानेरेव बाठ्व्या- नभ्यातनुते जयेजयति राष्रषद्वी-राषएमादत्ते भवत्या- त्मना परास्य माट्व्यो भवति५*॥ २॥

पाजापत्याः | सः। चष्टादंश च॥

इति वैत्तिरीयसंहितायां ठदतीयकाण्डे चतुथे- प्रपाठके षष्ठोाऽनवाकः °

# ऋअयमनुनाकद AAET: | 2 2

२९० तेततिरीयसंडिताभव्ये। [कारद।प्र०४।अगद्‌]

श्रन्वातानामभिधा Bat: पञ्चमे समुदीरिताः |

अथ षषे तद्धामविधिरभिध्ीयते। तच tra -विधातुं परसोति,- “देवा awvicaia तदसुरा sada ते देवा एतानम्ातानाग पश्चन्‌ तागभ्यातन्बत, यदेवानां कमासौदष्येत तत्‌, यदसुराणां नग area)” इति। अन्यातानास्याग्म्मन्तान्‌ क्मसद्टहिरेन्‌ दृष्टा तानाभिमुस्येनानौय देवा श्रगु ङवुः, तेग रेत्रानां कर्म Baga! तद्धामाभावादमुरा्णां कमं Iza |

अथ fard.—‘aa कर्मणेत्सं तच raat wird तेन कमेफा (९) दति ‘kaa (द्धि मिष्ट त्‌), “wiraa’ (सरदि प्राग्नोद्येव) |

अथय अआटव्यवतः घमितान म्‌ श्रभ्यातानजयराद्ररतां दामं विधन्ते--“यदिश्े-देवाः शमभरन तस्मादभ्याताना वेदेवा, यत्रजापतिलंयान्‌ प्रायच्छत्‌ तस्माश्लयाः प्राजापत्याः, यद्रा सद्धो-राषमाददतु, तद्राद्रख्ता राद्रखख्वं, तेदेवा श्रभ्याता- नेरसुरान्‌ WITT, जयेरजयन्‌, THAI रामाद दत, यदेवा MIATA ATAU WIAA, तरभ्धातानानामन्थातानलं यव्नये- रजयन्‌, तश्नयानां जयलं; UTeTRI—UWyaeea, ARTE- सता UI; तते देवा quay, weg” इति | यस्मात्‌ सर्वेऽपि देवाः पुब्याक्परकारेणान्यातान मन्त्रान्‌ VAULT (खन्या दितवन्तः), तस्मादेते विश्वदेवाः cared यस्मात्‌ श्रजापति- शेयाम्‌, द्राय ATTY’, THA ते “प्राजापत्याः CATA |

[का०द।प्र०९।यअ ०९] वेदा्थप्राये | २९९

यस्माद परितनान्‌वाकाातेः रा ए्रत्छल्न्केर्मन्भेरसरसम्बन्धिराषं देवाः खोशटतवन्तः, तसमात्‌ ते रा इग्टतः' उच्यन्ते | देवास्त प्रथम- मनभ्यातानेरसुराम्‌ ale जयेविंनरे यान्‌ wel राद्ष्टद्धि- aaa निवासम्धानमपडतवन्तः। शभ्वातन्वते एभिरित्यभ्या- array जयन्ति एभिरिति जयत्वम्‌ | ae भियते (खय क्रियते) एभिरिति Twa समुदितेरोतेस्तिभिमेरं वा विजयिनोा- ऽभवन्‌ ; असुरास्त WTA: |

ay विधन्त-“योा mazar एतां जशयादमा- तानेरेव भाटव्यानभ्यातमते, अयेजयति, रादशद्धो-राद्रमादन्त, भवत्यात्मना परास्य weer भवति)” इति श्रभ्यातति- वशोकारः; जयाऽन्यदोयैश्येनाश्ननम्‌ ; राड़ादानं तदोयग्ठमे- TART: तज्तिविधफणसिद्धये जिविधान्‌ खमृचिल्य year |

श्रय मीर्मांषाः-हतीयाष्यायस्य चतुखपादे(१३अ०) चिन्तितम्‌ | 'येनेत्संत्क मणा च" जयदा मेऽखिलार्थंता | वैदिकेष्वेव वा? सशेषेाऽखद्धे। चकलतः॥ दाम श्रादवनेये स्यात्‌ छव्यादिषु साऽस्ति fe | तेनानारभ्यपाठेऽपि वेदि केव्वव ते जयाः

WIT श्रूयते, चेन कम॑णतसं तच जयान्‌ YS तद्‌ - दाशत * ङ्ेल्यभ्यातानान्‌ जाति" दति त्वत्‌ (खद्धिमि- च्छत्‌) | “चित्तञ्च Ale’ दृत्याद्‌ये जयाः; “warsigs” (ऽ श्रः) इत्यादयो राद्र्टतः, “्रग्निष्ठेतानाम्‌” दत्यादयाऽभ्यातानाः ,

* crewat दनि J. युन्पाठः।

तेत्तिसेयसंहिताभाधे। [का ०ह।प्र०8। ०७ |

aw वेदिककर्मणोव लेाकिकशृवथादि कर्मण्यपि we aaa, BETS कारणाभावाष्नयादिहामः सवेष इति चेत्‌, मेवं, “यदा- wand जति* तेन arsenite: प्रीतः" दूति वाक्येन रा ममुदि श्चा दवम यविधानात्‌ wert तदभावाद्‌ वैदिकेव्वेव जयादिरामः॥

दूति ओरौसावयनाचायंविरेचिते माधवोये वेदार्थप्रकाशओे छृष्ण- यञुःसंहिताभाये ढतोयकाण्डे चतुर्थप्रपाठके Vesa:

ऋताषाडतधामाभिर्गन्धर्वसस्मीषंधयाऽपसरस By नाम इदं AE AT UIT a Ee TE Ae पातु तस्मे MET ताभ्यः aren” axfear विश्वसामा खया Tara मरो चयेाऽष्षुरस आयवः qaz खयर श्मिशचन्द्र मा गन्धवस्तस्य नघ्चाणयपुरसं बकु रयः. we सुपणा यन्ता गन्धर्वस्तस्य ef BA: स्तवाः प्रजापतिर्विंश्चकमीा मन॑ः ९। गन्धरवस्तस्यकतामान्धप्प॒र सो वहं यः इषिरा वि

AUST वाता गन्धवस्तस्यापाऽषरसा मद्‌ भुव- नस्य पते यस्य उपरि गा इदचं।सनराखा- ज्यानिः रायस्याष सवीय संवत्सरीणाः सस्ति

* जृदाति डति qaqa ute: |.

[काण्ड।प् og | ०७ | वेदाच॑प्रकाण्र | REQ

परमेश्यधिंपतिग्ै्यर्गन्धर्वस्तस्य विश्वमप्यरसोा सुवः grata: सुभतिभद्रछत्मुववान्‌ पजन्य गन्धवस्तस्य विटटताऽष्षरसोा रुचः द्रे इतिरणडयः॥ २॥

AGATA प्रजा HATA भीरवः” चारुः कपणकाशो कामा AMAIA: चय- aaa ददं ब्रह्म RA पातुता इद AW as पान्त AH सवाहा ताभ्यः SET” सना भुवनस्य पते यस्य॑ उपरि गदा इह च। उर ब्रह्मशेऽसमं aaa महि शम यच्छ.

मन॑ः। ATA | षट्च॑त्वारि \शच

दूति त्ैत्तिरीयसंहितायां adage चतुथे- प्रपाठके सत्तमेाऽनुवाकः °

श्रभ्याताना जये-राद्भृद्धिः षष्टे तु वताः

gy ana TENA Ga तेषां विनियागविशेष- afgaree चकारा qiafa— asta: पयीयेदादग राद्रभतेा जुदाति, छता षाडुतधामेति, पयाय मनृदरुत्य AM खा इति प्रथमा- wef जुहाति, ana: खाडेत्यृत्तरा म्‌ एव मितदान्‌ पञ्च पयायान्‌ विभजति, भुवनस्य पत दति पयायाणां सप्तमो, श्राङतीनां चयोादश्रो, एतेन व्धाख्यातं, भुवनस्य पत इति रथमसुखेन पञ्चा- डतोजदाति दश चः tft wary षरपर्यायेषु प्रथमं

६8 सेत्तिरीवसंशिताभष्ये [का०३।प०९।अ ०७]

TOTAL TEMA Fa TS TAT TTA SATS ऊजो भाम, ददं ब्रह्म TY पातु, ATS AY GT पार्‌, तस TUT ताभ्यः खाहा(\) इति शतेन (सत्येन) सह खवमनृत- मभिभवतीति “खताषाट्‌" ऋतन्नब्दवाच्येा धाम (खानं) यख असा “Samar तादृशोऽप्रिनामकः* कथित्‌ “गन्धैः, ‘ae ओाषधिदे वताः wera: (fread), ऊजं" इति तासां भागधेयम्‌ ; ऊजेयति बलवन्तं प्राणवन्तं वा RIAA: “ख (गन्धः) “ददं ब्रह्मः (बुत्‌) GT (फलसमथेम्‌) इदं कमं ₹विवा "पातु" (रतु फलपर्यवसखरं करतु) . ‘at’ wate: ‘eZ बरह्म चज" "पान्तु" (तथा TER) | AA’ (गन्धवाय) Ter (SAAD) | “ताभ्यः (श्रष्रोाभ्यः) ‘TF QTE’ (तमस्तु) |

sq fadraqdraare.—“ayfeat विश्वषामा ख्या गन्धवसख मरोचयेऽष्यरस यवः(९) इति सन्धीयते (सवम्‌ अनुसन्धौयते) अ्ननेनेति “संडितः', विश्वानि सामानि (श्वसितानि) afaafa ‘faqaar, avon दखर्यनामकः कञिद्धन्धवः, ae मरोचिदेवताः freardt:, aga.’ इति तासां नामधेयम्‌ श्रयति शीत्रमागच्छन्तोत्यायुवः नाम “स दद्‌ wy’ इत्यादिकं सवा नषश्च नयम्‌ |

श्रय दतोयपुयायमा र. -“सुषुच्ः ख्यरश्िखनद्रमा गन्ध- वस्तस्य नच्चाष्छ्यरसे बेकुरयः(र) दति शाभनं सुखं (सुखम्‌)

* एवमेव सव्वेच पाठः | भिनामक इति तु भवितुं aa | tudta र्वं पाठः| ब्युत्मक्यनसारी तु वेकुरयः' इति पडे भवितु qa: |

[का०३।घ्र ०8।अ ०७] बेदाचप्रकारे। Re

श्रस्येति “aya: wees ciaarer खयर श्मिः" | चनद्धमा- मामकः * alae “गन्धवेः' | ‘ae’ मगच्तचसद्ब्रानि शरोराणि भायाः, ताञ्च बेकुरिनामकाः ; चित्तविकारडेतुवा त्‌ "बङरयः' इत्य च्यन्ते

अरय चतुथैपयायमाइ,--“ुज्यः सुपणा यश्चो गन्धवंसख दर्णा श्र्यरसः स्तवाः(५)'' दति भुगक्रि (पालयति) विश्वमिति pg? 1 पक्तिवदा काञ्चगामिवात्‌ “gad: तादृशो यज्ञगामकः कञ्चिद्‌ ‘wad’, aw दक्िणारूपा रेवता भायाः, ary (सदरयन्ते इति व्यत्पत्या) “वाः LTA ¦

रथ पञ्चमं पयायमाह,-“प्रजापतिर्विंश्कमा मना गन्धवे- सतस्यक्या मान्य्सरसा awe)” शति प्रजानां पालकः प्रजा- पतिः" fad कम॑ (करणोयं) यस्यासा वविश्वकमा तादृशो मना- नामकः कञ्चिद्‌ ‘aaa, तस्यः खक्सामदवता भायाः, ताञ सान्द्ये हन्तीति "वयः" Taras |

श्रथ us पयायम्प्रहः-““दषिरोा विश्वव्यचा वाता गन्धवे- रूस्यापाऽप्यरसा मुदाः) इति इव्यमाणवस्तसम्पन्तवात्‌ इषिरः fag विशरेषेणाञ्चवि "गच्छतिः इति "विश्वव्यचाः, तादशो वातनामकः कञ्चिद्‌ “Wea, AW अ्रबृदेवता भायाः, ताश्च दषेयुक्वात्‌ “मदाः इल्यच्यन्ते

अय Wray सप्तमं योद शादुपयें मन्त्रमार,- “भुवनस्य यते यस्य ते उपरि ग्टहा इद wi सघ ना राखाच्यानि Weary सुवीयं संवत्सशोणा खस्ति(९) इति “भुवनस्य

. * एवमेव was पाठः | चन्द्रमोनामक इति तु भवितुं aM: | 2

Rig ते्निरीयसंडिताभा्य। [कार्ड्‌]प्र*9|क७७]]

(स्वेलोकस्य) "पतेः हे पालक, ‘ae तव उपरि" (्रन्तरिक्- लाक्य) ‘ce च' एथि्यां wer’ सन्ति, a नः” (TENA), “ज्राज्याजिंः ‘tre’ (वयाहान्यभावं देडहि)। तथा रायस्पोषं (्नपष्टि), ‘qa’ (गभगपुश), %वत्सरोणां afer (संबत्सर- जोवनपरिभितां safe च) देरि।

Saat WATER प्रयमपयायमाईद,--“परमे- wiufagiadwe frawe va” इति। परम (सवैन्तमस्थाने) तिष्टतोति “परमेष्ठ, श्रधिकलेन फलपाता “श्रधिपतिः", तादु भा खल्यनामकः किद्‌ ‘wera’, ‘ae’ विश्वा- faarfaar देवता भायाः, arg भवग्ति (सदा वर्तन्ते) इति ‘Way इक्छच्यन्ते

श्रथ faite पयायमाह,-“सकवितिः qafrizag- walt Gat गन्धवंस्तस्य विद्यृताऽष्छरणा qa” दूति गरोभना क्तितिभभिर्यस्यासे “सखुललितिः; समोचीननिवरासश्थान इत्यर्थः; | ओभना गतिः रेश्वये) यस्या ‘quia’, भद्रं (EIU) यजमानाय करोतीति ‘aaa’ “खवः (खाधीनः सख गेलो कः) Barna ‘qa’ ता दृ शः पजन्यनामकः afge "गन्धव", we विद्युदेवता भायाः, ary दौष्यमानलात्‌ रचः" इत्युच्यन्ते |

श्रथ SMa परायमाडः “दरे हेतिरग्टड्ये ग्डत्युगेन्धवेस्तसख भ्रजा sue wea)” दूति दूरोऽप्यवस्ितख म्रहार- साधनं Ure ‘gh, नामश्रवणमात्रेण सुखमिव-

[का०३प्र४।अ ०७] . वेदाथप्रकरारे। ६०

RT “WETS, ATE MT waa: कञ्चिद्‌ "गन्धव", (तस्य प्रजाभिमानिरेवता भायाः, are बिभ्यति awanfcia भीरवः" TATA |

श्रय चतुथपयायमार,-“ चारः RAWAM कामा गन्धर्व लस्थाधयेऽपसरसः शाचयन्तीनाम ददं TY VT पातु ता ददं ब्रह्म चवं पान्त तसमै खाहा ताभ्यः खारा (९९) इति रमणोयचरणापेतल्ात्‌ रमण्णयश्रोरत्वाद्ा "चारः", HIT (दद्धियार्यषु) प्रकाशयति (मना दौोपयतोति) “श्पणका श्ये", तादृशः कामनामकः किद्‌ ‘aad’, ‘ae विषयाभिलाष- निमिन्त-चित्तक्तेशाभिमानिदेवता भायाः, ताखापेकितविषय- प्रा्यभावेन जनान्‌ Aras कुवन्तोति शशाचयन्तीः' इत्युच्यन्ते “नाम, इदं ब्रह्म" इत्यादेस्ह॒ खवेचानषङ्ग द्योतनाय पुनः पाठः |

रथाच पश्चमे पयायरूपं इाविशाडतिसाधनं aaare— “सना ware पते यख्य उपरि गहा द्द उर्‌ ब्रह्मणेऽस्मे ware afe शमं Gee?” टूति। भुवनस्य (सवलाकस्य) ‘aa’ (पालक), ‘ae’ aq उपरितनलेाक- दये प्रथिव्याच्च ‘we.’ ‘af त्वं ‘ay (रस्मभ्यं) ‘ow (विप्रलं) ‘we (सुखं) "यच्छ", तयेव ‘se’ ‘aga’ (त्रा द्यणए- जातिय॒क्राय) ‘ware’ (समयाय) (महि wa यच्छ (म दत्सृखं देहि)

२९८ तिन्तिसीयसंडिताभाय्ये। [का oR Tes Hos |

a4 विनियोगसङ्गुदः- श्रथ चयादग्रजयाः “चित्त्चव्यादयः Baw: | श्रद्चिःरभ्यातानमन््ा खष्टादग्र यथाञ्रुताः ‘ear राद्ष्टतस्तद्वद्र विंशतिरूदौीरिताः |

इति शओ्रौसायमाशायविरचिते माधवोये वेदाथंप्रकाशे कष्ण- यजुःसंहिताभायये एतोयकाण्डे चतु येप्रपाठके सप्तमाऽनवाकः °

राष्रकाय हातव्या UE वे राष्रश्तै राप्रेणवास्म राष्रमवरन्ये राष्रमेव भवति" आत्मने हातव्या राष्ठ बे राष्टश्चता US पजा Tie पश्वा Us यच्छेष्ठो भवंति TIPU राष्रमवरन्धे वसिष्ठः समानानां भव- ति ग्रामकामाय हातव्या रष्वे राष्टश्चता र्रर सजाता रष्रणेवास्मे TEX सजातानवरुन्धे गामो I १॥

रव भवति. अधिदेवने जहेात्यधिदेवन vara सजातानवरन्धे रंनमव॑रु्ना उपतिष्ठन्ते“ रथमुख ओजस्कामस्य दातव्या अजो वे राष्ट्ता अजो रथ ओजसैवास्मा अजेव॑रुन्धे ओजस्व्येव भवति या राष्रादपभूत्‌ः स्यात्‌ तस्म हातव्या याक्न्तास्य रथाः

[का*ह। ०8। ०८] वेदां प्रक्षा | Rdé

स्युस्तान्‌ ब्रं याद्‌ युङ्ध्वमिति राष्रमेवास्मैः युनक्ति २॥

MBA वा TAR AAT यस्य UE कल्प॑ते खरथस्य दखिणं चक्रं wee नाडीमभिजहयादा- इं तीरोवास्य कल्पयति ता Wel कल्यमाना राष्रमनु

कर्पते सङ्गमे संयत्ते हातव्या Cy F राष्टशता UY खलु वा एते व्यायच्छन्ते ये सङ्गमः सयन्ति यस्य पुबस्य Pala रव भवति जयति ax सङ्गम मान्धुक TUE ३।

भवत्यङ्गगरा खव प्रतिवेष्टमाना अमिच्ाणामस्य सेनां प्रतिवेष्टयन्ति उन्माद्य तस्मे हातव्या गन्धवा- QCA वा रतसुादयन्ति उन्माद्यत्येते खल्‌ वे ग॑न्धवीाष्ठुरसो यद्रा श्चतस्तस्मरे स्वाहा ताभ्यः arefa जाति तेनेवेनां शमयति” नेयगरोध Breet आ्रा- त्यः लाक्ष CATT WEA वे गन्धवीप्रसां गृहाः सख रखवेनान्‌ ४।

यतने शमयति^* अभिचरता प्रतिलोमः दा- तव्याः पाणानेवास्य पृतीचः प्रतियोति तं ततो येन-केन स्तृणुते aaa इरि णे जहाति net वैतदा अस्ये निक्तिशटदीत frufaadia रवेन निकैत्या are-

Ree तेतिसोवसंहिताभाव्ये। [का०श।प०8।दअग्८्]

यति यदाचः करं तेन वषंटकराति वाच रवेन करेण प्रति ताजगात्तिमषछति^? यस्य कामयेंतान्ना्यं #

आद्‌ दीयेति तस्यं सभायीसुक्षाने निपद्य भुवनस्य

पत्‌ इति ठृणानि संटङ्कोयात्‌ पजापतिव भुवनस्य पतिः पुजापतिनैवास्यान्नाद्यमादतत इदमहममुष्यामु- व्यायणस्यान्ना्यः PUMA AAS हरति” qefuetfa षडवा कतवः पजापतिनेवास्यानादच- मादायतवाऽस्मा अन प्र यच्छन्ति“ ys

या ज्ये्ठवन्धुरपभ्ूतः स्यात्‌ तः MASA ब्रह्मो- दनं चतुःशरावं पक्ता तस्म हातव्या aa वे राष्टश्ता aa स्थलं वष्मणेवेन वषमे समानानां गमयति९ चतुः शरावे भवति feaa प्रतितिष्ठति"° ane भवति रुच- मेवास्मिन दधाति varia तत्वाय. after भवति मेध्यत्वाय चत्वार sre याः प्राञ्जन्ति दिश मेव ज्यातिषि जहाति non

गामी | युनक्ति। SA, रवेनान्‌। WATT यच्छन्ति | रकान्रपच्चाशच

इति Sfadadfearat ठतीयकाण्डे wae- प्रपाठके अष्टमेऽनुवाकंः॥ °

{का ०३।प्र०]च्ध० ख] वेदाथंप्रकाणे | ROY

अगवाके सप्तमेऽसिन्‌ उक्रा राद्रश्टताऽखिलाः। श्रथाष्टमे तेषां काम्याः प्रयोगा Sea) aaa प्रया- 4 विधन्ते,-“राष्कामाय हाता Ue वै राद्रश्टता राद Uae राष्रमवरन्धे राइमेव wafa’) इति एते पृबा- नवाकोक्ता रा द्रश्ंश्चका मन्ता स्तेषां राद्रप्ा्तिदेत॒लात्‌ राष्रम्‌' ww; श्रतस्तन््॑तरोमलचणेन “TPCT यजमाना श्रष्वयेन्देमिविश्ेषद्पं Ue” सम्पादयति यजमानो TE ATH) wat राद्रप्राश्चिकाम-यजमानायमेते मन्त्रा दातव्याः श्रय प्रजापश्चादिना श्राक्मात्कषौयें तैरेव मन्मेहामं विधन्त, --“श्रात्मने दातव्या We वे Weal Te प्रजा राष्ट पश्वा राद यच्छा भवति रद्रेणेव राद्रमवर्न्धे वरिष्ठः समानानां भवति(र) दूति werut पुबवल्छाधनलाद्‌ ued, vale भिविशेषरूपे रषे, प्रजापश्रखेष्यानामभावे aff मोागा- सम्भवात्‌, waagrigas प्रजादोनामपि राष्लम्‌ श्रता UvEqaag “रा द्रेण प्रजादि रूपात्मात्कषेरूपं ‘Wee “श्रव- रुन्धे तथा सति समानानाम्‌ (अन्येषां) खयमेवातिश्येन निवासदेतुभेवति श्रय यामप्रान्रये हमं विघत्तेः-“यामकामाय दात- वया Ue वे राद्रग्टता TEX सजाता Teta राष्ट घजातानवर्न्धे ग्राम्येव भवति) इति खेन सरात्यन्ना ज्ञातय एकया मनिवासिनञ्च जाताः”, तेषु सर्वेषु सलु Te

ROR afadguafeanira | [का ०३।प्०४। यख oc]

aye भवति इति तेषां राषटलम्‌ wat मन्वरूपेष्य ‘Tew खजातरूपं ‘TEs “Mae | यामखामो भवति" ‘Ta’ 1

तस्य शमस्य cufand विधन्तेः-“श्रधिरेवने were चिरेवन एवास्मे सजातामवरन्धे a एनम्वरद्धा उपतिष्टन्ते(*) इति च्रधिदौव्यन्ति (दतेन क्रीडन्ति) afer स्थाने दत्य fagay, aw wa खति, तस्िन्लेव खाने ये सजाताः समा- गताः, ताम्‌ सवानधोनाम्‌ करोति। ते चाधौनाः खन्त एवं सेवन्ते | रय फललाभाय दामं विधनत्ते-^रयमख अजस्का- मस्य हातव्या ज्जा वे Wewa Frit रथ Berean श्राजोऽवरन्धे श्राजस्व्येवं भवति) दूति रथस्य यदौषायं, az ग्ररुपरि धारयिला तच जुह्यात्‌ रट दमन्ल्ाणां यख क्रतुरेतुलादोजस्तं। श्रतस्तद्भयषरूपे “श्राजसेव' यजमान बलमधीनं करोति ततो बखवान्‌ *भवति' “एव, |

श्रय रष्टार्‌ भेष्टस्य awed era विधत्ते-“यो car: दपभूतः सान्त हातव्या यावन्ताऽस्य रथाः Gey Far दडष्वमिति राुमेवास्मे युनक्ति)” इति nw ced सताऽपि "यावन्तः “रथाः "सन्ति", तान्‌ सवान्‌ मरेर्याजयध्व- मिति प्रेषं (qara) श्रनेन Rae aa श्र" aera ce सम्पादयति।

यदा लम्भमपि राष्टुमिष्टसाघधनसमर्थंन्न भवति, तदा प्रयोम- विशेषं विधत्तः “शराहता वा एतस्या कत्ता ae राष्ट

[Stee ogee] वेदार्थं प्रकाशे | ROR

कर्पते aaa दशि चक्रं vay arvtafrswarersdt- tare कक्ययति ता qe कल्यमागा Twa) tf wae (भोगे क्षमं ae भवति), एत पृथा “रातयः खकायंरमा भव्न्ति, तदागौमयं खकोयरथस्च यत्‌ "दक्षिणं चक्रं, तद ्रेरपरि धारयित्वा, तस्य चक्रस्य रन्धाभिमु खल्वेनं जयत्‌ | वदानौम्‌ “शख श्रातो; "कल्पयति “एवः (खकायै- चम एव कगति)। ‘at’ माः galt शङ" मागे चमं Salat MAT आराङलोरन UE मं भवतीलाच्यते। |

अरय ag ned जयाथिना हामं विधन्ते-“सङ्गामे संयत्त हातव्या राष्ट रद्ष्तो UT खल वा एते व्यायच्छन्ते ये श्रामः संयन्ति ae पूर्वस्य sgfa एव भवति जयति ay aera” इति ्ये' युद्धं प्राक्रुवन्ति, "एते" “Te fafa सति away कुवन्ति, तेषां कल gaat मध्ये प्रथमं Wa yews ‘ae’ एता Uw “लृति, “ख एवः समया भवति"; लन्यः समथा "तं appre "जयति" | |

ओता प्रश्वालयितं काष्टविशेषं विधक्ने-“मान्धक इभा wag एव प्रतिवेष्टमाना sfawuraq सेनां प्रति- वेष्टयन्ति(९)”* इति मधुकट कतस * सम्बन्धौ का विशेषे are’, तेन प्रत्यभिन्नं ॒एयगग्निमुपखमाधाय जुङयात्‌, तत्र AYR: काष्टठजन्या ये ‘AFIT’, ते एवः we यजमानस्य . विराधि-

*quaage’ इति ¢. पुस्तके पाठः) रवं परज्ापि। रखतदनु- सारे aaa इति संहितायां पठा मावतु am: | 2M

298 तैत्तिसीयसंडिताभा्ये | [का ०श।प्०९।यअ्‌ ot}

परुषाणां ‘eal waa ‘agafa परकीये कट केऽग्निबाधा आयते ; gearat वरा ete च्वरारि सन्ताप जायत Taw: |

अ्थाश्मादपरिषहार.य wa विधन्ते-“य उन्मात्त हातव्या गन्धवाप्सरणो वा ugarzaf उन्मा दयत्थेते खलु वे गन्धवेष्यरखा यद्रा द्रखनसतख्मे Ber तान्वः खारेति जुहाति तेनेवेनाम्‌ शमयति(. इति ‘ay पुरूष carer भवति, एनं "गन्धवाप्रसः' vara कुट्ज्ति, राद्रग्डन्मन्त्ाख्च 'गन्ध- arava, तदेवत्यलात्‌; गन्धानदिग्ड ‘aa are इति; ware sign ‘ara: aref जुहयात्‌। "तेन होमेन, खभयविघधान sanzfaqa शान्तान्‌ करेाति।

चापि एबेवरभ्निं प्रज्वालयितुं काष्टविशेषान्‌ विकल्पितान्‌ ` दगेयति,-“नेययोध Great ste: ज्ञा wat भव- @a वै गन्धरवाप्परसां गहाः खे एवेनान्‌ श्रायतने श्रमयति(१९) दूति ‘Ue न्ययेधाद यः वेशब्दा लेक प्रसिद्धिं दथ्यति।

अभिचा रार्थतयेतद्धामं विधन्ते-“श्रमिचरता प्रतिलेमः हातव्याः प्राणानेवाख्य ware: प्रतियाति तं तते येन-केन खाणते(\९) इति प्रतिलोममग्ा दि क्रमेण, se’ च्रभि रतखः gery ‘mara’ प्राणापानादोन्‌ विपरोतस्यानेः ‘afaarfa’ (परतिक्ूललेन योजयति) ततसतमनायास्नेव feafa

देशं विधत्ते, -““सखृत इरिणे जोति प्रदरे वैतदधा we निच्छत्टदोतं निकोतिश्गेत wad नित्या या दयति यदाचः at तेन वषट्‌करेति वाच एवेनं क्रूरेण प्रटृञ्चति ताजगानि-

[ategigegiges] वेदाचप्रक्षारे। Rel,

areata?” दूति ऊषरङ्पायां सुषिरङ्पायां वा wat- वभिचारदेवतायाः erent तम्‌ ‘ur wy “नित्या (तया रेवतया) areata, "वाचः ‘tw (वषट कारक) ‘UH प्रकपेण ‘safe (feats) ततः afzerat भवति।

श्रचारल्ञाद्यस्य श्रन्षादनशक्रख दरणएकामस्य Tafans वि- wa— ‘qe कामयेतान्न ्यमाददोयेति तस्य सभायामुत्तानो निपद्य qane पत दति णानि रङ्कक्णोयात्‌ प्रजः पतिवे yan पतिः प्रजापतिनेवाख्याक्लाद्यमादन्ते ददमरममुग्य श्राम॒व्यायणसया- WIL ₹रामोत्यार श्रन्नाद्यमेवास्य दर ति(९५)? एति सभाः amy उन्लतागश्ररोरोा निपतितः सन्‌ ‘euifa’, भुवनस्य पते- tir सङ्गुह्णीयात्‌'

तजन मन््सद्यां विधन्ते,-““षडमि्देरति षड्वा waza: प्रजापतिनैवास्यान्नाद्यमादाय Wasa श्रगु nares fash” tia ‘qefar घने zane पते' एत्यन्तेः |

Uaanaqaafcernie कमोान्तरं fara— ‘ar लोठबन्धुरपभूृतः BTA सखलेऽवसाय्य ब्रद्मौरम चतुःशरावं पक्का aa रे तव्या वद्यं त्र cesar aw we away aw खमाम।नां गमयति(५८) इति “व्येष्ठबन्धुः' सन्‌ "यः' MTA’ (खय तता निषष्टस्तत्पराण्त दति यावत्‌), तं we (उश्- प्ररे) श्रवसाय्यः (उपवेश्य) ‘AW (ततृफलसिद्धये) ‹दातव्याः' Urea, “खलं aay रोर), उभयविधेन ‘ayaa’ चनमानं सख-समानानां' पर्षाणां Mas करोति,

222

Reg तेति सेयसंहिवाभा्े | [का रद।प्र०१।ख०९]

AOA प्रधानभूतः, इतरे दशादि वदु थसलगग्डता यच्चा भवति, तथा करोलोच्यर्थः

जरा वस्या waela— "चतुःशर।वा भवति fea प्रति | तिष्ठति” इति दिशां चहुष्टयात्‌* तस्छद्छया तच प्रतिष्टा युक्ता |

पाकसाधमद्रशं fara—“ ne भवति ङवमेगणिन्‌ दधाति(*>'' दति द्वं" स्ादुलम्‌ |

पश्यमानस्य ज्रादनस्यापक्षवपरिरराथे car vere विधन्त, —“egtfa श्टतल्ाय(\९) इति “शटवलायः पक्रलाय |

wae gare विधन्ते-“खप्िव्वान्‌ भवति Haare (९) दूति |

कतयेषस्य खविसमानेरेवान्येः प्रानं विधन्ते,--““चलार आर्षेयाः प्राप्नन्ति, दिज्ामेव व्यातिषि जुदेति(९९) इति चत दि.क्सम्बम्िवदङ्िखानोयाखलारो ब्राह्मणाः, अतसः भाजितम्‌ श्रद्नावेव ङतं भवति

इति ओषायनाचार्ग्यविरयिते माधवीये वेदाथंप्रकान छष्णयजुःसंडि ताभाग्ये दतीयकाण्डे चतुर्थप्रपाठके अष्टमे- ऽन॒वाकः °

[ता * “चतु रयत्वात्‌' इति पाढा भवितुं युज्यते |

[आ०३।प्र०७।अ ०] वेदाथंप्रकाऱे। Ree

देविका निर्वपेत्‌ प्रजाकामग्छन्दाःसि वे देविका- गन्दाः्सीव खल वं प्रजाग्कन्दाभिरवास्मे प्रजाः प्रजनयति. प्रथमं धातार करति मिथुनी रव तेन करात्यन्बेवास्मा अनमतिमन्धते रते राका प्र सिनीवाली जनयति पृजास्वेव प्रजातासु AUT वार्चं दधाति? रता va निवपेत्‌ पशुकामग्डछन्दारसि वै देविकाग्छन्दारसि १॥

दरव खलु वे पशवग्डन्दाभिरेवास्मे पश्रन्‌ प्रजन- यति प्रथमं धातारं करेति प्रव तेनं वापयत्यन्बे- वास्मा अनमतिमन्यते रति राकाप्र सिनीवाली जन- यति पश्रनेव प्रजातान्‌ कुद्धा प्रतिष्ठापयति wat रव निर्वपेद्‌ ग्रामकामग्डन्दारसि वै देविकाग्डन्दा४सीव खल वे ग्रामग्छन्दाभिरवास्म WA ॥२॥

अवरुन्धे मध्यत धातार करति मध्यत waa mae दधाति रता va निवपेत्‌ श्योागामयावी बन्दा सि बे देविंकाग्डन्दारसि खलु वा रतमभिम॑- न्यन्ते यस्य ज्यागामयति इन्दाभिरेवेनमगद्‌ं करोति मध्यत धातारं करति मध्यता वा रतस्याक्तप्त यस्य ज्यागामयति मध्यत रवास्य तेन कल्प यति ५५ एता रव निः ₹॥

Rec सेत्तिरोयसंडिताभाधये। [का०द।प्र००।अ ०९]

वपेद्यं यन्ना नापनमेश्छन्दा<सि वैं देविंकाग्ड- सि खल्‌ वा रतं नाप॑नमन्ति यं यत्ना नापनम॑ति प्रथमं धातारं करेति मुख vara ढन्दासि दधात्य- पनं यन्ना नमति रता रव निषैपेदीजानग्डन्दा fa a देविका यातयामानीव खल्‌ वा रतस्य छन्दासि इजान Baa धातारं कराति॥४। उपरि ्टादवास्मै छन्दास्ययातयामान्यव॑रन्पे उपे नमु्तरा यत्नो नमति रता रव नि्पद्यं मेधा भापनमेच्छन्दाःसि वे देविकाग्डन्दासि खल वा रतं नेापनमन्ति यं मेधा नापनमति प्रथमं धातार करोति मुखत wae छन्दासि दधात्युपैनं मेधा नमति रता wa निवपेत्‌

UH SRT देविकाग्छन्दाश्सीव खल वै wa छन्दाभिरवास्मिन्‌ रुच दधाति क्षीरे भवन्ति रुचमेवास्मिन्‌ दधति मध्यत धातारं करोति मध्यत रवेन सचे दधाति Mat वा ्रनुंमतिस्विष्टयाका जगतो सिनीवाल्यन्‌ष्टप्‌ कड्कर्धाता saz) aq पक्षा राका परपक्षः ARTE सिनोवाली गोमास्यनुमतिश्चन्द्रमा धाता" vd

वसवोऽषटाक्चरा गायत्येकाद्‌श रद्रा रकादशश्चरा

[का०द।प्०९।अ०€] वेदार्चप्रकाजे | २७९.

freq दादशदित्था दादंशक्चरा अग॑ती पृजापति- THEY धाता वषरकारः^ wae देविकाः सवाणि छन्दासि स्वाश्च दवता वषटकारः^* ता यत्‌ aT सवा निवपेंदीश्वरा रन Jeet प्रथमे निरुप्य धातुस्ततीय' निर्वपेत्तये want निर्वंपेत्तयेन' प्रदहन्ति, अथो यस्मे कामाय निरुप्यन्ते तमेवाभि रपाप्राति.." won

पशकामण्डन्दा सि वै देषिकाग्डन्दाधसि | ग्रामं कल्पयति रता खव fa: | Sara धातारं कराति। मेधा नमति रता खव निर्वपेत्‌। अष्ट द्‌ हन्ति। नव The

देविकाः, पुजा मः, मियुनो, पशुकाम ;, प्रेव, ग्रामकामः, ज्यागामयावो, यं यन्ना, ईजानः, यं मेधा, रुक्कामः, ्रष्टौ* WE

इति कैत्तिरीयसंहितायां दतीयकाण्डे चतुथ प्रपाठके नवमेऽनुवाकः °

‘wea राद्धा मा स्तन्तन्का माय वणिताः | श्रथ नवमे देविक्रास्यारनां राजद्धयप्रकरएात्पन्नानां "धात्रे पुरोडाशम्‌ इत्यादोनां पञ्चदविषामुत्कषं छता बड विधकाम्य- प्रयागा fread |

* wa सन्दभेः ^. afeaqea atta |

Rce Sfactadheania 1; [का०६।४०8।७०९]

wae प्रयोगं विधके,--“रेविका निर्वपेत्‌ weranre- wixfa वे रेविकाग्डन्दाश्सोव खल वे प्रजाग्डन्देभिरेः we प्रजाः प्रजनयति.) इति दीयन्ति, श्रपेचितं फल- विशेषं प्रकाशयन्ति दति धाचजादयः पञ्चे्टयो देविकाः, श्रनु- AQITS, स्तीरूपलारेव्यः, तदौीयलारेता देविकाः" “गायतो वा श्रनुमतिः' इत्यादिच्छन्दारूपल मनुव्यादौनासुच्यते, तद्दारा देविकाः" रपि छन्दांषि' एव यथा कन्दांसि फलद्ेतुलात्‌ सुखकराणि; एवं प्रजाः" श्रपि Gata वाच्छन्दःखमानाः, श्रता रेविकारूपैः “हन्द भिरेव" यजमाना “प्रजाः उत्याद यति | धाचादीनां पञ्चानां प्रजोत्यत्त दृश्वगणयोगं प्रशंसति- “प्रथमं धातारं करोति भिथुनो एव तेन atte एव wa अरनुमतिम॑न्यते, राते राका, प्र सिनोवालो जनयति, प्रजास्व प्रजातासु कुदा वाच दधाति एति पञ्चानां carat मधे, धातारं” ‘qua’ करोतिः दति यत्‌, तेन यजमानं खपल्या ay ‘faury—atifa “एवः “त्रनुमतिः “aa यजमानाय afa- थुनोकरणम्‌ “श्रनु"-“ मन्यतेः ‘vai “राका प्रजां ददाति; “सिनोवाली' mirai ‘ana’ उत्पादयति उत्यन्नासु प्रजासु "कुद्ध"-देवत।द्वारेण ‘ard दधाति, सम्भाषणाभ्यासं करोति TATU: | | | | श्रय फलान्तराय fard.— ‘un एवं निवपेत्यप्रकामः, न्दा्खि वै देविकग्छन्दाः्सौव खल वे पशवम्डन्दोमि- | रेवा पशून्‌ प्रजनयति प्रथमं घात।रं करोति Ha aa वाप

[क्षा०डे।प०७।ख ०६ ] TATU | ९८९

यति अनु एव wa श्रभुमतिर्मन्यते, राते राका प्र धिगौवाखो जनयति, ayaa प्रजाताम्‌ क्का प्रतिष्टापयति(र)'” इति। way धाना गवादिषु बीजावापः aga; प्रजातानां wyatt दशोदकादिपोषणेन प्रतिष्ठापनं कुहका क्रियते। शेषं पुब॑वत्‌

फलान्राय विधन्त,-““एता एव निर्वपेद्भा मका मग्डन्द1६सि वे देविकाच्छन्दासोव we वे यामन्न्देभिरेवादी याममव- खन्धे मध्यतो धातारं करोति मध्यत Vat ore दधाति(५)” दृति अनुमतिराकान्यामूद्ध, सिनीवालो-ङञक्कभ्यामघस्तात्‌, मथ्य, तज धातारं" खापयेत्‌ तेनेव यजमानं “यामस्ः मध्य एवः श्राधिपल्ये स्थापयति |

फलान्तराय विधन्ते-*“एता एव निर्वपेत्‌ च्येक्‌ श्रामयावी इन्दा सि वे Zane खख वा afar थस व्योक्‌ waa, कन्दोभिरेत्रेनमगदं करोति, मध्यता धातारं करोति मध्यतो वा एतख WHA यख rq भ्रामयति भध्यत एवाद्य तेन कल्पयति)” इति ।. we परुषस्य ‘are (चिरम्‌) श्रामयति' (व्याधिबा्ा भवति), एनं परुषं, "इन्दं सि' “्रभि- मन्यन्ते (श्रभिक्र्यन्ति), wear देविकानिवपतषटैः 'डन्दाभिरेप्ेन' रोगरदितं “करोतिः। श्रत्रापि qdagrart मध्यतः gata ‘ww दीधंव्याधिः तस्योदरमध्ये यत्किित्‌ ङप्तम्‌' (vara) भवति श्रत: तेन (धातुमेध्यस्थापनेन) “we (रागिणः) उदर. मध्ये ‘Ua “कल्पयति (सामथ्ये जनयति) |

2N

RER Afadadfeaara | [का०द]प्र०९।अ ०६ |

अथय व्योतिशामारियन्नपराप्तये विधन्ते- “एता एव निवेपेदयं यन्ना नापनमेच्छन्दारसि वे रेविकाण्डन्दार्सि खु वा एतं नापनमग्ति थं awit नापममति, प्रथमं धातारं करोति मुखत vara इन्दा सि धाल्यपेगं यज्ञा vai” इति “य॑' पुरुषं aarfa fant ‘omy प्राप्नोति, एनं परुषं यश्चषाघनानि न्दासि' एव प्रथमं प्रानुवन्ति,* तच धातुः ‘Tea खापने सति अनुकृललेन प्रथमत एव जमानाथे ‘ete तानि भवन्ति ; कन्दःखनकूणेषु। ag ‘aw’ “एनं” प्राग्नोति भाप्तयश्नखन्तरयश्चसिद्धय थै विधन्तेः--“एता एव निवेपेदो जामण्डन्दासि वे देविका यातयामानोव खल वा wae कन्दाश्सि जाम उत्तमं धातारं करोति, उपरिष्टादेवाख erry fa श्रयातयामानि WAR उपेनमत्तरोा यश्चो नमति.” दति "यः पुरुषः जा नः” पुबेमिष्टवान्‌ भवति, “एतस्य |The पूवयज्ञे व्याष्टतला EAT भवन्ति, तच WHAT धातः करणेन, उपरिष्टात्‌ करिग्यमाणयश्ने ‘acti श्रगतसाराणि सम्पादयति ; ततः ‘SAT यश्च, "एनम्‌" “उप'-'नमति', पुनरपि प्रतिष्टां गच्छ तोत्यथः श्रथ aurea विधत्ते-“एता एव निव्पेद्‌ यं मेधा नोप- नमेच्छन्दा सि प्र देविकाग्डन्दा भसि खल्‌ वा एतं नेपनमन्ति * खव पाठः -केवलं 2. पुस्तकोऽ सि न्ध सन्वेव ‘orate’

XAGAAT: UTS | + रुव कवलं 7. ume पाठोाऽल्ति | अन्यन्न सव्व चव, "छन्दा

स्यनक्ूलेषु' शत्य समीचीनः UTS |

[का०३।प्र०९।यअ ०९] वेदाचेप्रकारे। RR

वं मेधा नापनमति, प्रथमं धातारं करोति मुखत एवास्मे डन्दा९घि दधात्यपैनं मेधा नमति” दूति यन्यधारणशक्तिमधा UAT यश्चप्रात्चिवाक्यवर्‌ व्याश्थेयम्‌ |

श्रय कान्तिप्राप्रये विधन्ते-““एता एव frag रक्षाम- गहन्दा८सि वे देविकाग्डन्दारसौव खल वे सक्‌ इन्दोभिरेवा- सिन रष्वं दधाति Set भवन्ति रुचमेवास्िन्‌ दधति मध्यतो धातारं करोति मध्यत एवैन? wer दधाति<)” श्ति। arm: feat कन्दःसाम्यम्‌ रज चरूणां चतुणां पाकसाधनं सीरम्‌ | ` धातुः "मध्यतः" ATA, कान्तेः aa? “एव यजमानं स्वापयति

गायश्यादिच्छन्दाखूपेणानुमल्या दि देवताः प्रशं सति,-“गायचौ वा श्रन्‌ मतिस्तिषुग्राका अगतो सिमीवाल्यन्‌षटुप्‌ eRe वषट्‌- are)? इति गायज्यादिच्छन्दांसि यथा mile साधयन्ति, एवमनमत्यादौना मभीष्टसाधनलार्‌ गा यश्ादिरूपत्म्‌ |

श्ननेमेव न्यायेन पुबेपच्ादिरूपलं दशंयति,--पूबेपच्छा राका ae: gaara feta पणेमास्यनुमतिखन्रमा धाता(५९) दूति “पृं राका निश्राकरे” (FAT ०) श््यकषवात्‌ पणेचद्रमण्डलपेता “राका, सा शएक्तपक्तखरूपा “नषेन्दु- कला He” LeMay चद्धकलालेशेनापि दीना ‘|x’, साच छष्णपच्चसखरूपा | “सा दृष्टेन्दुः सिनोवालो"' इत्यक्रवात्‌ चतदंशो- मिता छृष्णा पश्च दशी सिनीवाली", सा श्र श्रमावास्याखदरूप- लेन विवक्तिता “aga साऽनृमतिः"” anata चतुद ्ो-

मिश्रा श्एक्षपञ्चदशो श्रनमतिः'। सा चात्र पाण्मसोतिधिर्प- 2Nn 2

acs Afadadfwarara | [का ०हे।प्र०१।ख ०९]

am faafear ower: qear: fairy निष्यादका यः “चन माः", साऽज wreege frafea: |

vel पुबंपचारिरूपेश we, पमव॑खादिरूपेण प्रं सति,- “MOT वसवेाऽा्षरा गायश्येकादशरद्रा एकादभाच्रा चिदटष्‌ दइादशादित्या दादश्रा्रा जगती प्रजापतिरनुष्टुथाता वषय्‌- कारः(९) इति या श्रनुमल्यादया गाया दिभावमापा- दिताः, तासां सद्खासान्यादखा दिरूपलम्‌ या कुह्वरनुषटपलेन निरूपिता, at प्रजापतिरूपा,-्रनृष्ुमो वा दमानि तानि जायने" इति ज्राखान्तरे प्रजापतिवत्‌ अनुष्टुभः सवाल्यादकल- अवात्‌ वषटकारवत्‌ Hat धाठुसखद्रुपलम्‌ |

uvat निगमयति,-“एतदढे frat: स्वाणि छन्दार- सि wirg रेवता वषटकारः(\२ इति यद्मशंसाथें गायत्री वा अनुमतिः" दत्थादिमिर्ूपणम्‌, एतदेव रेविकानां श्वं = areas सवदे विकाङूपत्वं वषटकारद्ूपलं |

` श्रय पञ्चानामेतेषां ger निवापं faad—‘at aay

स्वी निर्व॑पेदौश्वरा एनं प्रदरा प्रथमे निरू धात्सतृतोयं निव पश्यो रएषेा्तरे निवैपत्तयेनं TEMA यस्मे कामाय निरुप्यन्ते तमेवाभिरुपाप्नाति(\५)”' ति। ‘ary (देषिका;) पञ्चापि खद निरप्ताः सत्यः, “एनं यजमानं प्रद ग्धमोश्वराः, तस्मादनभुमत्याः राकायाख्च Wes “निरुप, तत खुतोयलेन "धातुः पुरोडाश निवपेत्‌ तत wg षिनीवाख्ाः कुङ्ाः* weed निवैपे त्तथा

* gera इति पठा भवितुं युक्तः।

[का०्ड]प्०४।अ०१२०] वेदाथप्रकाशे। acy

सति ‘uv यजमानं देविका श्रदरम्ति | चरथ ‘aq कामायं

मिरुष्यन्तेः, ‘a’ "कामम्‌ “afar देवताभिः ‘orsirfa’ ‘va’ दूति श्रीसायनाचा्यविरचिते माधवोये वेदार्थप्रकागरे रष्ण-

GRACIAS दतोयकाण्डे चतु प्रपाठके नवमोऽनवाकः ०॥

ina |

वास्तपष्यते प्रतिजानोद्यस्मान्तखावेश अनमीवा भवा a) aeae प्रति तन्नौ जुषस्व शन रथि दिपदे शं चतुष्यदे८। वास्ताष्यते शग्मया स्सदा ते सक्षीमष्ि TSU गातुमत्या आरावः Ba उत योगे at ने aa पात खस्तिभिः सदा a | यत्‌ सायं- प्रातरभिाचं जहेत्याहतीष्टका रव ता SIVAN eh

यजंमानेऽहाराचाणि वा एतस्येष्टका sife- ATTA सायम्प्रातजुङहात्यहाराचाश्येवापते्टकाः छ- त्वापथत्तेर* दथ समानत जुहाति दशाक्षरा विराड्‌ विराजमेवापतेष्टकां कत्वापधन्तेऽथो विराज्छेव यन्नम- प्राति चित्यश्चित्याऽस्य भवति“ तस्माद्य शाषित्वा प्रयाति तदत्नवास्ववास्येव तद्यत्तताऽवा चीनं

शद्रः खल्‌ वे वीस्तेष्यतिर्यद्‌ हत्वा वास्तोष्यतीर्य प्रयायाद्‌ शुद्र VA YAS ह॑न्धादास्तेष्य-

# इतः vata मन्तः, किन्तु aoe: |

RM तेन्िरीयसंडिताभाष्ये | [का०श।प०९।य् ०९० ]

तीयं qeifa भागधेयेनैवेन शमयति नार्तिमार्देति यजमाना“ यद्युक्तं FEMA प्रयाते वास्तावाहंति जहाति ताहगेव तद्यद युक्तं Aras aa आहृतिं जुहाति ताहगेव तदहं तमस्य वास्तेष्यतोयः स्यात्‌

दकि युक्ता भवति सव्धाऽयुक्ताथं aera जहेत्यभयमेवाकर परि वगंमवेनः भ्रमयति यदेकया जुरयादविदामं कुयात्‌ पुरेनुवाकधयामन्‌च्य याज्यया जुहाति देवत्वाय aga seers रुद्रं TET- नन्वारादयेदयदवक्षाशान्यसंप्रकछषायख प्रयायाद्यथा यन्न- awd वा ददनं वा तादृगेव तदयं ते यानिर्कत्विय इत्यर ण्याः समारोहयति

रष वा Baas रवेन याने समारेाडय- ति अथा खख्वाहयेद्‌रण्याः समारूढा नश्येदुद॑स्या- fa: सीदेत्‌ पुनराधेयः स्यादिति या a अम्र यक्निया तनुसतयेद्यारोेत्यात्मन्त्मारेाइयते यजमानो वा WAM स्वायामेवेन यान्या समायाहयते।५॥

धत्ते | WaT | स्यात्‌ | समायाडयति पञ्च- चत्वारि रच १०

इति वैत्तिरीयसंहितायां दतीयकाण्डे चतुथे- प्रपाठके द्शमेाऽनुवाकंः °

[का.३।प्र-४।ख ०१५०] वेदायप्रकाश्रे। २८७

मवमे देविकाख्यानि इवोँश्यक्रानि विस्तरात्‌ |

रथ दशमे प्रयाणं करिष्यताऽग्मिहाकिणाऽग्रिसमारापणमभि- धौयते | RE, —“STE: प्रयास्यन्‌ वारोष्यतोयं जाति, वास्ता- wa Teeter गाद्ेपत्ये serfs दति प्रथममन्त- पाटस्त,--““वा स्तोष्यते प्रतिजानोद्यस्ान्त्छावेशा waalat भवा नः anne प्रति तन्नो जषख शं एधि fare श्रं चतु- wz)? इति। श्रब्िहाचणि arevanfata wearer, तेन ae यदा प्रयाखति, तदानों watafeatsfi ग्डोला प्ाख्यन्ुत्तरेण मन्तेण हातुमिमां पुरोनुवाक्या मनत्रूयात्‌। त्ख मन्तस्यायमथंः। ‘ae (श्रग्मिडाजनिवाशस्थानस्य wee) डे ‘an’ (पालक), गापत्य, “wary श्रतिजानीदि' (ग्रामान्तरे वियाद्धन्‌ प्रतिबुध्यख)। ततोऽस्माकं, 'खातरे शः” (सुखेनावेशयिता, वासयिता) “भवः श्रनमोवो" (रागनिवारकशच) (भवः ‘aa’ कायेमुदिश्य at वयम्‌ “ईमः (प्राप्रुमः), माययामड इत्यथे नः (SET); “aa? (काथ) ‘sae’ (परीतिपूबेकं सेवस्व) | ततोऽस्माकं ‘faae’ (मनुव्याथ) “age? (पश्वे) शमः ‘ufy (सुखेदेतुभव) द्विपदे शं भव, चतुष्पदे शं भवेति वाक्यभेदाय शमिल्यस्य ददिः-पाटः |

दितीयमन्पारस्त्‌,-'वासताष्यते शग्मया. स्सदा ते षक्तो- मडि रण्वया गातुमत्या | श्रावः Ga उत Ara at A युयं पात fafa: सदा a” इति ₹े ववास्ताष्यतेः, ‘deer (त्दीयया सभया), ‘agiafe’ वयं संसक्ता ware)! कीदृश्या षसदा?-

शट ते्िसीयसंडिताभाव्ये। [कारद्‌।प्र०४।अ०१०]

‘amar (सव यसाधमभ्रक्रया), ‘Tear (रमणोयया), “गातु- मत्याः (गातुगेतिरवगतिः, agar सवेश्चयेत्ययैः लं नः (METS) “UW? (यागगिभिन्नं), "वरम्‌ ora: (सम्यक्‌ र) | ‘sa (श्रपि च), ‘ae (से मनिमिन्तं) सम्यक्‌ ta) अ्रलमथखा- Ufera लाभे यागः, wary स्वीयस्य परिपालनं केमः। यूयमिति cri बहवचगम्‌ नतेः “युयं नः" (शरान्‌) 'खस्िभिः (नानाविधञ्चेयोभिः) "पातः (रक्षत) |

waa Rr विधातं प्रकाति,-- ““यत्सायंप्रातरगनिदावं खरा व्याङ्तीष्टका एव AT उप्रधन्सते यजमानोऽशाराजाणिवा एतद्ेष्टका ्राहितात्रिर्यत्षायंप्रातजंङा ति श्रहाराचाण्छेवापेष्टकाः Barrera” इति श्रिहोचौ कालद्येन “रभि करोति दति ‘ae’, ‘at’ ` खवा श्राङतिरूपा ‘cast’ “एवः "यजमानः" ‘SIUM’ | यद्यप्यच ब्डक्मया इष्टका सन्ति, तथापि, a’ पुरुषः ‘atfeafa: भवति, ‘wae’ श्रहारात्राणि' एव दृष्टकाः' aa- यन्ते wat यदि शषायंप्रातः' नियमेन जद्े'ति' तद्‌ानौमन्‌- छागेन “श्रहाराचाण्येवः प्राप्रकालरूपा “दष्टकाः कला” उपधानं एतवान्‌ भवति।

पनः प्रकारान्तरेण प्रसतोति,-““द श्र समागच जहाति दशा- ततरा विराट्‌ विराजमेवाभेष्टकां aarquasar विराच्येव यश्च arstfa बि्यशिद्धाऽख भवति“) ति समानज' (एकज), ‘eu’ दिनानि feat agisfaerd जातिः, तदा सद्ासामान्यात्‌ “विराटः सम्पद्यते; ऋताऽग्मिडाजो “विराजमेव'

[का०द।पण्४।ख०१०] वेदा्ंप्रकाने। ९८९

प्राय तां विराजम्‌ एकाष्टकां कछला" उपधानं छतवाम्‌ भवति | afa “विराजि लभायाम्‌ श्रग्रि्टामयन्नं प्राञ्चति श्रत एव सप्तमकाण्डेऽचिष्टमप्रस्तावे “वि राजमभिसम्पद्यते' दति aaa तद्‌ वम्‌ “शस्य (श्रद्मिे चिणः) “चिव्यधिव्यो' भवतिः (चिविधाशि- ama: सम्पद्यन्ते, (सायंप्रातदामाङतिरूपाभिरिष्टकाभिखधित एकाऽभ्चिः, श्रहाराचकालसरू्पाभिरिषटकाभिखिते fadtarste:, तिरा डरूपेष्टकया वितसतुतोयोऽप्भिः) एवमस्य fafaufearta- सम्पत्तिः* |

carat विधन्ते-““तस्माद्यच दशोषित्वा प्रयाति aan वा स्वा स्वव तत्‌ यत्‌ तताऽवा चनं UX: खल्‌ वे वाल्ताष्यतियं- दडत्वा वास्तष्यतोयं प्रयायादरुद्र एनं ल्वाऽभ्िरनून्याय इन्या- दास्तोष्यतीयं होति भागघेयेनेवेन £ शमयति नार्तिमाच्छंति aaa.” इति यसममादेक दश्राचदहामेन विरारयसन्पत्तिः, "तस्मा यच ew दिनानि “उपषिलवा'पश्चादभनिदात्रो भ्रयाति', 3 eat यन्नभूमिः, aaah? कालं यत्र वसति सेयमयज्ञभुमिः “एव, श्रता za राचौरेकवोषिला यत्यश्चाप्रवाणन्तद्धामनिमित्तम्‌। afar Sra रद्र शब्दाभिधेयो गादेपत्या्निरंवता, तस्य वा षप - तिलात्‌ एवं सति चदि वास्ताष्यतोयराममक्ृवा प्रयाणं कुयात्‌, तते ATTA: क्रूरो ला यजमानम्‌ “Wa? “ITA EAT t श्रतस्तत्परिददाराय प्रयाणकाले वाल्ताष्यतीयं' HSA, तेन दाम- भागं दला aafa णन्तं करोति, तते यजमाने भियते।

* “विविधा चिन्ताभिसम्परत्तिः' इति To पाठः| 5 0

eee तेन्िरीयसंडिताभाष्ये। —_ [arreay tre aitqoge]

प्रयाणा्ैस्य waze दचिशबलोवदं योजनादूष्यै सव्यवली- वरं योजनात्‌ प्रागेव हामावसर श््येतदिधन्ते-““य दक्र शड़- urea प्रयाते वास्तावाङतिं अंहति तादृगेव तद्द्र छु saga सेमे wef जाति तादृ गेव तदज्तमस्य aera तीयः खाद शिण युक्ता भवति स्योऽयुक्राऽय वास्तोष्यतोयं ुरे- हयुभयमेव we: %परिवगेमेवेन £ मथति)” इति यदि बलौ- वदं दये ‘om’ सति पञ्चात्‌ “जुङयात्‌', तदा तावतेव ATG: (यज्ञ- देशः) प्रयाते भवति तस्मिन्‌ ‘vera’ षति way? लाकिके 'यथा' Waser तद्युक्ते बलोवरदं दये अरालिति चेत्‌! तदण्यसङ्गतं, "यया Sa’ सति प्रयाणसङ्गमन्तरेण “जद्ाति' Ae ANA | उभयथापि तमस्य Waa भवेत्‌। प्रयास्यता fe वास्ताष्यतीयं trae, उभययोगे fe saree निष्यन्नलात्‌ श्रयं प्रयास्छन्‌ भवति। तयारूभयोार्ययोागे yarmera श्रभावान्नेव Were भवतिं शिणबलोवदं एकस्िनेव यक्ते WaT प्रसक्तलात्‌ श्रननीतलाचायं प्रयास्यन्‌ भवति श्त स्तदा वास्ाष्यतीयं जयात्‌ तथा सति "उभयमेव" कृतवान्‌ भवति, प्रयाणस्य प्रसक्ततवमेकेम्‌, अ्रनिष्य नलं दितो यमिल्युभयम्‌। ‘qa? (Arata) तथाविधेन wan श्रपरिवगेमेवः शमयति (शमनौोयसख श्रशस्य कवचिदपि वजेनमङला स्वात्मना शान्तमेनं छतवान्‌ भवति) | _

"वास्ते!ष्यते प्रतिजानीौदि, वास्ताण्यते शग्मया' care मन््- इयख ेमाङ्गतां विधत्त-“"वदेकया जुङव।हूविहामं कुयंत्‌

[काण्ट्‌]प्र०३।द्ध०१०] वेदाथैप्रकाणो | REL

पुरोनुवाक्या मनुष्य याच्यथा जाति सदेवा” xfer आभ्रावयेत्यादिरवीषदित्यन्तो | HART याञ्यापुरोनुवाक्ययोः पाये वन्ते, STAT TAT तु प्रधानश्ते; तत्पूबेका रामा देवानां भियः; axfeaa दर्विंरोामः, “ava खाहा' इत्येवं मन्म खाय श्राञ्रावणादिभिर्विंना कवलथा दव्या छयमानलात्‌ तादृशा garage प्रिया भवति; एवं सति wa यदि एकया' एव दव्या 'जङ्जयात्‌', तदानो मा्रावणादि मनन्त एामव- काशाभावेन दविंरामः ख्यात्‌, wat दर्विंदामलं मा दिव्यभिपरत्य, वा स्तोष्यते प्रतिजानीहि" wat "पु रोगृवाक्या मनुब्य', "वासताष्यते WHI इत्यनया “arya Hwa) तथा सति देवानाम व्न्तमियलात्‌ देवत्वं भवति |

अरय क्रमेण WHS भाष्डस्थापनमरष्यारग्निसमारोषणं विधत्ते,--“यद्धुते श्र दध्यदरदरं Vere, श्रग्वारो शयेत्‌ यद्‌ wa- त्ाणानि Wasa प्रयायाद्यथया यज्चवेश्रसं वा Tea al तादृगेव तत्‌ श्रयन्ते यानिः लिय दत्यरण्याः समारोहयत्येव्र वा श्रगरे- यामिः Q@ एवैनं चनो समारो श्यति)” इति यद्यभ्निरोज ‘sa ति vargretfa शकटे स्थापयेन्‌, तदानीं गस्दापकर- खानि भाण्डादोनि च्रनुरद्रनामक्रमप्निमपि wae स्थापयेत्‌ | ततः अकरं cea, हि दामादूष्वमग्िः gia तिष्ठति, gay wary favala; vara श्रङतेऽग्रिडाचे तद्धोमास्मागेव भाण्डानि wee स्छापयेदिति विधिर्न्नौयते। ज्वलितानि काष्टानि श्रङ्ग-

रद्पाणि श्रवकच्तशब्दाभिधेयानि, यदि तानि श्रसम््रचायः 502

RER वेत्िसीयसंडिताभाष्य | [का ०३।प०९।अ ०१० |

(afaufea यथा भवति तथा शान्तानि saat) प्रयाणं कुयात्‌, तदा केनचित्‌ यञ्नविघातः कृतः, यथा वा गृद दनं कृतं, तादुशमेव तदङ्गाराणमशमनं स्यात्‌, श्रतस्तत्यरि हाराय म्‌ “श्रयन्ते यानि: हतिमन्लेए तमभ्रिम्‌ “रर ष्ठाः" समारोष्येत्‌। एषोऽरण्याः सष TH: कारणं, ताभ्यामृत्न्नलात्‌, TAMA SATA “येने षमारूढड्रोति, मन्त्रस्तु “उप प्रयन्ता MATH” Tas (रका ०।१्र ०।१५अअ ०) समान्नातलान्तजरेव व्याख्यातः |

श्ररणिसमाराषहणं पाञिकदेषग्रस्तवान्तदु पच्य स्वात्मनि समा रो दणं विधत्ते, श्रयो खल्वाङ्येदरण्टाः समारूढा नश्से- दुदस्याग्निः सीदेत्पुनराधेयः स्यादिति याते aq यज्या ay स्तया एद्यारारेत्‌ खात्मन्‌ समारो दयते यजमाने वा श्रग्रेयानिः सखायामेवेनं योन्या समारोादयते(<)" दति श्रय केचित्‌ "खल्व इः", “अरण्याः समारूढः यदि श्ररणिदा दापदहारादिना aq तदा यजमानस्य पबेमाहिताऽप्निः उत्‌" ‘see’, Val- sfa: पनराधातवयः शखादिति' ae दोषस्य परिदाराय यज- माना ‘ara aa’ दरति मन्लेण सात्मनि aff समारोदयेत्‌ | यथेवारण्छोा ग्रपत्पादकलम्‌, एवं "यजमा ने"ऽपि wetaae त्पादकलात्‌ ‘af भवति, aggre समारोहति स्कीयायामेव “योन्यां खमारोादिता भवति श्रयन्तु मन्ता ब्राह्यणएग्रन्ये दितीयकाण्डे पञ्चमप्रपाठके समान्नास्य मानत्वात्तैव व्याख्यास्यते |

[कान्द्‌प्र०४।०१०] वेदायप्रकाष्र। RER

श्र विनियो गसक्गदः-

BTA F WE प्रयास्यन्‌ TRAST इयम्‌ |

वास्तोः, परान वाक्येका BT चान्येति तद्‌ दयम्‌ श्रय मो्मांसा--च्र्टमाध्यायस्य चतुथेपादे (९ श्र °) चिन्तितिम्‌-

“दव्द्िमा wat नाम वाऽगणो दधिरामवत्‌

गुणा सम्भवत लेाकवेदयोनेाम तद्भवेत्‌

द्दमास्नायते--यदेकया जह्याद्‌ विंडामं क्यात्‌ इति |

तच दव्य rar दविरेम दूति ढतीयासमासे सति, "दभ्रा जोति" इत्यादाविव हामानुवादेन गृणएविधितवसम्नवादव्यीस्यो गणा विधीयते इति चेत्‌ मेवं, तावक्लाकिद्धे खालीपाकाट- कादिदहामे दर्विंगणा विधातुं शक्यः, लाकिकशिष्टाचारादेव तच साधनप्रापनः। मापि वेदसिद्धेऽभिदे च-नारिष्टादिद्ामे, fafea- जङ्ादिबाधप्रसङ्गात्‌ तस्मात्‌ दवि ामः' इति क्मेनामघेयम्‌”॥ aa (२ श्र °) श्रन्यिन्तितम्‌,-

“MAHA सवस्य नामाद्याऽम्ब्टवाक्यतः

निमिन्तसाम्यादेरेऽपि तदुक्तेः, स्वनाम तत्‌॥

श्म्बष्ठानाम्‌ श्रदाविंदामिकोा ब्राह्मणः, इति ओताग्बष्टखा-

fad साताम तत्य गाक्ोकिकसव होमस्य तत्‌ नामेति चेत्‌। मेवं, दव्य राम इति प्रत्तिनिमिन्तस्य लाकिक्तरैदिकयोाः समा- नत्वात्‌ "दर्विंरामं कुयात्‌ इतिश्रुयक्ेः, वेदिकदामनामलिङ्क- लाख ade हाम्येतन्नाम'' तत्रैव (श्र °) अ्न्य्िन्तितम्‌,-

““तद्यजेरपि नाम सखाच्जदतेरेव वाऽभरिमः

Ree तेत्तिसोयसंङिताभष्ये। [काण्दप्र०४।यअ ०९९

अविशेषेण मख्यतया च्छरतेलंक्षणाऽन्यया waa जहातिचादनानां यजतिचादनानाश्च भवितुमरंति | कुतः ? अविरेव वणा दिति चेत्‌। मेवं, जातिचोादनासु दाम- श्रब्दस्य मृस्यलात्‌ यजतिचोदनागां तन्नामल्वे waa ara तस्रख्छरातिचादमानामेवः?। ata (४ श्र ०) अन्यरिन्तितिम्‌,-- “afagra समधम अपू्वलमतायिमः | अव्यक्र यच्यभावाख स्ताराश्वादेरपएवेता जयाग्यातानमारिष्टादिषु दविंहामेषु उत्पत्तिवाक्ये देवताया श्रश्रवणादव्यक्रिलिङ्गेन Braud: wader दति चेत्‌ मेषं, मामे अनस asfafage अभावात्‌ किञ्च “एथियय सखादाऽन्तरि- जाय warer शति दृविंहेमेषु खाहाकार arama, खा मविध्यन्तातिदे थे विष्ध्येत ? तेन खाराकारविरोाभधिनेा वषर्‌- कारस्य प्रायमाणलात्‌ 1 किञ्चादाखतेम॑न्मतचतुश्यन्तेः पदेदेव- ताखमपेणान्ना लय भ्र्यक्लं। तस्मात्‌ द्विंडहमानाभ्‌ अरपवंकमला- लास्ति तज कश्यापि विध्यम्स्यातिदेशः

इति सायनाचायंविरखिते माधवोये वेदाथेप्रकाशे छष्ण- यजःसंहिताभाय्ये ठतीयका ण्डे चतुयेप्रपाठके दगमेऽनुवाकः ०॥

aan बृषृदयेो दधासि देव दाशुषे। कवि इ- यतिर्युवा५। इव्यवाडध्रिरनरः पिता ने विभुविभा- बा Remar असमे सुगाषपल्याः समिषा दिदी-

[का ०१।प्र०९।अ ०९९] वेदाथप्रकाशे | Rew

ह्सद्रियक्संमिमहि safe” | त्वश्चसाम ना नश जीवातु म॑रामहे प्रि यस्त वनस्यतिः.९ ब्रह्मा देवानां पदवीः कवीनाद्पिर्विप्राणां afe- पो मुगाणां। wat waa खधितिर्वनानारः सामः ॥१॥

पतिच्रमलत्येति रेभन्‌" | रा विश्वद्‌व £ सत्पति६ स्‌- SCI टेणोमडहे | सत्यसव सवितारं.“ श्रा सत्येन रजसा वत्त॑माना faa aa हिरः ययेन सविता रथेना देवा याति भवना faraway | war at अदितिः करत्पश्वे MAT यथा गवे | यथा ताकाय afea® | मा नस्तोके तनये मान ्रायपि मानो गेषुमा॥२॥

ना way रोरिषः। वीरान्मा at रुद्र भामितेा वंधीषविष्प॑न्ता नम॑सा विधेम AO | Tena वयो रक्षमाणा वावदतेा असियस्येव घोषाः! गिरिय- भो नोर्मयो मदन्ता हहस्यतिमभ्यं क्ता अनावन्‌ t Raha सखिभिवाव॑ददधिरष्मन्मयानि नदना व्य- सन्‌ इषटस्यतिरभिकनिक्रदङ्ना उत MATS वि- दार चअगायत्‌^“। we सानसिः रयिं॥ ३॥

स॒ जितवान सदुासंद्ं। वषिष्ठमृतयें भर प्र

Reg तेत्तिरीयसंडिताभाव्ये। [का०६।प०8। ०९१]

संसाहिषे पुरुषत LIA MGA Tel इह रातिरस्तु | इन्द्रा भर दक्षिणेना वदनि पतिः सिन्ध नामसि रेव- Tat’? | त्वं £ सतस्य पीतये सदया sai अजायथाः | इन्द्र MMT GRA” | भवसत्वमिन्दर ब्रह्म॑णा महान्‌ भुवा विश्वेषु सवनेषु य॒न्नियः। भुवे नुरखपना वि- आस्मिन्‌ भरे rey मन्तः

विश्चचषं णे^५। मि षस्य चर्पणीश्तः अवे देवस्य सानसिं। सत्यं चिचश्रवस्तमं९५। frat जनान्यातयति प्रजानन्ित्ा दाधार एथिवीमुत यां सिचः FEI निमिषाभिचष्टे सत्याय wal धुतवदिधेम%। प्र मिच मत्ता अत्तु प्रयस्वान्‌ यस्तं अदिव्य शिक्षति त्र तेनं। इन्यते जींयते त्वोता नेनमध्डा BAT त्यन्तिता दरात्‌^ यत्‌ ॥५॥

. चिते विशौ यथा प्रदेव वरुण वृतं मिनीमसि द्यविद्यवि.) | यत्कश्चेद व॑रुण ea जनेभिद्रोदं मनु- ष्याश्चरामसि। अचित्ती यत्तव धमा युयोपिम मा नस्त स्मादेनसा देव रीरिषः^८। कितवासो यद्विरिपर्न दीवि यदा धा सत्यमत यन्न fra सवा ता विष्य शिथिरेव देवाथाते स्याम वरुण foarte)

ara: | Ary मा। रयिं। मन्त्ः। यत्‌ श्थिरा।

[काद घ०४। ०९१] वेदाचंप्रकारे। Ree

सत्त wi fa a1 armani aaa चित्तं च।

afmerarat) देवा वै। ऋताषार्‌। राष्टकामाय। देविका | aA TEA | त्वमग्रे THETA | रकाद ११॥

वि वा शतस्य | इत्याह यथायजुरेवतत्‌ मृत्युग- aya: | अवरुन्धे | त्वमग्न बहस्यतयः | षटचत्वारिः- भत्‌ ४६

wht: tran

इति वैत्तिरीयसंहितायां adiaarw adta-

प्रपाठके रकाद थाऽनुवाकः ॥. ° इति संहितायां ठ्‌ तीयाष्टके चतु्थाऽध्यायः #

ararafagar हमा दमे परिकोत्तितः |

Wiares wen, तच “दव सु वामेतानि वेपि wafer” fa थानि fafenfs, तेषु “awa खदपतये परोडाश्मष्टा- कपालं निवपति हृष्णगं ब्रोदो णाम्‌” Tepe पुरोानुवाक्यामा द, —‘aat हदये दधासि देव and कविगदपतियुवा(१)१ पत डे aa Sa “तं ‘any (दविद तवते) यजमानाय हृद्या दधासि" (aca दीधेमायवे प्रयच्छति)* are- wej?—afa:’ विद्धान्‌, ग्रहपतिः Gree) पालयिता, यकाः (नित्यतरुूणः) |

# एवमेव wag पाठः| प्रयद्छसिदरतितु भवितुं युक्कः। 22८

eee तेततिरोवसंडिताभग्ये। [का ०द।प्०१।अ ०२९]

` तज्ेव या्यामार “CaS ufacac: पिता भे विभु- विभावा सुदुभ्रोको wa सुगारईपत्थाः समिषो fete ae free सख्धिमो{डि अवा fa” इति श्रयम्‌ ‘afiy vai वदति इति ‘euare’, “wat? (जरार डितः), ‘a.’ (अस्माक) पिता" (उत्पादकः पालयता वा), ‘fay: (ere), "विभावाः (विषेण waite), "सुद्‌ शोकः" (सुखदशमः), Feat योऽघ्चिः, लम्‌ ma (ata) ‘Ta (श्रन्नानि) खम्‌'-दि दीदि" (सम्यक्‌ प्रयच्छ) | कथम्भूता दषः ?--“सुगा पत्या (शेभनगद्पतिलरेतुग्धताः) किञ्च ्रस्मद्रियक्‌ः (श्रसरदामिसुष्ेनागतः), सं-श्रवांसि' च्रात- व्यानि awifa) .सम्मिमोदहि' (सम्यक्र्‌ निष्यादय) | |

अथ “समाय वनस्पतये श्वामाकश्चडम्‌ इत्यख परोन्‌- वाक्यामाद्‌ः- a साम नो वनो जौवातुं Arras | परियसछाजे बगस्परतिः(९)' इति हे सामः aw (लवमपि) ` स्मान्‌) (जीवातुं वश्चः' (जोवयितुं कामयमानाऽडि)। श्रते ‘sa मरामद्े' (amare धियाम) कीद्‌शस्वं गवि Gra? (सामा वा saat राजाः दग्थादिखतिप्रिषः, वनस्यतिः' (वनानां पालकः) |

तव याख्यामाहःब्रह्मा zat परवीः कवीौनाद्षि- विप्राशां afyar amet श्येना मुभा खधितिर्वगानार ara पविचमल्येति Care’)? ofa "दवाः wa ne (A8:); पदं वेति अवगच्छति इति पदवीः", कवीर्मांः (विदुषा) मध्ये पदवीः (पदवाक्यप्रमाणभिन्नः ओष्ठः); ‘fart मधे

[आा०३०४ख०१९] वेदाथप्रकार्धे। Ree

‘efa: (श्रनष्टानसामय्येनातो द्वियवन्द्रष्टा ओहः); ‘aaet’ (चतुष्पदा) मध्ये शक्याधिक्यात्‌ (मददिठः (3e:); तयेव “गक्रार्णा" (afwet) मघ्ये गरत्णा धिक्धात्‌ “wer (शेः) ; "वनानां" ‘aq ‘afufay’ (अष्टः); खधितिश्रन्देन करवाखादि बहदखषश््पः माखान्‌ fy sea! यया ब्रह्मादयः खजातिषु ser: एवं सेामाऽपि "पविचं* (श्रद्धितं) कुशादिकम्‌ ‘wafer (अतिक्रामति), कोशः सामः ?--रेभन्‌ः (अब्दभाक्‌) सय- माम वृत्यथैः |

अय ““सविचे सत्छप्रसवाय प्राडाश्रं दादश्रकपालमाप्एनां ब्रीहोणाम्‌'" tape प॒रोनवाक्या मा दः--“श्रा विश्चदेवः सत्यति wate टणोमद्े। ससव सवितारम्‌५) टति। “ae श्रस्मिन्‌ कमणि) ‘afaaty ‘amy (श्ोभनवाक्येः) श्रा'-'टृणणैमरेः (फषलसाधनाय प्राथेयामष्े) कोदुभ्ं सवितारं ?-विश्वदेवं' (विश्वे श्वं देवा ae an वन्तं ने, सोऽयं) विश्वदेवस्तं, "सत्पतिं" (खन्प्ा गवर्निरनां पालकम्‌) “सल्धसवं' (्रमोघान श्नम्‌) |

aaa याच्यामाद,-“श्रा सत्येन रजसा वतमनि निवेशयन्‌ wa aay हिर्रयेन सविता रथेना दवो याति भुवना विप- श्यन्‌(९)* इति “सविता ' cafe) इरणष्ययनः “र येन" श्रा" "यातिः (सुवणंनिमितं रयमारद्य प्रतिदिनं geet दभि श्रग- -च्छति)। कि कुवन्‌ ?--सत्येन रजसा" ‹श्रा-वत्तं मानः" (श्रमोघेन रश्कात्मकेन मण्डलेन उदयासमययोधोम्यन्‌), “Wad AAA’

{गवेश्रयन्‌' (TaN AIT. श्लकाले मरकाशेन तत्त ८2

Yoo तेत्ति सीवसंडिताभाष्ये। [का०द।प०५।अ ०१९]

Ge ग्थवदारचमं शर्वम्‌), ‘gan fara (सवेलाकानव- WRI) | |

अथ “EATS पशुपतये गावोधकञ्चरम्‌”' इत्येतस्य पुरोानमुवा- कपामाहः-“यथा अदितिः away मुग्धो यया गवे, यथा तोकाय tigen)” श्ति। “अदितिः (श्रखण्डनौयः) ‘ax? यथा “ae (Ue) “PA Fray, "यया" तेकाय' (श्रप- चाय) यया ‘afza’ (सद्रपभतिपादितं रकणादि) यथा “करत्‌” (पश्चारिभ्वः पुजा द्यपत्याय येन प्रकारेण रणं करोति), तथा लम्‌ श्रमेन हविषा राधयाम दति wa: |

तच्च याच्यामाहः--“मा TAH तगयेमा श्रायषिमा ना ag ar at wag Vics: | वोरद्माने ax भामितो वधीष्ेविश्मन्ता नमसा विधेम a” cf Bax’ लवे मामितः (कुद्धः सन्‌) "नः" (wera) Ara’ (Geren) ‘ave’ (तदोयपे, असत्यो) ‘ar ‘Cita,’ (Feareat कथाः) तया "नः" (Tea) carafe’ ‘ar "रीरिषः तचा “ay रस्माकं) गेषु" ‘ar री रिषः" तथा, (नः. (अस्माकम्‌) Swag मा रौरिषः, तया ‘ay (रस्माकं) वीरानः (aera) “मा att’ वयं ‘ewer (दवियुक्ताः) सन्तः तेः (तुभ्यं) “नमसा विधेम (नमस्कारेष् परि चयाङःरवाम) |

अथ “हरस्पतये Tas नेवारञ्च रम्‌” इत्यस्य पराग वाक्यामा्‌.-““उदप्रतो वये रक्षमाणा वावदता अ्रभियस्वेव सोषा; गिरिभजे भामयोः मदन्ता. हदसतिमभ्वका शअ्रना-

[ना०३;प्र०४।अ ०९९] वेदाचप्रकार्े। ९०१

aa” इति ud बुदसएतिम्‌" afew “war: (श्रचेन- हेतवः) sacra वाग्विषाः “way (gaan), कीिदूज्राः वाग्विषाः ?--उद ङतो वयो रकमाणः,--उदकं wraafea शमे प्रवन्तयन्तील्युद इते मेघाः, ते यथा अन्नोदकनिष्पादन- दारेण मदोयं ‘ay.’ (Tae) पालयन्ति, तदक्मदोया स्तति- पा वाम्िेषाखचपग्डत्यु परिहारेण श्रायु व्यस्य रकाः, तथा श्रषियस्य घोषा दव "वावदतः'--ज्रभराणां washer तस्स श्व धाः" (गजेनशब्दाः) यथो खध्वनयः, एवमखदीया afar शशं वदन्ता भवन्ति तया ‘fafa नामय मदन्तः, यथया नदोतोरस्वा गिरिखिेग ऊम्या नदीपरणप्रकाशनेन wy जनयन्ति, एवमसमदोयवाम्निगरेषा दस्यतिमदहिमप्रकाशनेन दष॑- . यन्ता भवन्ति |

तचेव UMA —“evatta सखिभिवीवर द्विरछन््यानि नदना व्यस्यन्‌ बुरस्पतिरभिकनिक्रदद्गा उत प्रास्तोत्‌ उत्‌ विदा श्रगात्‌(\^) दति we नुदस्पतिः' अ्भिकनिक्रदन्‌' (्रभिताऽसदीयदविः खीकारपरिताषद्या तकम्‌ Se ss frat TA) | ‘ea "गाः" “प्रा स्तोत्‌ः (श्रपि परिताषद्योतकानि वाक्यानि उचा- रितवाम्‌), ' विद्धान्‌” “उत्‌'-'अगायत्‌' “च, श्रसखदौयपरि चया मभि. जानन्‌ परितुष्ट उत्कघंण गानमप्यकरोत्‌) | किं कुवन्‌ ?--श्र्ग्- यानि नदना व्यस्यन्‌ (पाषाणमयद्वारं पिधानख्दृशानि फल- प्रतिबन्धकानि दरितानि श्रपाङ्वन्‌), यथा ‘wa: (चत थाश्रम- वादिभिः) श्रभिष्ट्तः परमेश्वरः पुरुषायप्रतिबन्धकमपाकरोति,

Bou तेत्तिरीयसंशिताभाष्छे। [का०९।प्०१।यअ ०१९]

एवं "वावरद्धिः (अविश्येन स्त॒वद्धिः) ‘afefa:’ (efafar) परिताषितिा बुरस्मतिः प्रतिबन्धकमपाकरोतोति | wate भेषमा इत्य व्याख्येयम्‌|

अथ “दद्य श्ये्ठाय UTTAR THAIS मडात्रोरो- शाम्‌" THe परोागवाक्यामादः-“एष्ध wafer रयिं a जिलानर सदासदहं वषिष्ठमूतये we” इति डे दद्र" "रचिं (धनं) ae (Tare) “श्रा-भर' (आनय) | कोदृन्रन्धमं ?-- “सागसि (amet रानस्य सम्बन्धि) amar दातुम्पयोान्नबि- are: afer (जिल्भिजेयश्नोलेः पु चादि भिरुपेतं) ‘azs- uw’ (azar विरोधिनां सदारं) तन्तिरस्छार सम मित्य | sa (शतिन्रखन प्रटृदड्धम)।

ततैव याज्थामाइः-भ्र TAT FRA TTT BEA LW we रातिरस्तु cx श्राभर दचिणेना बदूनमि पतिः सिम्भून- मसि रोवतोनाम्‌(*९) इति पुरहत' (पुरुषु assy यजनेग्वा - यमान *) way प्रक्ंण “ससाहिषे ' (बवदा wea) तिरखछगा- MAG: "तेः वरर समः" ‘Bey (तव ae प्रश खम), ‘cw (श्रस्िन्‌) कमणि “रातिर स्त" (फलद मस्तु) डे “दन्द ‘afade इस्तन ‘aafa’ (धनानि) “श्रादर्‌ 1" (षमानय)। ‘fast (समृद्रखमा- नानां) ^रेवतोगांः (प्रजान) "पतिः “श्रसिः।

श्रथ aaa वेकख्छितामन्णं पुरोनुवाक्यामार्‌+ “त्व qe

* -eguata’ इति J. To ata | खच ‘alae’ इति पडा भवितुं gar)

[at oRive 81 ०९९] वेदाचप्रभाग्े ण्ट

यतये षया Tel अजायथाः ce वच्येषट्याय सुक्रते(\९) दति चे ‘quar’ (जाभनकममंम्‌) दक्र" ‘A “सुतस्य (अरभिषुतस्य) 'पौतये' (चानाय) ‘ayy (तदागोमेव) “ठद्धा अजाययाः' (HIRT नता- ऽशि) wae सवेषां रेवानां मध्ये लव च्येष्यायः सम्पधते |

लतेव विकचितामन्यां areqrare,—‘ arene ब्रह्मणा जान्‌ भुवो विश्वेषु सवनेषु यज्ञियः भवे मुर ख्याना विश्स्िम्‌ भरे wey मन्ता विश्चषषंणे(९४)› इति डे ‘cg ‘ae’ ब्रह्मणा महाम्‌" ‘aay (स्ुतिरूपेण वेदवाक्येनाभिष दधा भवसि), "विषु wary’ (fafa प्रातः खवनादिष) ‘afsar भवः (यज्ञयोग्य भवसि) pr (परतिकूषान्‌ waa) “चाना, भुवः (प्र्यावयम्‌ विनाशयन्‌) ‘aid हे “विश्च चषणे' (faa सवं Wawa agar aura विश्वचषेशिः स्व ममुव्यखामोत्यथंः, ares) व्वं "विश्- स्मिन्‌ भरे" (खवेस्िन्‌ यागे) “मन्तः (मननोयः) ‘ee: (प्र्रख्व्च भवसि). | |

श्रथ “fase शल्धायानानाञ्चरम्‌ः' Tera परोनुवाक्या- भार,“ मिजस्य चर्षणी्टतः wat दवस सानसिं सत्थं चिच- अवस्तमम्‌(९४) दूति “चषेणीष्टतः' (aqerat धारयितुः) ‘fare ae’ ‘may जातुं योग्यं) wat महरस्तोति we: | ‘arate (फलदान शौक) ‘way’ (सत्यवादिनं) far श्रवः (कोति- wearer चिजशथ्रनाः, श्रतिश्रयेन तादशं यजामहे इति aa .

aaa areqrary,— “fast अगान्‌ यातयति प्रजानम्धि्रा दाधार एयिवीमृत ot मिचः छष्टीरनिमिषाऽभिषष्टे सत्याय इय

Ros ते्तिरोयसंश्िताभाष्छे। [का०१।१०५।अ, १९]

धृतवदि धेम(५९)” इति श्रयं ‘fate देवा “अनान्‌, सवम्‌ "यातयति (खस्व्यापारेषु ware करोति); प्रजानम्‌' (तल रधिकारं विदाम्‌) किञ्च ‘faa "एथिर्वो' 'दाधारः (एत- वान्‌) ‘sa’ (श्रपि च) Ut (श्राधार) दाधार किञ्च ‘fas: wet’ (मरयखान्‌) “श्रनिमिषा" (gatq) “श्रभिचषटः (सवतः weft, ‘aera’ (अभेधफलाय) तस्मे मिजाय “vey (दहल चण) घृतवत्‌ (चुतयक्त) ‘fade’ (कमेः) |

तजेव विकसख््ितामन्यां याच्यामारः-शप्र मिज am wy प्रयस््ान्‌ यस्ते रादित्य शिक्षति ब्रतेन इन्यतेन जवते लोता नेनमश्ा अ्रन्नोत्यन्तिते दूरात्‌(*°) cfs ar waaay सम्बन्धिना क्रतेन कमणा “शिलति' (श्रगष्ाहं अक्ता. भवितमिच्छति), हे “मिज, “सः. "मन्तः" (स मनुयः [यजमागः) ‘Ter? (कम्फलयुक्रः TRY) AE’ ‘Ara’ (mar रितिः) यजमानो "ग इन्यते' (रोगादिना Tre), ‘a जोयते (वेरिभिमःभिण्डयते) अपिच स्या रचितम्‌ “एनं अज मानं “sey? (ara) ्रन्तितः' (समीपे) "नः “marti (म व्याज्नाति), दूरात्‌ (दूरेऽपि) “a” प्रा्नोति।

अथ “वर्णाय धमंपतये यवमयं चरम्‌” Taye पुरोमृवा श्या माह, “चखिद्धि ते विश्रि यथा a za वर्श AA मसि वि-द्यवि(\८) इति डे वरङ्णदेवते लदोयं "यित्‌ ‘av’ (यत्किञ्चिदपि कमै) “वि-्वि' (दिमे-रिमे) प्रकषण “मिनीमसि (तकैग्रामद्) तच दृष्टान्तः, “वि चथा, सवा; अजाः खख

Lo a

[कान्द प्र०४। ०११] वेदाथेप्रकाश। ३०४

यापारं यथ तकयन्ति agai ‘fe (यस्मात्‌) लदौीयमेवः कम सर्वंदा तकयामस्तस्मात्‌ at परि चरेमेति we: तत्रेव याज्यामाह,--“यत्किश्चेदं वरुण देव्ये जनेऽभिद्रं मनव्याश्चराभसि अचित्ती यत्तव धमा युयोपिम मा नस्तः खादेनसेाः देव रोरिषः(५८ इति हें व॑रुण ‘arena ‘Say (रवलेोःक वर्तिनि) “जनेः "यत्किद्ेदम्‌' श्रभिद्धो षं (खर्प मधिकं वा द) श्रचिन्तीः (श्रन्ञानेन) ‘acrafe’ (कुमः) fare i wey श्रपि ‘aa war (acta कमं) शययापिम' (विनाश्याम)। ‘eq "तस्मादेनसः (ZTeTA HRAATITD). “A? (BHATIA) “AT? "रीरिषः" (feat मा wer) 7 aaa विकल्यितामन्यां याज्यामाह-“कितवासे यत्‌ रिरिपि- दौवि ear धा सत्थमत यन्न विद्य सवा. ता faa fafata याते स्यम aga प्रियासः(र९.) दूति “क्रितवासः" (qa श्मानाः खार्थन्नाधनपराः) wast (यत्‌: ain ररिरिणः' at (नाशितवन्तः). "न दौवि' (जतु देवने सम्यभ्व्यवहति) प्रावत्तन्त,। रः "वाः (श्रय. वा) "यत्‌" पापं सत्यं (Sa छते) ज्ञाचेव छतित्य्थैः। धशब्दः पा दपुरणे,. पापवाचका. वा निपातः चत्‌ "चः सत्यमि- त्ययः "उतः (श्रपि च) “यन्न fay यत्पापमश्चानेनः छतमि- Ae: ede ताः (छतिग्भिरविनाशितमङ्ग,. Mal कतम्‌, ्रश्चा- ११नेन anata यानि सन्ति, तानि. खवाणि) ‘fafata’ (श्रिथिला- गी मीव) ‘Gey fairs: ।. “श्रथ' (श्रनन्तरं) रे "वरूण "ते" 1 (तव) ‘frare:’ ‘wera’ (प्रिया भवेम). |

* पापवाचिके निपतितः इव्यादग्रपुस्तकषपाठः। %

Rog Afeciadfearana, [नाग्राप्र*१।ख११६]

aa विनिये (TERE:

Tea रेवसुवामिष्ट qe इमाः WATTLE BAG Bw; लश्च सामेति srs tt

fauca साविजे; यथान दति राट्रके। वारुष्यर्धं उदेत्येतरेष््रत्येष्े चतटयम्‌ favafa wa मजे; aed afefa जयम्‌ waren srarastery मन्ता उक्ता fe विशतिः बेदाथस्य प्रकाथ्ेन तमे हाद निवारयन्‌ TAU चतुरो Tae विचातो यमरेश्वरः

दति steranrerdfacfea माधवोये वेदारथप्रकाशे छष्- यजुःसंडितार्यां दतोयकाण्डे चत येप्रपाठकं एकाद्रोऽनुकाकः॥ ott

षमाप्तख WAG: WSK:

सियाम

* एवमेव was पुस्तकेषु पाठः) केचित्‌ अच “इति खोमदाजा- धिराजपरमेश्छरवदिकमागंप्रवतकश्ो वीरबक्षभ्‌पालसाग्दाज्यधरन्दरेय सायनाक्चायकं विरचिते माधवीये वेदाथेप्रका्रनामकतेत्तिसेय्यज SUIS चतुथः Wise arpa” ate पाठ a web

अथ वैत्तिरीय-संहिताभाष्ये

STUARTS पञ्चमप्रपाठके

प्रथमेाऽनवाकः।

इरिः

पश पश्चादुत पुणा पुरस्तादुर्बध्यतः पौरै मासी जिगाय तस्वान्देवा अधि संवसन्त waa नाक दूह मादयन्तां यत्ते देवा अदधृभागघेय- ममावास्ये संवसन्तो महित्वा साने aw पिपृहि विश्ववारे रयिन्नौ पेहि सुभगे सुवीर | निवेशनी सङ्गमनी वद्धनां विश्वा रूपाणि वखन्यावेशयन्ती ` सहख्पोाष सुभगा रराणा सा आगन्बच॑सा १॥

संविदाना | अग्मोंषोमो प्रथमो वीरेण वरन्‌ रद्रानादित्यानिदह जिन्बतं। माध्यः fe पेाशंमा- Wat ब्रह्म॑णा वदो सुकतेम सातावथास्मभ्यंर away रयिन्नियच्छतं*,। अदित्या्चाङ्गिरसश्ा- Wasa ते दश्पुणमासो परेसन्तेषामङ्किरसां नि-

* इतःपरं aa |

Qou तेतिरोयसंश्दिताभाष्ये। [का०द६।प्०१५। ०१]

र्त इविरासीदथादित्या रतत हामावयश्यन्तावं शुवुसततो वेते द्‌ शपशंमासो २।

पूवं wera” द्‌शेपुणेमासावालभमान रती हेमे परस्तात्‌ ज्यात्‌ साक्षादेव द्‌ श्पशेमासा- वालभते” ब्रह्मवादिने वदन्ति त्वै दशपरमासा- वालंमेत र॑नयेारनुलोामश्चं प्रतिलोमश्च विद्या दित्यमावास्याया अर्ध्वन्तद नुलामं Taare gat चीनन्तत्‌ प्रतिलोमं यत्‌ पौरमासीं पथामालमेत प्रतिलोममेनावालभेतामुमपक्षीयमाणमन्वप

aaa” सार खत होमे पुरस्तात्‌ जुहयादमा- वास्या वे सर स्वत्यनुलाममेवेनावालभतेमुमाप्याय- मान्‌मन्वाप्यायत आग्रावेष्णवमेकादश्कपालं पर- स्ताच्िवपेत्सर खत्यं चङ सरस्वते इदाद्‌श्कपालं° घद्‌ग्रयेा भवत्य॒भ्भिव यन्नमुखं यन्नमुखमेव्ि" पर wea Beat भवति य॒न्ता वै विष्णर्यन्नमेवा- रभ्य प्र-तनुत्‌ सर स्वत्ये, चरुभवति सर सवते दाद्‌ श- कषएालामावास्या वै सरसखती WATE: सरसखान्ताकेव साक्षादार भत ऋषघ्रात्याभ्या< द्वादशकपालः सरस्वते भवति मिथुन॒त्वाय प्रजात्ये^" मिथुनौ mat दश्िणा wag 8॥

{का०।प०४।अ०१) वेदाथेप्रकाशे। ३०९

वर्च॑सा वैते segue) अप॑ तनुते सर- स्वत्ये | प्चविंशतिश्च १॥

इति वै्तिरोयसंहितायां दतीयकाण्डे पष्म- VASA प्रथमेाऽनुवाकंः॥ °

ओ्रीगणेग्राय नमः |

यस्य निश्वसितं वेदा यो बेदेभ्याऽखिलं जगत्‌ भि्मेमे तमं वन्दे विद्यातीथेमशश्ररम्‌ प्रपाठके चतुय fe काम्या नैमित्तिकाः श्रता: प्रपाठके पञ्चमे g Baa: शेष saa tt सज प्रथमामुवाके द्पुणेमासेश्यङ्गग्डतान्वारम्भकोयेटिवि- धातव्या। कश्पः, “पा पञ्चात्‌ यत्ते देवा श्रदधुरिति खारख्ते होमे त्वा श्रा म्मणणयासिषटि्ञिवेपति' इति | weeg,— ‘aut पञ्चा- Sa qa wean: Gary जिगाय .तस्ां देवा afy dagen उन्तमे नाक दह मादयन्तां यत्ते देवा श्रदधु- भगधेयममावास्ये खंवसन्ता महिला। साना aq fagfe विश्ववारे रयिन्नो afe wat gat” इति ger (पाणमास्यभिमानिदेवता), ‘wary (यश्नग्डमेः पशिमार्यां दिभि) 'उत्‌"-“जिगायः (उत्कर्वेण जयं प्राप्तवती); अपि qaet fata, तयादिशोम॑ध्यदेशेऽपि उव्निगाय ‘wat पेणेमास्याम्‌) “afy-

ae तेत्तिरीयसंडिताभाग्ये। [का ०श।प्र०५। ०९]

हाय “दह, यज्ञे सम्यम्वसम्भः, सवं देवा" ‘owa ata’ (मोग- कले स) (मादयन्ताम्‌, wert They) यावास, ‘ay (यस्मात्कारणात्‌) ‘a’ ‘afear (महिला) सम्यक्‌ निव- खन्ना देवा “भागधेयम्‌ wey.’ (विभागं प्राप्तवन्तः) ; तस्मात्‌ कारणात्‌ ‘fawart’ (स्वीनिष्टगिवारिकं) श्रमावाखाभि- मा मिरेवते, ‘ar त्वं ‘ay (ज्रस्मदोयम्‌) ‘aH frets’ (qu डे ‘gay (rn) “ay (wand) ‘The (धनं) "सुवीर (ओभनपच श्च) “धेडि' (सम्पादय) |

श्रय aaa विकल्पितावन्यो मन्त्रावाद,-“मिवेश्ननौ सङ्गमनी वसनां विश्वा Safe वद्न्यावेश्यगी सरखपेाष सुभगा रराणा सा आगन्वचेसा संविदाना श्रप्रीषेमेा प्रथमे Ray sar खद्रानादित्ानिद जिन्वतं माध्य fe पेष्ठेमासं saat ब्रह्मणा दद्ध सुतेन घातावधाखमभ्यः सदवौरा यिं नियच्छतम्‌(र)"*द्ति। ‘ar (are wy रेवता) नः" (wert) अरति.“श्रागन्‌' (TTA) | ATE ?-तदुच्यतेः--निवेञ्नी' (खमोचोनेषु रेषु नितरामस्माम्‌ प्रवे शचन्ती) ; ‘aarti’ “ay- मनोः (धनार्मा प्रापयिषी) Sard मणिमुक्तादिभिवेडभिः प्रकारे. निरूप्यन्ते इति ‘cafe setae: ; तानि वद्छनि' (घनानि) "विश्वा" (सर्वाणि) रपि शश्रावेभ्रयन्तो' CHANTRY पश्यन्ती) ; 'खडखपाषं' "रराणा" घसलसादिध पुष्टि प्रयच्छन्तो) ; “TAA (सो भाग्ययक्ता) ; “वसा संविदाना" (बलेन संयाजयन्ती) camara, यवां ‘near (देवानां मध्ये ae), अते

[का०द।प्र०१५।अ ०६] TINT | | Rit

‘Raw (अतो wacrearaay) ‘Tw’ (कमणि) वसखादीन्‌ ‘faa’ (्ीणथयतम्‌) ‘are’ (पात्‌ प्रस्ता पाणएमासोदेवतया cfaa मध्यदेशे क्रियमाणमिदं), ‘citar (चाणंमासौमन्बस्धि), दविः ‘aura कद्‌ भे युरवां ?--ब्रह्मणा द्धा" (स्हतिरूपेण सन्ते सन्त); “सुरतेन साता" (सम्यगनुष्ठितेगामेन कमेणा Wee दातार) | ₹विःसेवनानन्तरम्‌ ‘sq’ “स्वो” (quafeat) "रयिं नियच्छतं' (नितरां प्रयच्छतम्‌)

रथ ta विधातुं प्रराति.-“्रादिल्याखाङ्गिरसखाप्रोन्‌ आदधत ते द्ेुमामे प्रन्तेषामङ्गिरसां rene दविरासो- दथादित्या wat हामावपश्न्तावशुवुस्तता वेते igen ya seam” दूति श्रादिल्या' देवा “अङ्गिरषः' ere: Cy ्राधानादूद्धे यदा 'दर्पुरमाति' maw, तदा "तवाम्‌" (डमभयेरषा) मध्ये येऽङ्गिरस Wass खारखतदहामे अन्ता प्रयम- arava दविर्निदापरं ठतवन्तः, श्रय तदानोन्‌ “श्रा दित्याः देवा "एतेः (अरन्वारम्रणोयेच्छङ्गष्डती) सारखतद्मे कन्ेव्याविति निञित्य ते “श्रवः | ततेाऽन्वार ्णोयेषटे; ary लादङ्गिरोभ्यः पूवेभाविन एव सन्तो दशं एंमासेो उपक्रान्तवन्तः

ददनों विधत्त-““दशपृषमासावालभमान एता हेमा परस्तात्‌ Beara सा्छादेव दशरेपुणमासावालभत(५)" इति 'दशणेमास' श्रारसमिच्छन्‌* पुरुष areas सपक्रमे,--“पुष पञ्चात्‌" इति मन्त्राभ्यां जुङ्यात्‌ तेन Bata feats दध्पूणंमासावारभुः योग्यो भवति |

fi * ष्यारडमेच्छन्‌ इति 2. पुस्तकं विना सन्वं्ैव पठितम्‌ |

BLE Afaviadfeanirs | (atog og rot f

खक्रयारौ मयेर्देवताविशेवं विधातु warfa,—“agafear afm लि दभेपुणमासावासभेत एमयारनलमश्च प्रति- सोमञ्च विद्यादिल्यमावाख्ाया we तदनुलेमं Taare miata प्रतिलोमं यत weal प्वामालभेत प्रति खा ममेनावालभताममपसीयमाणमन्वपचीयेत*)'” ci az लिग्धते,-किं Ardara प्रथमा ्रालमव्या श्राराखिदमावास्या? इति, तद थैमन्यदप्येतत्‌ चिन्तनोयं,-कालस्य स्वरूपं कोद्‌ज्रमन्‌ Gra, किद्‌ शश्च प्रतिलोमम्‌ ? इति; त्ेयमप्र्ठता fat i at यजमान एतयेदेशेपुणमाससम्बन्धिकालयोः “श्रनृलामं म्रति- wae aed वेद, एव दशपुणेमासारम्मे मुस्ाऽधिकारीं भान्य दति ब्रह्मवादिनः" परस्परम ङः, तचरं कञचिर्बुद्धिमान्‌ श्रनुलतोमप्रतिलामभागसेवं ब्रूते प्रमावाखाया we इक्र प्रतिपदमारभ्यानलामं काल खरूपम्‌, दिने-दिने wre ॒वर्ध- मानलात्‌। पेणेमाखाः प्रतौचोनमुपरितनं शष्छप्रतिपदमी- रभ्य कालस्य ‘Uy Per, ‘aa प्रतिलेामं' दिने-दिने चन्रस्या- प्चौयमाणलात्‌। एवं सति यदि Urearat पूर्वभाविर्नी wat यागारम्भं क्यात्‌, तदा प्रतिलोमखदूपेणेव तो दर्भपणे- मासावारब्वान भव्ति। त्याः सति पाणमाखमारग्धायां स्यां समनन्तरमेव चन्द्रऽपस्षोयते | तञ्च श्रपल्लोयमाणम्‌' श्न" यजमानोऽपि “Araya |

sa. प्रातिलोाम्यरेषपरिदारते रेवताविरेषा विधत्ते,- “'वारखता BAT पुरस्तात्‌ जुयाद माका वे सरसत्यनुलेा म~

[का०दे।प्र५।अ ०९] बेदायप्रकाश्े | ३९९

सेत्ैनावा लभतेऽमुमाप्यायमान मन्ाप्यायते ^) इति TTA MAB: पुरस्तात्‌ या रामे, ते सारखता'; सरखतो wag ययेोद्दामयेोस्ता wear; एतदीयरामेन प्रातिल- area परिइतनादानृलोम्येनेव ते दजेपणेमासयागावारवान्‌ भवति तया वधंमानं wea रनु" यजमामे वर्धते |

आच्याङ्गद्टपौ रामे विधाय श्रङ्गिरूपामान्वारम्णोयेष्टि चिदविष्कां विधन्त.“ आग्न वेष्णवमेका कपा लं पुरस्ताज्िवेपेत्‌ Wag WY सरस्वते दादशकपा लम्‌)” xf | uaa अमा- वास्यायाः AAA सति wee दोषाभावेऽपि तत्‌- प्राथम्य मपे च्छ प्रातिलोम्यदोषपरिहार प्रयल्लो विहितः, च्रतस्त- न्यथानुपपत्या पोरणमास्मे एव प्रथममालभ्येति गम्यते | तादृशपाणमाखारम्भात्‌ “परस्तात्‌' cs elses निवपेत्‌ |

तचाग्मवरैष्णवं प्रशंसति,-““यदा प्रेयो भवल्यरधि यश्चमृखमेवद्धि Wage यदेष्णवेा भवति यन्ना fawdwaarca प्र तनुते)” दति। श्रमिमन्तरेण यन्नस्यानिष्यत्तेरप्िरेव यशस्य मुखम्‌ अत way हविषा यजन्नमृुखमेवे दश्च प्रथमतः सब्डद्धि सत्पादयति awe स्वैङ्गव्या पिता दिष्णत्वम्‌ wa: वेष्णवेम हविषा यज्ज मेवेएपक्रम्य प्रकषण विस्तुतवान्‌ भवति |

उत्तरं दविदैयं प्रशंसति, area चरुभवति aaa दादशकपालाऽमावास्ा वे धरखती पूणेमासः घर खान्‌ तावेव शाक्तादारभत खन्नोत्याभ्याम्‌(<” दति स्तौलिङ्गनिदं शात्‌

अमावास्यायाः aaa; तथा पुंलिङ्गगभ्दनिरंशात्‌ "पृणेमासः 228

RVs Safad ears | [का नदे।प०५।खन्रे ]

सरस्वान्‌ | तया सति श्रनेन देवतादयेम तदात्मक दभेपुणेमासे था गावेव व्यवधानमनम्तरेणे पक्रान्तवान्‌ भवति | किञ्च Sarat’ देवताभ्यां यजमानः wate प्राज्ञोति

तोये ₹विषि सारस्वतीं परित्यज्य सरखत्छीकारं प्रशंसति, "दादशकपाणलः सरस्ते भवति भिथुगलाय wera’) इति दितोयशटविषः स्तीदेवताकलात्‌ LATS पु देवताकलं यजमानस्य “मिथनलाय' सन्पद्ते ; तच प्रभेत्पत्यथे भवति

तज चिणां fara,—‘“fagar mar <feur wag” षति। wa विनियोगसङ्कहः-

परुल्यारणीयेषै St सारखतदमयोः |

मन्त्री विकल्थितावन्याविति ware शरिताः चरथ mata, नवमाध्यायस्य प्रथमपादे ( (owe ) चिन्तितम्‌

“श्रन्वाधानाङ्गमारम्भो यदा परुषसंखछतिः |

फलवत्वा दादि मेऽन्यः पु योगान्न TAR फलम्‌ दरति। que area Tay Aa प्रथमपदाथेवेनारमरूपत्ा त्‌, च्रारम- प्रयुक्ेयम्‌ दष्टिरन्वाधानस्याङ्गम्‌ ; तथा सति यागफलेनेव फल- वती स्यात्‌; कतः संस्कारपचे तु TAT AA! तस्मात्‌ ्रतिप्रयोगमन्बाधानाटन्तो तदङ्गभूता दयमिषटिः। इति ma रूम श्रारम्मा नाम पुरुषस्य मय avait तु श्राधानपदायः, श्रता अन्धन्वाधानाङ्गम्‌ ; किन्तु श्रारस्यमानोा निर्वपेदिति पुरुषयोागात्‌ तत्संस्कारोऽयं। च, फलकल्पनाप्रसङ्गः, छता-

[का०३।प्५।अ ०१९] वेदायप्रकाे। ११५

रम्भस्य पर्षस्व प्रयो गपरिग्ट Gree TURK STAT HTT श्रभावात्‌। नन्वेवमपि AMMA गमार्यमामस्य संस्काराटृन्तिः श्यात्‌ मेवं ; प्रयोगमारश्यमान दल्यश्रुतलात्‌; शपुणमासावारस्यमान दति श्रूयते ; तये सक varcan | तस्मान्नास्ति श्राटसिः” | तज्ेवान्यदिन्तितम्‌ (९९अ०)

“्रतिप्रये गारग्मणोयेषटिरस्ति* वा म्स |

STAT तत्सवधमं श्राधानवद्धवेत्‌॥ श्राग्ावेष्णवमेका दशकपालं निर्वपेदरभ॑पूणं मासा वार्यमानः' इति विदिता caarcantafe:, "द शणंमास aay शृत्यध्यवसाय रम्भः, चेक एव, तेन चार स्मेण प्रयुक्ता दइयमिष्टिः; तस्मान्ना- TATA | यथा, WUT सर्वत्र तुश्षधारणलात्‌ VASA कत्तं वयं ; तद्वदाधानस्य सङृदनृष्टानमेकादशस्य 2तीयपादे (२श्र°) वच्छतेः'।

दथ्माध्यायसछ प्रथमपादे (४ श्र) चिन्तितम्‌।

“तस्यां सासि वाङ्गलेऽप्यस्याः एय गृपक्रमात्‌।

अस्ति, aq वच्चाऽशक्रविधाने खातिदेशने याद्रयमारम्भणोया, सापि दृष्टिवात्‌ दशपूणंमायप्ररतिः, ्रत- स्तस्याम्‌ aia दगशरपुणमासयोारिवारप्यमानपृरुषसंस्काराय सा श्रनृष्टेया नवा? इति awa: | चोादकप्राप्तवादनुष्टेया | ननु सा माङ्गदोकणोयादिवत्‌ war दथपुण॑मासाङ्गलेन श्रारम्भद्ारं waa वेषम्यात्‌ः-लिगृवरणादिना Waar श्रन- तिष्टतः पुरुषस्यानुष्टानमध्ये radar म्रवन्तते, दशपूणंमासा-

* ““प्रतिप्रयोगमारस्भवनजिर्ल्ि' इति न्यायमालायां ata: | 2 9

९९६ तेन्तिसीयसंशिताभाष्ये | [का हे प्र ०५।यअ० १]

TMS शअन्वारम्मणोयायामनुहितायां सम्पद्यते, पश्चादेव तता द्पूर्णमासेापक्रमात्‌ अन्य ्रारकशोयोपक्रम इति दारसद्गावात्‌ आआरम्मलोयामारस्यमानस संखारायंमन्यारम्रणोर्या* कुयात्‌ | waa तु लोाकसिङ्वोजाङ्कुरादिषद्ृष्टान्तेन समाधेयेति |

एवं A ग्रमः, आरम्मणगेयायामारम्मणोयान्तं कन्ते- वयम्‌ कुतः ?। अङ्गानरवदतिरे एमभक्यलात्‌। vate प्ररतो, "समिधा यजति" इत्यारिवाक्येः प्रयाजाद्ङ्गानां खरूपमतिदि- waa, प्रकरखेन चाङ्गाङ्गिभावे बध्यते ततः, ara चरं निर्वपे- इत्रहमवचैष्कामःः इत्यादिकायां विरतौ निवापानुभितं चाद- कवाक्यमेवं प्रवर्तते, दष्टिवचरो प्रयाजाद्यङ्गानि श्रनषेयानि, एवञ्च सति श्रारमणोयायामिदः वक्वयं-किम्‌ श्रा्मावेष्ण- वमेकादश्रकपालं निवेपेदभेपणमासावारस्यमानःः इत्येत द्राकयं समिदादिवत्‌ श्र्गभूतामारब्मणो्यां विदधातु, fa वा, यथा, सायोदिवाक्यमक्गा तिदेशमनमुमापयति, दशेपूणंमासाङ्गभूतायाम्‌ MAMAN अन्यस्या श्रारमणोयाया अ्रतिदेशमनु मापयतु, उत उभयं करतु? इति।

मा दयः, श्रक्गविधावपशयेणत्वेन श्रतिदेशानुमाने श्यभावात्‌ | दितीयः, श्रः वहिततलेना तिष्ट मयेग्यस्ाङ्गस्यातिदेशे श्रह्मभावात्‌। म॒ तोयः, वाक्यभेदापत्तेः। ननु wea न्यायेन सर्यवाक्येऽपि वाक्यम्दः प्रसच्येत ! एकस्येव वाक्यस्य यागविध्यङ्गातिरेश्याः ASUATA | मेवं, वाक्यदयसद्धावात्‌, aes वाक्यं यागविधा-

* अन्वारम्भणोयामिति °. Go पाठः|

[ का ०द।प्र०४।अ ०२] वेदाथप्रकाणे। RLS

यकम्‌, wafad वाक्यमङ्गा तिदेशकम्‌। तहि श्रत्रापि तादृक्ष area भवविति चेत्‌। बाढ, श्रत एवारम्मणोयायां प्रयाजा- द्य्ानि squad, तददारम्भणो यान्तररूपमणङ्गमनृष्टोयता- fafa Wai न; दभेपणंमासप्रकरणे प्रयाजाद्ङ्गविधायकसमि- दादिवाक्यवत्‌ आरम्भणोयान्तररूपाङ्गविधायिनः कस्यचिद्धाक्यस्य अभावात्‌; fe, naar अविद्यमानम्‌ ay विता अरति- देशमरैति; तस्मात्‌ सम्प्रतिपन्नस्येवारम्भणोयाविधायिना वाक्य- स्य श्रङ्गखरूपविधानाय समिद्‌ दि वाक्यस्थानोयत्वम्‌, श्रतिदेश्राय से य॑वाक्यस्यानोयलवं चेव्याकारद्यं वणेनोयं तथा सति श्राट्न्ति- MIT वाक्यभेदः केन वायंत ; तस्मा दारमणोया याम्‌ श्रार्य- मानयपुरुषसंस्काराच श्रारक्णोया Hwa”

दति श्रीसायनाचायंविरविते माधवीये वेदार्थप्रकाणे रष्ण- यञजःसंरिताभायये SARIS पञ्चमप्रपाठके प्रयमेऽमुवाकः॥ ol

ऋषया वा इन्द्रं AMAA वसिष्ठः प्रत्य- | NJ |e at VARIANT BWA ते aA यथा त्वत्पुरा- हिताः प्रजाः प्रजनिष्यन्तेऽथ Fatwa ऋषिभ्य मा प्रवोच इति तस्मा रतान्‌ स्ताम॑भागानव्रवीत्‌ तता वसिष्ठपुराहिताः प्रजाः प्रजायन्त" तस्मादासिषो ब्रह्मा id EN | 1 | कायः प्रव जायते रश्मिरसि aaa at सयं जिन्वति ~ “J N e BE देवा वै क्षया देवेभ्यं रव यज्नं UTE” Afa-

११८ तेत्तिसीयसंहिताभाष्ये। [का०३।प्र०५।ख०२|

रसि धमाय त्वा धमं जिन्बेत्यांह मनुष्या वे धमं मनु- apy we ae प्राह” च्रन्वितिरसि दिवे त्वा fea जिन्बेत्यारभ्य एव लेकेभ्यो यज्नं ore” विष्टम्मौासि ged त्वा इटं जिन्बेत्धाह दष्टिमेवावं २॥ रुन्धे प्रवास्यनुवासीत्याह मिथुनत्वाय उशि-

गसि वसुभ्यस्त्वा वस जिन्वेत्यादाशोा वसव रकाद्‌ रद्रा दादशदित्या waa वे Sane va यज्नं प्राह ओआजासि पित्रभ्यकत्वा faa जिन्वेत्याह दवा- नेव पिवृननुसन्तनाति< तन्तुरसि प्रजाभ्यल्वा प्रजा जिन्व

gare पिदठनेव प्रजा अनसन्तनाति^ एतनाषा- डसि पशुभ्यल्वा पश्र जिन्वेत्याइ प्रजा रव पश्र ननु सन्तनेाति^० रवदस्याषधीभ्यरू्वोषधीर्जिन्वेत्याहेा- षंधीघेव पश्चन्‌ प्रतिंष्टापयति^० अभिजिदंसि युक्तग्रा aera we जिन्वेत्याहाभिजित्या^र afiufacta प्राणायत्वा प्राणं ॥४॥

जिन्वेत्धादइ प्रजास्वेव प्राणां दधाति" चिद॑सि प्रखदसीत्थाइ मिथुनत्वाय^ रोहसि नीरोदहौ- Mane प्रजात्यै वसुकेसि वेषभ्रिरसि qeifer- wane प्रतिशित्ये^° ५॥

[का०३।प्०१५।अ ०९] वेदाथप्रकारे | ९१९

जिन्वति। अव प्रजा जिन्व प्राणं चिं २॥ इति वैत्तिरीयसंहितायां ठतीयकाण्डे पथ्चम- प्रपाठके दितीयेऽनुवाकः °

ददिरन्वारम्रणीया समन्ता प्रथमे श्रता |

ay द्ितोयानुवाकं सेमिकत्रह्मलविधिरुच्यते यदजं खच्रकारेण, "वासिष्ठे ब्रह्मा च्योतिष्टोमेया* वा कथित्‌ स्तेम- भागान्‌ विद्यात इति। तदेतदिधातुं प्रस्तति,.-“शषये वा Te nae मापश्यन्‌ तं वसिष्टः प्रत्यत्तमपश्चत्‌ सेजत्रवोद्राद्मणं ते वच्छामि यथा व्त्पुरादिताः प्रजाः प्रजनिखन्तेऽय मेतरेभ्य षिभ्या मा प्रवोच दति aa एतान्‌ स्तोमभागान्‌ waar वसिष्टपरोदिताः प्रजाः प्रजायन्त) दति वरखिष्ठप्रमृखाः सवेऽपि “षयः, कदाचिदिन्रमुखात्‌ मन्लविशेषानवगन्तमागताः | तरा नोनमिन्द्राऽनधिकारिभ्यो मन्ता वक्रया इत्यभिप्रेत्य अरन्त दितेाऽभूत्‌। waits प्राप्य श्रवलितं तं ce “षयः चषा ey, तदानीं ये गामथ्दुते "वसिष्ठः दिव्येन चचषा तम्‌ इन्द्रम्‌ waa’ | सः" इन्द्रः ‘a वसिष्ठ प्रति एवम्‌ “्र्रवोत्‌-पभिकब्रह्मवोपयेागिमन्लजातं afar प्रतिपाद्यते, तादृशं ब्राह्मणम्‌! we तुभ्य वच्छामि', aaa "पुरोदितः' मन्तोप- दष्टा यासां प्रजानां ता; लत्पुरोडिताः, तथाविधा; “रजाः यथा

# qasatasiaa इतिथ, go uta: |

ar ते्तिसीयसंडितामाथ्ये। [का०१।प०५।ख ०२]

VIN, तथाविधमेतदच्यमाणएस्य ब्राह्मणस्य सामथ्यात्‌ area ब्राह्मणं खला “श्रथ' (MAT) लं माम्‌ शदतरेभ्वः* (मन्तान- धिकारिभ्यः) “खषिभ्यः' "मा प्रवोचः' इत्युक्ता ‘ae’ वसिष्ठाय "एताम्‌ रश्सिरसोत्यादिकाम्‌ स्ामभागनामकान्‌ मन्लान्‌ श्रत्रवोत्‌' ‘star: बहिष्यमामादोनि Arata, तान्‌ स्तामान्‌ भजन्ते शति 'सामभागाः,' एताम्‌ fe मन्त्रान्‌ vera ब्रह्मा सोजाणि mamas, तस्मादेते स्तोमभागा इत्युच्यन्ते तत CAMARA सवाः प्रजाः" "वसिष्ट परोाहिताः' उत्यन्नाः। वसिष्ट गरूलेन GTR TNA इत्यथः

ददानो विधत्ते--“तस््माद्वासिष ब्रह्मा ata: प्रेव जाय- तेर” दति। aquafase ager wfax omar, ^तस्मात्‌' Waar चिकोषृणा पुरुषेण यो वसिष्ठगे चोत्पन्नः तदो- यविद्यासम्प्रदायेन स्तामभागाभिन्ञो वा भवति, एव ‘AAT कायः, तथा सति श्रयं यजमानः तथाविधाः अजाः जनयति। तेच स्ोमभागमन्ाखतुथैकाण्डख् चतुर्थे प्रपाटकाड समा- Qa | ते चेकत्रिंशत्ञ्यकाः। aaaal मन्तः एकेकं स्ताजम- WAYS ब्रह्मण प्रयोक्रवयः; wa एव Wane Bre, “रि- रसि चयाय ता क्षयं frat स्तुतेति प्राति, सोचाणामेष कल्पः, उन्तरसुत्तरस्तामभागानां दधाति, इादश्ाग््ामे, पञ्च- दशकश, wren षोडाशनि, सप्तदश वाजपेये, एकानचिं्रतम- तिराते, चयस्तिं्रतमप्नायामेः इति ata स्ते(मभागं चिराइत्य त्रयल्िं एसा श्रप्तयामे पूरणीया |

[ऋ्ञा०ह।प्र०५।अ ०९] STUUR | RRL

aa प्रथमं स्तामभागमनूद्य व्या चे-“रशिरसि ware व्या wa जिन्वेत्याह रेवा वे war देवेभ्य एव यज्ञं sree)” ति पञ्चमकाण्डाक्रत्राह्मणे “रसिरिव्येवादिल्धमशटजत प्रेतिरिति waa” इत्यादिना मन्त्ाणामादिव्यधमोदिषष्टिषेतुताभिधाना- दादिव्यादिपरतया wert याष्येयाः। श्रादिल्य, लं ‘cia रसि' (रश्ियुक्रोाऽसि)। ‘Zary afer सहेः शयन्ति (निवसन्ति), साऽयं aw: “लयः, तसमै ‘Ware’, Taawra (anita), हे श्रारिव्य at सरामि। अतः ‘aa (देवस) “जिन्व' (प्राणय) afar मन्ते तयशब्दस्य देवा एवाथः अतो “देवेभ्य एव" एमं "यज्ञं हेता मरोाक्षवाम्‌ भवति |

दवितीयस्तेमभागे धमानुष्टाठलाक्ममष्या धर्मशब्देन faafear दृद्येतद्‌ भेयति,--प्रेतिरसि धमय ला wa जिन्वे्याद मनुष धम away एव यज्नं are)” दति डे ध्माभिमानि- देव, लं प्रेतिरसि' प्रहृष्टा ‘xi’ (गतिः प्रा पकार रूपा) यख, sar श्रतिः, wat घमैमुष्टाटपृषूवाथें at समरामि, तं धमा- नृ्टाटपुरषं प्रीणय अनेन wae धमापलकितमन्‌वयाथेमिमं मन्त्रमक्रवान्‌ भवति |

द्रतौय-चतुथं-पञ्चम-स्तामभागानां aaa दशयति, ““श्रन्वितिरसि fea at दिवं जिन्वे्याहेभ्य एव लोकेभ्यो ayy are” दति दे द्यलकाभिमानिदेव, लम्‌ “श्रन्ितिरसि', देवा- गामनुकूला शतिः (गतिः) wearer “afafay, तादृशं at

शलाकां सखरामि, तश्च लाकं प्रोणय | यद्यपि waft 28

are तेत्तिरौयसंड्िताभावये। [wT eR Ton aoR]

ष्खाकप्रतिपादफा Wea स्तामभानोा wa afar, तयापि दतोयस्य qcaunanfana “ua एव लोकेभ्यः", इति मुदायतात्पषे दर्धितम्‌ -` वष्टठस्तामभागं टषटिप्रा्िदेतु लेन प्रशसति,“ विष्टम्ाऽसि ca त्वा afe जिग्ब्याइ षटि मेवावर्न्धेर)" इति हे ठच्यभिमानि- देव, तं ‘fazansfe (विशेषेणादकच्य धार काऽसि) | सप्रमाष्टमस्तामभागयेः प्रतीकदयमनूद्याङके Way प्रतिपाद- केन मिथुनल्वसम्यन्लिं दथेयति,-श्रवाखखनवासोत्याह मिधुन- ara)” इति & अ्रहरभिमानिदेव, लं ‘nase (जगत्मरवा- सकत्वरूपेण प्रकघेए वाति, च्छति, naa दति श्रवा, डे राञ्च- ग्मिानिदेव, लम्‌ “श्नुवाऽसि", निद्रादिव्यवदहारस्य अरन्‌कूलत्वेन वाति, गच्छति, ava दति qa’; तयोाद्िलेन मिथुनलप्रा्ति साधनत्वम्‌ | | नवम-दभ्रमैकादगस्ामभागानां सेक ATG दशेयति, --"“उभ्रिगसि agen aa जिन्वेव्यारष्टो वसव waren र्द्रा इादश्नादित्था एतावन्तो वे area एव अन्नं wre” दति। हे वसुगणएपालक, aa ‘ofunfy ‘ofwa’ (कामयमानः)। -ङद्रादित्यप्रतिपरक्यारपि -स्तेमभागयेवंसुत्रिषयसामभागेनवा- पलदङितत्वात्‌ BFR तात्पयामिघानम | | रेवप्रतिपादकेभ्य स्तिन्यस्तामभागेभ्य we पिदप्रतिपादकश् इादग्रख स्तामभागव्याभिधानादेवामां fagurg Ferd सम्या- fed भवतोल्येतदशयति,-“ श्राजाऽचि fare {पटं जिन्वेत्या

[खा ०३।प्र०४।दअ ०९] वेदाच॑प्रकाके | श्ट

देवानेव पिदननुखन्तनेति(<” इति। दे पिदपालक दव, लम्‌ “चरा जेऽसि' (बलरूपोाऽसि)

पिद्प्रतिपाद कस्ते मभागादृष्वे प्रजापतिप्रतिपादकश्य चये- दशस्य सोमभागख्ाभिधानात्‌ fagorg प्रजानाश्च Fea सिध्यतमत्येतदूश्रयति,-“तन्तु सि प्रजान्यस्वा प्रजा जिन्वेत्याद fogta प्रजा श्रनसन्तनाति(\)'" इति हे प्रजाभिमानिदेव, लं “तन्तरशि' (पचपे चादि विस्तार देतुरसि)

पश्एम्रतिपादकेन चतुदेभेन स्तामभागेम प्रजानाञ्च पष mg नैरन्तयं सिथ्यतोल्येतदर्थयति,-““एतनाषाड़सि wae Ug जिन्वेत्याइ प्रजा एव पश्ूननुसन्तनाति(१९) इति i पश्एुपालक देव, लं "एतनाषाडसि" (gaat परकीयसेनाम- सत्पश्एूना मपदन््ं सते विमाश्यति इति एतनाषायर्‌ `

्रषधिप्रतिपादकेन पञ्चदगेन सामभागेन पद्ुरामभागा- नन्तरभाविनां पश्यूनामेाषधीषु प्रतिष्ठापनं भवतोत्येतद्‌भयति,-- “रेवदस्ये षधीभ्यस्ाषधोजिन्वे्या दषधीव्वेव पश्यन्‌ प्रतिष्टाप- यति(५२)* इति श्राषधिपालक देव, तं “रेवद घि" (धनवानसि)। पञ्चमकाण्डे, Caen इत्यारभ्य, ^रेवदिल्योषधीः" Ty पञ्चदगरेषु Hey ‘Hea इति ब्राह्मणेन व्याख्यात्‌- , लान्तदभिमानिदेवपरवेन मन्त्राणामादिवाक्यानि warfare ख्यातानि। , श्रय षाड्शस्तामभागस्यादि वाक्यं वञ्चपरतवेन ततैव याख्यातम्‌,

अतोऽत्रापि वञ्जसाध्याभिजपाथें दशरेयतिः-“श्रभिजिदसि चकत 28 2 |

९8 तेत्तिरीयसंडिताभाष्ये | [err न्द्र oy |& 08 |

wags as जिन्बेतयाहाभिजि(\२)'' इति रे ay, लं “अभिजितः ‘amaar “रसि श्रभिते जयतीति ‘afafen’, OT: संक्रा UG Gare युक्रयावा यथा पाषाणा Ta’, एवमस्छापि इृटृलात्याषाणगुणेन दाच्छेन संयोग एव पावसंयाग इत्युच्यते |

सप्रदशेन समभागेन प्राणानां च्ापनं ziafa—“afe पतिरसि प्राणाय ar प्राणं जिश्वेत्यादह प्रजास्व प्राणान्‌ दधा- ति५५” fai हे प्राणाभिमाभिदेव, त्वम्‌ “श्रधिपतिरसि (प्राणानामाधिक्येन पालयितासि। अ्रपान-चल्तः-ओज-प्रतिपाद्‌- कानामष्टादगेको गवि विंानां waret सामभागानां प्राणति पादकसामभागेनेवोपलकितलमभिपरेत्य संग्रहेण aga: दश्र॑यिहु "प्राणाम्‌" दति बहवचनं निदि्टम्‌

एक वंदा विंशजये वंचतरिंशानां स्लोमभागानां wet मिद्यनत्वखम्पादकलवं शयति,-“चिददसि प्रटद सीत्याडइ मिथुन- ara दूति हे faattara, लवं चिगणोऽसि, प्रवन्ंकञचासि | यमान्‌, योषित्‌, संयोग खत्वं खे गं, स्थो गाभन्तरभावी मन्यन- व्यापारः wet: ; एताभ्धां जगु प्रत्तिप्रतिपाद काभ्यौ, मन्धन- समापिविक्षेषरूपमिथनोभावावयवद्यप्रतिपादकावन्तरावपि a मभागे उपलच्छयेते seq मथनव्यापारसमातिः, विदत्‌ Te त्योविङ्ञेषः ; we स्तोमभागवतुष्टयेन मिथनलं साकल्येन ` घन्पादितम्‌ |

© पाषाशदृएा इति दभ्रं पुरके 7 पुस्तके पाठः|

[का०३।प्र०५।यअ गद] बेदायप्रकादचे | ३९१

पश्चविंश्षडविंश्सप्तविंभ्रष्टविंशानां स्तामभागानां चतुर्ण प्रजेात्पादनपरतं दशंयति,-“सश्रोषहासि गीरोषासीत्धाह प्रजाद्ये(९९)" दति रे प्रजननव्यापार, लं ‘acrersfa’, नोरोा- earfe भ्रक्रभाणितसद्धेषेण गभाभिव्यक्रिः ‘trey, निःजेषा- णामवयवानाम्‌ अभिव्यक्रिः MITE’; एताग्वाम्‌भार््यां स्म- ATMA प्ररोाहानुरो इप्रतिपादकावन्यावपि स्तेमभागावपलच्छेते। प्रथमस्य womerate ‘are’ ; पञखा इ्ाविनामपल्यानासुत्य- न्तिः ‘aqtre | एतेन स्तोमभागचतुषटयेन प्रजोत्पत्तिः सम्पद्यते | |

एकोनविंश विरेकं सा मभागेल्िभिरुत्पन्नानां प्रजानां श्रतिष्टां दर्थयति,-“वसुकाऽसि वेषथिरसि वस्य्टिरसोत्या प्रतिष्ित्ये ५० इति हे उत्पन्नप्रजाभिमानिरेव, न्वं aga? (वाखयिता) श्रसि वेषाय श्रनृकूला de खः ; व्यातिसम- यंखासि, ‘aay (निवासस्य) “afar (व्या्निः) यस्यास 'वस्यषटिः' शमेन स्तामभागचयेण प्रजानां प्रतिष्ठा सम्पद्यते `

दति ओसायनाचा व्यविरचिते माधवीये ब्रेदाथप्रकाशे छष्ण - चजुःसंडिताभाय्ये ठतीयकाण्डे पञ्च मप्रपाठकं दितीयोाऽनुवाकः॥ on

श्मभ्रिना देवेन तना जयामि गायचेण छन्द॑सा fem स्तामेन रथन्तरेण Bal वषटकारेण GAY FAN साठ व्यानधरान्‌ पादयाम्यवैनान्वाधे प्रत्ना

ee तेत्तिरोयसंडिताभ्ये। [का०द्‌प्०५।यअन्द्‌

खदेस्मिन्‌ wafer मिले के यस्मान्‌ दष्ट यञ्च वयं fear विष्णोः क्रमेणात्ये नान्‌ कामामि ^“ इन्द्रेण देवेन एतना जयामि Tear छन्द॑सा पञथ्द्‌ गेन स्तामेन SEAT सामा वषट्कारेण AAT

सषजान्‌र विश्चैभिदेवेभिः एतना जयामि जागतेन छन्दसा सप्तद गेन WIAA वामदेयेन सामा वषट्कारेण वज्ञेणापरजान्‌. TT VBA वय सासद्याम एतन्यतः। wt दचाण्यप्रति। यत्तं अग्ने तेजसतेनाइन्तेजसवी भूयासं यत्ते अपने वर्चः

नाहं व॑र्चसी भयासं यतते AA दरस्तेनाहः इरखी

यासं" २॥ |

बृहता साम्ना वषट्कारेण FAT | षटचत्वारि

TE | |

दूति त्रैत्िरोयसंहितायां ठदतीयकाण्डे पथ्चम- प्रपाठके ततोयाऽनुवाकः ° | |

यद्र ह्यलं स्ता मभागेदितोये. तदुदीरीतम्‌ च॒ ठतोयानवाके विष्ठतिक्रमा उच्यन्ते, कल्यः--श्रग्निना देवेन एतना लया मोति विष्पठतिक्रमान्‌' इति। पाटस्तु.--“श्रग्निना

देन vast जयामि areata ढन्दसा जित स्तामेनं रथन्तरे सारा वषट्कारेण FHS पुवं जान्‌ भरद व्यानधराम्‌ पादथाम्यवेनान्‌

[कषा०द।प्र०५।द्ध०द्‌] वेदार्थप्रकाे। 8२७

wa saree sfer चयेऽस्िन्‌ ufaara यो.स्माग्देटि यञ्च वयं fam विष्णोः क्रमेणात्येमान्‌ क्रामामि(\) इति। देवः, छ्न्दः, स्तामः, साम, वज्ज खेत्येतानि परकोयां एतना मभिभवितु साधनानि ; gaat जिला, ‘area secre पादयामिः। चिविधा fe भाढव्याः--एवंजाः सहजा श्रपरजा्ेति ; faa- पितामहादिष्वपि श्रनवत मानाः GeO: ; सपल्नमादजाः सहजाः; ददानगेमेव खकायघातिनेा परजाः; तेषु जिविधेषु म्ध्येये पूवेलाः, तान्‌ अचरन्‌ मन्तो नीचान्‌, यथा भवन्ति, तथा सम्यादयामि, सम्पाद्य ‘Vary “श्रव'-बाधे' येन॒ श्रवमता यथा भवन्ति, तेन तया श्ररङ्कलादिना बाधड्रोमि), कला “एतान्‌” प्रति" ‘ae? (naa विनाश्याभि) कि “श्रस्िम्‌' “चये, मदीये (निवाषग्डरे); wa वा किमनेन agra, ‘afar, ufagra’ षवेखिन, ‘ar’ wee: “eT उदासौनानपि ‘aie, ay भ्नादव्यमदासोनमपि "वयं few) एतान्‌ स्वाम्‌ विद्रेषिणा, विष्णद्ट पश्व यजमानस्व मम क्रमेण" (पादविन्यासेन) श्रति'-क्राम्पमिः (areata) दिती यमन्ततपाढस्त--“'दृष्रेण देवेन एतना जवामि अष्टमेन SCA TACHA. स्तामेन wear सान्ना वषट॒कारेण वेण eat)” tf wa “ager wut पादयामि" इत्यादि कमन्‌षनज्य पववद्याख्येयम | दतीयमन्लपाटस्त,- विश्वेभिर्‌ वेभिः एतना जयामि जागतेन SLU सप्तदशेन स्तोमेन BHAA सारा वषट्‌कारेण age

#

arc तेत्तिरीयसंडिताभण्ये। [का०१।प०५।अ .३]

परजान्‌(९)” दति श्चापि “area” इत्यारिकमनु- वच्य व्याख्येयम्‌ | जिददारिस्तामानगां रयन्तरादिषाश्राञ्च खरूपं “समिधमातिष्ठ"” carat (९।८।९३अ ०) दर्भितम्‌ कर्पःः-- tae सयुजो वयमित्या वनो यमुपतिष्ठते' इति पारस्ठ, “द्रेण सयजा TAY सासद्याम एतन्यतः। HAT ठचाश्च- भति यक्ते GH तेजरेनारं Anat ward यन्ते wT aay THA भूयासं UH WT दरस्तेमाद? दरखी watery gta ‘gan’ (अरस्रदिरोाधिनौ सेना) श्रात्मन दच्छन्ति दति !एकक्वः+ way, वयं ‘Mayra’ (श्रतिश्रयेन सेदः wT: Ts) कोदृ्ा वयं I— CRT युजः", परमे TIA, WEIN इन्रः, तेन ae eye युक्ता भवन्ति दति ‘wae’; ठजाणि waa, त्र प्रतिः (aera) प्रतिकूलत्वं यथा नास्ति, तथा, शन्तः" (बधं कुर्वतः) Baa, ‘a (त्वदयं) "यत्‌" ‘as’ (कान्तिरूपं) तेनाहमपि कान्तिमान्‌ भृयासम्‌' "वच (बलं) NT (रशिरूपं तेजः) अरय विनियोागसङ्गहदः,- यजमानो ऽभ्मिनेन््रण विग्ेभिविष्ठतिक्रमान्‌ | करामल्यत्तरयोभेदव्या नित्धाद्यनुषज्यते TR पुवान्न्पस्यानं मन्तराञ्चलार ईरिताः एते मन्ता “रू हि राजाः” इत्यनुवाकात्‌ (९।४।४५अ °) पृषे द््ष्व्याः | दति स्षायनाचाय्येविर चिति माघवीये वेदाथप्रकाओे रष्णयजः- Gaara ढतीयकाण्ड पद्धमप्रपाठके ठतोयोाऽनुवाकः॥ ° gga ee ^ Gem

[का०३।प्र०५।अ ०9] वेद्‌ायंप्रकार्चे। १९६

ये देवा anwar away: पथिव्यामध्यासंते। प्रिमा तेभ्या रस्त गच्छेम सक्ता aa”) | BMT मिचावरुणा .वरेण्या राचोणां भागो य॒वयोा्यो safer | माकं TEM सुकृतस्य लोके तृतोये पृष्ठे अधि- रोचने fea) ये दवा यश्नुहना यत्नमषोन्तरिक्षे- ध्यासते” | वायुम Aaa THY गच्छेम सुरते TS” | यास्ते Wa: सवितः

देवयानीरन्तरा द्यावाष्रथिवी वियन्ति। गख सवैः WIAA सुयोारुदाणास्तरता रजार्सि«ये दवा aval यन्नसुषा दिव्यध्यासते छया मा तेभ्या रक्षत Wea ana वयं। येनेन्राय समभर पया रस्यन्तमेन इविषा mare: | AATH त्वमत बध- येम सजातानाई BY आधेद्ध न॑(८* | यन्ना वै देवा SHBG २॥

सन्ति रषु लेकेध्ासत ्राददना विमन्धाना यो ददाति ये यजते ae’) ये देवा यन्नदनः एथिव्याम- ध्यासंते ये अन्तरिघ्षे ये दिवीत्थाहेमानेव लाकार्स्ती- त्वा सहः सप॑शुः FAT लोकमेति अप वे एमे

* इतः पर AM: |

३३० तेलिरीयसंहिताभाष्ये। [का०३।प्०५।य् ०४]

नेजानादहेवताश्च ATT MARE पश्वकपालसु- दवसानीय निर्वपेदम्मिः सवा देवताः॥

USA यन्ना देवताश्चैव Awa’) WAIT वा sinatra छन्दसा व्थधंयति gars कपालं करेात्यष्टाकपालः AAC WAM गा- QUANTI Bata छन्दसा समर्पयति(\२। USM याज्यानवाक्ये भवतः पाडः al यज्ञस्तेनेव amar”

सवितः। देवा यं॑न्नमुषः। सवे देवताः | चि षव॑त्वारिर शच्च ॥8॥

इति त्रैन्निरीयसंहितायां ठृतीयकाण्डे पष्म- प्रपाठके चतुथोऽनुवाकः °

विष्एतिक्रमण मन्तासतोये सम॒दौरिताः | श्रथ चतुयऽतिमाक्तमग्त्रा उच्यन्ते कल्यःः-विद मुषखाय श्रन्तवंदि श्रा सोनाऽतिमेक्लान्‌ जपति' इति अतिमेा चशब्देन “ये देवा quem” इत्यादयो मन्त्रा faafaar:, चका रेण्णन्यज, श्ये देवा यज्ञन दइत्यतिमे काः" wane पाट स्त,--“ये देवा यज्ञदने यज्ञमुषः एयिव्यामध्यासते। after तेभ्यो रक्षतु गच्छेम Yea वयम्‌(*।९) दृति wa ‘awagy इति पदं

एचक्लत्य HAAS. RAT | तच WARM "ए यिद्या मध्यासतेः

[का०३।प्०५।अ०8] वेदायंप्रकाशे। ३९१

दृत्यादन्तभागेोऽनुषश्जनोयः दितीयमन्ले त॒ @ रवाः" card पूवेभागोाऽनुषञ्जगोयः | देवामां मध्ये चेच्छजातयः केचित्‌ देवाः. यज्ञभा गाना: सन्ता द्रषमसहमानाः alway विनाश चन्ति, दूति ; अपरे त॒ यश्चषाघनानि sae श्रन्यच गच्छन्ति; तच यश्चविघातिमोा ‘a देवाः' “एथिर्यां' d—afya देशमधिष्टाय अवतिष्ठन्ते, तेभ्यो यन्चविघातिभ्बः ‘“afq:’ ‘ar ‘aq’ वयं ‘gaa’ (ag un निव्यादितवन्तः) "गच्छेम (ae myara:) | एवं यन्नमृषां Aas व्याख्येयः | दतोयमनग्तरपाठस्ह्‌,-““श्रागन्ध faaaqu ae राचीोरणं भागे. युवयेया रसि नाकं wera: AAG लेके ठतोये एषे ्रधिरोचने fea)” इति हे. ‘ater’ ‘faaraqu’ (Het मि चारुणो) यज्नसम्बन्धोनां* amet मध्ये वतेमाना- चाम Wat राजा “यवय” waa वशानूबच्ध्यारूपेा “Ar भागः" “श्रस्ति', तेन वयं नाकं' (ख गैसुखं) Tera’ ‘oT’ (सवेतः WAT: समः) Baa सरगसुखग्र णमिति ?-तदुच्यते,-- ‘gare ae awe सम्नन्धिनि ददतौये' ‘era ; ae ?- 'श्रधिरेचनेः (श्रधिकं भासमाने)। भासमानोऽपि. लाकः कुत्रेति ?-तदुच्यते,-“{दवः* ‘ae’ (खगे सा परि) एयिव्यन्तरि- च'पेया eae पाताललेकेऽपि तादृशे भवति इति व्यवच्छेदाय ‘fea we इत्युक्तं, रोरःदिनरकव्या् तये 'सुहतस्य' cam; नरका fe दुष्कृतस्य, सुकृतस्य

* शवमेव aaa os: | यच्नसम्बन्धिनोनाभिति तु भवितुं युक्तः। 272

RRR Afaciwefearas 1 [ AT oR Toy los ]

अथ पूर्वंबदनवङ्गमेदभिनो चतुरथेपद्चममन्तावाह,--*ये देवा यश्रनेा यश्चमुषोाऽकरिक्तेऽध्यासते.“)' दति वायम तेभ्या Tag गच्छेम सुरता aa)” इति पूर्ववद्याख्येयम्‌।

षष्टमन्तमार. "यारे TN: सवितदंवयानोरम्तरा द्यावा - प्रथिषो वियन्ति। wee सर्वेः प्रजयाग्वये सुवारुहाणाररता दजारधि९) इति हे ‘afaa शद्यावाएटथिवोः श्रन्तरा (ावाएटयिव्यो मध्ये), ‘a (तव) सम्बन्धिन्या “याः “राजोः' (यज्नान्‌- हानयेाग्याः शारयः) ‘faa (विगेषेण गच्छ न्ति) sana; चद्यणेङेव रात्रिः सुत्या कमह, तथापि दीखापसत्सहिता

बद्री राजथो भवन्ति; तासाञ्च सविष्टप्रेरितत्वात्‌ wena!

RSA रायः ?-देवयानीः' देवाम्‌ arf fa देवान्य टे विककर्मयक्रा दत्य्थः। तासु राजिषु कमं श्रनुतिष्ठन्तः “उः ay प्रजया" अनुग्ट वर्तिभिष्टंतः* पचादिना शधं "सुवोारूषाणाः' (खगे arya) यजमाना यूय ‘catty (र ्नोयानि Gara) ‘ata’ (ary) |

एवंवदनुषङ्गमेदभिने सप्तमाष्टममन्लावाइ+- “ये रेका यज्ञ wat यन्नमुषो दिव्यध्यासते)" इति "खया मा तेभ्यो रबु TRA सुरता qq” दति cdagqra@aa

अय मवम मन्तमाड,-"्येनेद्धाय समभरः पयाश्स्यत्त- मेम विषा जातवेदः। तेनाग्ने aga aWaay सजातानार श्ये श्राधेद्येनम्‌(<,” इति दे "जातवेदः", येन "उत्तमेन

* @ यहवतिभिग्टल्येः दति. पु ata: |

ee ~ ~ ~

J

[का०३।प्०४।अ ०३] वेदाथेप्रकाश्च। शश

‘fan’ (उभ्लमदविःखरूपेण) ‘cafe’ (लोररसखादून्‌) साम- Tara शदृग्द्रायः ‘aut’ (सण्टतवानसि) | ‘aa’ “faa हे “श्र (लम्‌, ‘cy amar ‘ava’ ‘sa’ afa (एनं) ‘amare "सजाता्ना' ‘sey (ara) “arate

श्रथेतान्‌ प्रभ्सति,--“यश्चहने वे देवा यज्ञमुषः खन्ति ते एषु सेाकेव्वासत wear विमन्थाना यो ceria ar ana aac” इति | कपररूपधारिणः केचन देवा यश्चभाम- रिता यज्चशालादा हा दयपद्रवेण यज्ञघातिनो भवन्ति; अपरे च॒ यटचमष्सामरषापषहारण unga wala) एवमुभय- विधा ये ‘afar, ते चिष्वण्तेषु "लाके" अवतिष्ठन्ते ; किं कुर्वन्तः ? --“ये' यजमानो efaut ‘cera’, तदीयं afauza गवा- दिकमप्र नीत्य्थः। "या यजमाने ‘ame’ तदीयं Tequal- दिकं “विमन्धानाः' (ugaftarn fear विलेडयन्तः)।

तख्चापद्र वस सर्वस्यै तेम॑न्ेः परिहारं ziafa— a देका यश्ञरमः पथिव्यामध्यास्ते ये अन्तरि ये दिवीदव्यादेमानेव खाकार्स्तोलवा ewe wae: सुवभे लाकमेति(*९ इति श्रच “यन्नमषः' इत्य यक्‌ मन्तरलं दशं यतु तत्पदं परित्यज्य - षक्गेण ANE इत्ये तावदेवादा इतम्‌ | एतेमन्त्रुपद्र व- सहितान्‌ ‘cary लाकानन्नोयं ‘ae (कलचपु चादिषहितः) aaa, (गवाश्वादिपद्रुषहितः) खभ maf, एते मन्ता “उर fe राजा” दृत्येतसमादनुवाकात्‌ ( ९।४।४अ० ) पे द्षश्याः।

RRR Afacterafearas) [का०श।प्०५।यअ०४]

अथ पूर्वबदनुवङ्गमेदभिकशनो चतुथपद्चममन्धावार,-“ये Sato awed यज्ञमुषाऽमारिेऽध्यासते“)' दति वारमा तेभ्या THY गच्छेम सुदता वथम्‌*'* इति पूर्ववद्मास्थेयम्‌।

मन्मार,--"यासते राजोः सुवितरंवयानोरम्तरा धावा fan वियन्ति ety स्वः परजयाण्वये सुवारुहाथाणरता रजार कि)” दति रे “वितः श्यावाष्थिवो' श्रनरा (arargfaairsna), ते' (तव) सम्बस्धिन्यो cary ray (यश्ञान्‌- छानयाग्याः राज्यः) ‘fag (विरेषेण गच्छन्ति) aaa; audear रातिः सन्या कमे, तथापि दोखापसत्सहिता वडवे राजयो भवन्ति; arene खविषटप्रेरितत्वात्‌ age! HERA रात्रयः ?-देवयानगः, रेवाम्‌ arf दृति देवयान्वः) दे विककमं यक्ता card: तासु राजिप्र कमं अनुतिष्ठन्तः “खैः wy ‘war? अनुग्टवत्तिभिष्ट दीः cafe दां “स॒वोरषाणाः' (खगे प्राक्वन्तः) यजमाना यूयं ‘catle (रुच्नोयानि सुखा न) (तरतः' (प्राश्रुत)

एववदनुषङ्गभेदभिन्नो सम्तमाषटममन्ावा इ, “ये देवा aT इना यज्नमुषो दिव्यध्यासते." इति “चौ मा Rar रचहु THA सुहता वयम्‌” दति यवंवह्ा स्थेयम्‌ |

अथ गवमं मन्तमार,-“यनेद्धाय समभरः पयाश्खत्त- मेन इविषा जातवेदः। तेनाग्ने aga aWaay सजातानाश श्ये श्राधेद्येनम्‌(८” इति दे "जातवेदः", Ga ‘ena

* @ .परइवत्िमिग््द्येः स्ति. ge पाठः|

[का०१।प्०५। वअ ०] वेदायप्रकाच्चे। ११९

"विधा" (उन्तमहविःखरूपेण) "पर्यासि' (लोररससादून्‌) साम- रसाम्‌ “इन्द्रा यः ‘aut: (खंश्धतवानसि) | “तेन हविषा हे “श्र ay “द मेः यजमानं ‘ada’ ‘sa’ अयि (एनं) ‘amare "सजा ताना" शेष्ये" (स्वाम्ये) “श्रा घेरि'।

श्रथेतान्‌ प्रधरसतिः-- “यज्ञहनो वे देवा aves: ख्न्तिते एषु Braga श्राददाना विमन्थाना a catia ar यजने waco” दति कपटरूपधारिणः केचन देवा यज्नभाग- रिता यञ्चशालादा हा चुपद्रवेण यज्ञघातिनोा भवन्ति; wat च॒ गश्चमप्रसामरसापहारण यन्नमुषा भवन्ति। एवसुभय- ` विधा ये ‘afar, ते feazay ‘are अवतिष्ठन्ते ; किं gaa: ? ये यजमानो दक्चिणणं "ददाति, तदीयं दक्िणाद्रयं गवा- दिकमप्र नीत्य्यः। “याः यजमाने "यजते तदीयं गरड चमसा- दिकं “विमन्धानाः' (भङ्गपरित्धामा fear विललेाडयन्तः)।

तस्सेापद्र वस्य wean: परिहारं द्शयति,-श्ये रेवा anya, पथिव्यामध्यास्ते ये शअ्रन्तरिच्े ये दिवीव्यादेमानेव खकार्स्तोा aE wa: Gat लाकमेति(५९ दइति। अच ‘amas: way थक्‌ मन्तलं दश यतुं तत्पदं परित्यज्या - HOEY सड "यश्चहनः' इत्ये तावदेवोदा इतम्‌ | एतेर्मन्लेरुपद्र व- सहितान्‌ ‘cary लाकानुन्तोयं ‘ayy (कलपु चा दिषतः) ear: (गवाश्चादिपग्टुषहितः) खगे प्रान्नोति। एते मन्त्राः “खर? fe राजा” रष्येतस्मादनुवाकात्‌ ( ९।४।४।अ ° ) पव TAM: |

RIE: Sfactrdfemara; [का०दे।प्०५।यअ०४ |

अथारवसागोयं विधके--“प वे. सामेनेजानादेवताश्च यच्च॒ maid पञ्चकपालमदवसानोयं नि्वपेदभ्निः सव देवताः WERT यज्ञो carga यश्नश्चावरन्धे(५९)'' इति। यः.खे मेन ' इटवा भवत्‌, एतस्मात्‌ "देवताश यज्ञद्य' श्प" क्रामन्ति --श्रनेन यजमानेन प्रयो जनाभावं मन्वाना एनं परित्यजन्ति; अरतस्तदपक्र मणं वारयितुमभ्रिदेवतया om पञ्चकपालं तादृश्- पुरोडज्ेन VMAS कमे Ha wea “fs शवंदेवता त्मकः, "यन्नः, ‘Wem (पञ्चसंख्योपेतः) ; नते रेवा विभ्यताऽि पआराविज्चन्‌'; "धानाः करम्भः परिवापः पुरोडाशः पयसा तेन पङ्क्रिराप्यते' इत्या दिच्रुतिदयात्‌। wa श्रा प्रेयल्वेन wat "देवताः श्रवहन्ये', पञ्चकपाखेन ‘aya’ रपि WTA |

अय पञ्चकपालं दूषयिला अष्टाकपालं विधत्ते-“गायन्रा वा ्रप्रिगायचच्छन्दासतं छन्दसा व्यध यति यत्‌ पञ्चकपालं करोत्य- BANS: RB RTI गायचो . गायचोऽत्रिगा यचच्छन्दाः खेनेवेनं कन्दसा समर्धयति(\९” दति श्रगरेगायच्चाख प्रजा- पति मृखजन्यलेन "गायत्रा" Safa’; पञ्चकपाले सति ‘aq’ (श्रभिं) खकोयन ^ङन्दसाः वियाजयति। setae त॒ सति गायच्या श्रष्टाच्तरलादभ्रिं खकीयेन छन्दसा wag क्रोाति।

अच, श्रग्रे तमद्याश्वम्‌' इत्येते secret विधत्ते, “TEM SSAA] भवतः पाङ्क्ता यज्ञस्तमेव BTA ae” tai श्रव तु गायचतल्सिद्धूयेऽष्टाकपालः Maa, तथापि

[का३।प्०५।अ०५] बेदाथंप्रकारने। १९५ पाडक्रमन्तपाठेन धानादिद्ारा पाडकयज्नाद प्ययं यजमाना AT पगच्छति। विनिये गसङ्ुदः-- Q देवा दत्यतीमेच्लाम्‌ * HAMA जपेन्नव | यज्ञ हन्‌ Waa भेदाग्मन्ततभिदेब्ते दति श्रीसायनाचायं विरचिते माधवोये वेदार्थप्रकाभे छृष्ण-

यजुःसंडिताभाये ठतोयका ष्डे पञ्चमप्रपा ठके चतु याऽनुवाकः॥ ol

खया मा देवो देवेभ्यः पातु वायुरन्तरिस्षाद्यज- waa पात्‌ चक्षषः। सघ श्रषः सवितविंश्च- way रतेभिः सामनामसि विधेम ते तेभिः साम- नामभिविंधेम ते | Te UTES CHARITY ज्या- तिषा वितमे ववार यद्न्तरिक्चन्तदु मे पिताभद- यसभयता ददशह यासमत्तमः समा- नार्ना.५॥१॥

्रासमद्रादान्तरि क्षात्‌ प्रजापतिरुदधिं च्यावया- तीन्दरः प्रस्तातु मरुता वषयन्तुर उन्नम्भय षथिवीभ्भि- न्दीदन्दिन्यं नभः। उद्धा fea at देदीश्ाना fads ea | प॒श्वा वा रते यदादित्य wa द्रो यदम्मि-

* एवमेव aaa Us: |

शद्‌ तेततिरीवंडिवाभाके | hi Doi oe

राषधीः प्रास्याग्नावादित्यं जुहाति ezrea पश्रूनम- SUA SANTA WI २। प्रतिष्ठापयति afrawe वितनोति पन्धान्नाक- Bye अधिराखनेदिवः। येनं हव्यं वह॑सि यासि। दत इतः प्रचेता अमुतः सनींयान्‌.¢। यास्ते विश्वाः समिधः agar एधिव्यां बहि षि qaan | ताले Tey YR देवायते यजमानाय TA” आशासानः सुवोयैर रायस्योषर स्वश्चियं। दस्य तिना रायाखगाङूता मद्य यजमानाय, तिष्ठ st मानानाम्‌। ओषधोधेव TAA | मद्य यजंमानाय। एकश्च ५॥ |

शति वैलिरोयसंडितायां तृतोयकार्डे पश्वम- प्रपाठके पश्बमेाऽनुवाकः॥ °

ware मन््रा्चत॒थं समृदोरिताः | श्रय पञ्चमेऽनव,के श्रा दित्यग्रमन्त्रा उच्यन्ते। कम्पः, ख्या मा रेव दति दर्भरईरूनापिधायेत्तिष्ठति द्रति sei “खया मा देवो देवेभ्यः पातु वायरन्तरिकाद- यजमानोऽप्निमे पातु wae: we सवितर्विंश्वषषंण एतेभिः aanrafafada ते तेभिः सामनामभि विधम a” एति।

अयम्‌ WAY: खयेवाग्ा्मकः अतः खयरूपाऽयं ‘Tay’ वज्र

[का ५३।प्०६।अ ०४1] वेदाचप्रकारे | Rus

विधातिन्वा at पातु, aut वादुरूपेाऽथं विप्नकारिरेवयुक्ात्‌ ‘safer मां पातु aw ‘aware (यागेतः) शयम्‌ ‘af ‘wea’ (विरोधिदेवदृष्टेः) ware मां पातः हे ara सक्तादीनि waft af तव नामानि, एतेना मनिः ^ते' (तव). ‘fata’ (परि चयैपम्‌ करवाम) यानि gail खयेवाखभ्निनामानि, ‘afar तिः) गामभिसूब परिचयीं Baas | ‘ay (पाजसङ्ग), “प्ूष' (लवम्‌); हे ‘ofan (परक), रहे 'विश्वच;णेः (eararrares), एतैः सम्बोधन- पेना मंभिर्विषे aera: | :

TT Ae पर सा दिल्यादित्यं यजमानोऽन्वारभते Wea इति) पाठस्लः--ऋं परस्ताद इमवस्तार दं व्थातिषा fanas बरवार यद करिदन्तदु मे पिताग्दहर खयेसुभग्रतो ददज्रां गयासमुन्तमः समानानाम्‌(९'› इति ‘ore’ (यजमानः) "परस्तात (परभागे) quae दति we “श्रम्‌ “श्रव खात्‌" (श्रव- tam) श्रपि ग्रहमन्ारभे। श्रम्‌" we श्रार्रिव्ययरेसे “ज्योतिषा विशेषेण “तमे कवार” (वारिववानख्ि) उपरिश- गाघोभा गयेमध्यवतिं ‘agate ‘aq’ (तदपि) “मे पिता, (पिदढवत्पालकम्‌) ‘waa’ ae wae (्आादित्ययद्) "उभयतः (अष्धाघाभागयोदंचिणेान्तरभागयावी) ‘caw (दृष्टकरान स्मि) शतः “aw ‘waar (यजमानारना) ae ‘ewar “ड यार्घम्‌'।

कल्पः+-श्रा समुद्धादिति दर्भैराच्यावयति इति। पाठस्तु -“च्रा समुद्रात्‌ श्रा अरन्तरिक्तात्‌ प्रजापतिर्द धिं च्यावयतीनः

५1

३९८ तै्तिसोयसंडिताभाच्ये। [का०शप०५।७.१]

प्रसत मर्ते ata)” इति श्रजापतिः' इमं यदं wales श्रा खमद्रात्‌' (खुद परथन्त) दर्भः “श्रा “च्यावयति, इति। wa ध्वंभागेऽपि ‘ar श्रम्तरिलात्‌" (अनरिकपयेन्ते) ; "उद धिं"(समृद्रस- भागम्‌) रादित्य “च्थावयति'। “दृ” गवाम Ta यदं रेत्‌, (nga करात्‌), “मरूते ada (मेधा ca सन्ततधाराः कुवन्त)।

क्यः, उन्नमय एयवीमिति fener जडयात्‌' इति | ursg,—“‘saqara vfaat faite दिव्यं नभः isg दिख गा रेद्ोज्ानोा विद्धजाद्‌ तिम्‌(*)' इति रादित्य, "एयिवीम्‌' waary (उत्कपेण fat कुर) ददं" ‘fear "नभा" ‘fufe (सलेाकस्या काञ्चवन्ति मेषमिव ay भिसि, भिन्नं qq) “दिख (दिविभवस्य) ‘ox: (उदकस्य) सम्डद्धिं "मः" (and) धेरि ‘fara, (समयः) लं "दूतिः "विज (जलविधारकं दू तिषमानं मेधं faye) | |

अथ विधन्से,-““पश्वा वा एते यदादिल्य एष GET यदः भ्रिराषधीः sreruratfeet जति इद्रादेव पद्नन्तदषां war षधोय्येव we प्रतिष्ठापयति इति आरिश्यगरह इति "यत्‌ “एतेः ‘quar वै", तस्य पश्रएप्रा्िद्ेतुलात्‌ श्र्निरि ति ‘ary “एष क्रूरो देवः, तसात्‌ क्रोयपरि हारायाग्ने Bet परिय पञचादादित्यग्रहं ‘seri, तथा सति रद्ररूपाग्निसका्ा- दादित्ययदरूपान्‌ पश्यन न्त रितानेव करोति किञ्च retest आ्आदिच्ययद्पान्‌ पद्म्‌ प्रतिहितान्‌ करोति `

+ अच देह" इति widt भवितु युक्तः

[का.।प्०५।ख०५] वेदाथप्रकाशे। [Rae

am:—afeiye वितनेति पन्धामिति ae wer’ दति 1 weeg,—“afaage वितनेाति vot नाकस्य ve श्रधि- रा चमे दिवः) येन wal वसि यासि ga ta: प्रचेता श्रमृतः सनोया म(९)” इति ‘awe "कविः (विद्याम्‌) श्रयम।दिव्ययद्ा "नाकस्य" पन्यां” “वितनाति' Gee माभ वितनोति, वितं कराति)। कुच ?- ति तदुश्यतेः--“श्रभिरोचमेः श्राधिक्येन भासमाने “दिवः ष्टे (द्यलाकस्येपरि); Faw, ‘aa’ (पथा) “व्यं वसिः, Sarat ‘gav त्वम्‌ ‘car निगद्य येन पया ‘afr, तादशं पन्थानं "वितनोाति' इति पृवेचायः कीदृ दूतः ?- (कर्षेण चेतते, कमनुष्ठातारं जानाति इति, श्रचेताः, safer (aa) ‘etter (श्रतिश्येन फणस्य दाता) |

कल्पः+--यास्ते विश्वाः षमिधः wan इति दमानादवनोये प्रास्य इति wea—‘ara विश्वाः समिधः axa ar: vfaat बर्हिषि खयं याः। तास्ते गच्छ न्वाडतिं घतस्य दे वायते यजमानाय wa)” thal डे “aa वदोयाः ‘afaw:’ (सम्य- ग्दोष्यमाना ज्वालाः) "याः" सन्ति, ता एव विशेषाकारेण च्यन्ते,-- sfaat (लेके) ‘afefe (anes) ‘ar ‘Away "सन्ति" ‘ea’ yar दीप्तयः सन्ति, ‘a (लदौयाः) ‘av Saat ‘gae’ ‘MBA गच्छन्तः पप्राश्रुवन्त्‌)। ( देवानात्मन इच्छति इति, | देवाथन्‌, तस्मै) देवायते" "यजमानाय' शमे" (सुखं) प्रयच्छन्त | शरादित्यग्रहविषयास्ते एते मन्त्राः, '"कदा दन सरो” दृत्यनुवाका-

qa XVM: | 2u 2

Ree ते्तिरीयसंड्िताभाच्ये। [का०१।प०५।य्ध नद्‌]

अथ कर्ये, ‘Ed यजमान खपतिष्ठते नमः We.’ इृत्युप- we, अन्ते परटितम्‌,--“आज्रालागः सुवो्यम इति चोपष्यायः इति ase.—“arerert: सदीयं weeny खश्ियं। ewufant राया समारत ay यजमानाय fas” इति दे चुप, लं चज मानाव' ‘AW "रायस्पोषम्‌" श्राशासानः' ‘fare’ Sree Wd —‘ gh’ Grate मेागसाम्यनोपेतं); खशयः (जभनेरच्ेशपेतं) ATTA yo: ?--“ठ ₹स्यतिना' aa ‘era Carermunfafae) (?) "खगा छतः" (यजमानस्य खगत यथया भवति तथा शतः) isd मन्तः पश्रटप्रकरणगतात्‌ “wax TH’? टत्यणुवाकादूष्नं TVA: | ay fafratarege:

Gal, दतोयसवन शआदिन्ययदरसकः |

उन्निष्ठेद दभिव्यस्मात्‌ खाम्यन्वा रभते यदम्‌

समु, Wages, ष्ट्या मकः |

कविरेरेद्रदं, यासो, wer प्रास्यति दभ॑कान्‌

wat, युपापख्ितिः qiga मन्ता celta: |

इति ओ्ओसायनाचाण्टविरचिते माधवीये वेदाथप्रकामे छष्- UR SEAN ठतीयका ण्डे पञ्च मप्रपाठकं पञ्चमोऽनुवाकः ०॥

सम्बा नद्यामि पयसा घतेम सम्बा नद्याम्यप maf: | सन्ता नद्यामि प्रजयाहमद्य सा eifa

[का०३।प्०१५।खग्द्‌] = Fargo | १७१

ता daar वाजमस्मे | Ga TMM वेदिं वर्णेन सोद तु? अथाहम॑नुकामिनी स्वे लोके विशा we” | सप्रजससत्वा वयर सपल्लीरुपसेदिम | wA सपल- ्म्भनमदव्धासा Ben” | इमं विष्यामि वर्णस्य पार Wet

यमबप्नीत सविता Mae: | धातुश्च याने सुकतरस्य लेके स्यानं मे सद पत्था करामि PHP eae वामी- wafaay नयत्वदितिमध्य॑न्दद्ता रद्रावरूष्टासि यवा नाममा मा दिध्सीः(^ वसुभ्यो az श्रादित्ये भ्या विश्वेभ्यो वा देवेभ्यः पन्नेजनीरंल्लामि sare वः पन्नेजनीः सादयामि विश्वस्य ते विश्वावता इष्णियावतः २॥

तवाग्रे वामोरनु सन्द्शि विश्वा रेतारसि धिषोयः-\ अगन्देवान्‌ यन्नानि eaten यन्नमशिषन्नस्मिन सुग्बति यजमान श्राशिषः खाषारूताः ससुदरे्ठा गन्धर्वमातिष्ठतान्‌ | वातस्य पत्मन्िड ईडिताः८॥ ३॥

पाश | दष्णियावतः | िःशचं

इति कवैन्निरोयसंडितायां ठतीयकाणडे पच्बम- प्रपाठके षष्ठाऽनुवाकः °

Use तेलतिसोयसंडिताभष्छे। [काणश्‌।प्र०५।अग्द्‌ |

आदिल्यग्रमन्ता ये ते पञ्चम उदीरिताः |

अथ वषटेऽग वाक पन्नोविषया मन्ता उ्यन्ते कल्पः, श्र दशेपुणमासवत्पन्नी‰ waft wer मद्यामीति विकारः इति wWes— “em weft पयसा yaa सन्ता मद्याम्यप ATE hn! een aga प्रजयारमद्य सा दौङिता सनवोा वाजमस्मे\)" इति हे पत्नि, लां ‘waar gay निमित्त- तेन “सं'-“नद्यामि' (तदुभयसिद्यथे सम्यक्‌ Aarau बभ्रामि) | तथा *तरषधोभिः, सड्िता ar उदिश्च (तद्‌भयसिद्यथे) लां ‘wana’ ona fafa ‘wea afar कमणि at ‘v—erenfa “nay (शरसा सु) वाजम्‌ (श्रम्‌) सनवः (सनित, दातु) ‘ar ‘aay “दोचिता' भवतु |

कल्यःः-श्रेतु ब्रह्मणस्यल्लोति प्रतिप्रस्थाता पन्नीमृदानय- ति' इति। पाटस्त--“ग्रेत ब्रह्मणस्यन्नो वेदिं वणेन ea” दति। ‘agar (ब्राह्मणस्य) यजमानस्य “पल्लो “tg,” (पन्नो- जालाया निर्गत्य प्रकवंण गच्छतु), WAT प्राप्नोतु |

कल्यःश्रथादमन्‌ कामिनौति पल्ली शला मृखोयमुपेपविश्छं

ti पाटस्तु,-““श्रयाहमनृकाभिनो खे लोकं विभा TE” दूति “श्रथाम्‌, “द द' “खे लेके" (स्थाने) ‘fat (उपविशामि) | कोदृशो ?--श्रगकामिनी' (यजमानस्यानुकरूल्यं कामय माना)

कल्यः, grave वयमिति जपति" इति पाटस्ह- ““सुप्रजसस्वा TAY सुपल्ीरूपसेदिम | WH सपन्नदम्भनमदभासेा अद्‌भ्यम्‌(५)” इति ₹े श्रप्न', “Game MATA) सुपो

[का०द।प्र०५।अब्द्‌] वेदायंप्रकाश्े। ` १४३

(घमपल्यो) वयम्‌, शश्रदमासः" (केनाणयतिरस्कताः) सत्यः त्वाम्‌ 'उपसेदिम' (तव समोपे उपविष्टा स्मः) ated लां? waza’ (वेरिनाश्रकं) “श्रदाभ्वं* (केनातिरस्कार्यम्‌) |

कल्यः,--“विचचुत* ca विष्यामोति पल्ली draw tas पाठस्त,-“दमं fart वरुणस्य पाशं चमबभ्रोत सविता सुकेतः। Way यानो सुकृतस्य लोके ख्यानं मे षड पत्या करो मि५) इति gaa’ (ओभनन्ञागयक्रः) “सविता (परेरकेऽन्तयामो) योक्तर्पं "वरणस्य पाश" पुवेम्‌ MIM | तम्‌ मं' “विष्यामि (विमुच्चामि)। ततः “Quay weed उत्तमे (लोकः "धातुश्च" (परमेश्वरस्य) येनो" (खाने) "पत्या" "द्द" a “ara? (सुख) 'करोानिः

कल्यः, Teta नेष्टा पनीमुदानयति' इति पाठस्तु, —Sgef wae gira यतवदितिमध्यं ददता रद्रावखृष्टासि यवा नाममा मा fexet:O” इति। & पि, Sf (भालामुखीयस्थानान्निगेत्य पन्नेजनीरप wid प्रकषण गच्छ) “उदे दिः (विलम्बमश्ृता उत्थाय गच्छ) “चतस्य वामोः' (यज्ञस्य प्रेरकः) श्रयम्‌ aig’ ^ते' गमनम्‌ “श्रनुःमन्यमानः श्रय नयतु" (पुरतः प्रेरयतुः) श्रदितिः" (षमिश्च) (मध्यं ददर्ताः (उभयोः Ia मं्येऽवखितं मागे प्रयच्छतु) तं .रद्रावदष्टासि' (बरेणापद्रवकारिणा देवेन विमुक्ताभि) ; wat gar “नामः “ate (युवतिवा, बाधकेभ्यः एथगृ्धता वा af); दृत्यमाकारयन्तं मां नेष्टारं “मा fea (मा area) |

* विवचत इति ४. ge प्राठः | विवदतस्तिव. qo पाठः)

Ree Sfacadiwarars; [का०द।प०५।य०६]

करण्यः ware mei agar रेभ्य wifzana’ इति। | wea,—‘agar ata श्रादि्येन्वा विश्वेभ्यो ar Zhe: पचेजगोग्ंशामि यज्ञाय वः Wet: साद्‌- यामि(°)” शति हे श्रापः, वो" (aaa) “पन्ेजनोरटहामि किमथे -वसखारिरेवप्रो्यथे ; किञ्च चज्ना्थमपि पञ्चजनो vayifa |

wen aay writ: सादयति प्रत्यङतिष्ठन्तो agar ददरेभ्य श्रादित्छेभ्यः, इति we शादयामीत्धेतावान्‌ sree BM, तख ज्वल न, ‘age.’ इत्यादिकं ‘weifa’ दतिषद- व्यतिरिक्रं सवमनवच्य पुवैवद्माख्येयम्‌ |

विश्वस ते विश्वावत इति डिद्धारमनद्वाजा scala

सद्लापयतिः इति। टिङ्ारमृशाय शच्रनन्तरमृद्धाता यथा पत्रो wafa, तथा अध्वरम मन्लमुखार यम्‌ प्रर्शंयेदित्य्थं; पाट, - “विश्वस्य ते विश्वावता दष्णियावतस्तवाम्मं वामोरनु सन्द विश्वा रेता fe feta” दूति = ae’, “विश्वस्य ते' ‘arg fw (विश्वात्मकस्य तव कटाच्वीच््णे सति) तया, (faaartfe* दूति) विश्वावान्‌, (श्षियं वल मश्ास्तीति) दृश्णियावान्‌; ताडुश्रख ‘ay वीलसे aff ‘ara (वगनीयय्यानष्टानस् प्रवत्तं गदे “विश्वा tate’ (बहपजकारणानि सव्पि वीयाशि) ‘fan’ (्रमकमेण पन्यां खापयेय) |

कश्पः.--“श्रगन्देवानिति पल्य उपप्वन्तंयति, दटति।

# विख्रमस्यारीति कचित्‌ पदः are)

[कान्द।प्०५।अन्द्‌) , ardent, ` Ree.

पाट स्त,-““श्रगन्देवभ्न्‌ uy fe देवोरेवभ्या यश्चमजिषलस्मिन्‌ सुन्वति थजमान श्रागिषः खाताः समुदरे्ठा गन्धवैमाति- तानु | वातस्य पत्मन्निड Sear” इति। श्रयं “यज्ञो "देवान्‌" शचरगम्‌, (प्राप्नोतु) "देवीः" (द्योतमाना) “aq "देवेभ्यः ्रस्रदोयं ‘as नितराम्‌ “श्रिषम्‌" (विस्पष्ट मृक्रवत्यः) | “afer (यजमाने) “सुन्वति, (सामाभिषवं क्वेति) 'खादारताःः (खादहाकारेण सम्पादिताः) समद्र समाने सखगेऽवस्यिताः श्राशरिषः, (फलगिथेषाः ये सम्पद्यन्ते, ते) संवैऽप्यनक्रमेए गन्धे" (पल्या मम गन्धर्व॑वत भियं) यजमानम्‌ “श्रातिष्टत' (प्राश्रुवन्त) | "वातस्य" (यन्न प्रवतकन्ध वायाः) नवाताद्वा श्रष्वययन्न प्रयक्र' टद्यन्यत्रान्नातम्‌ ; तस्व वायोः पत्मन्‌ ' (पतने प्रेरणे) सति "दडः" (फलसाधनग्डताः साचविशेषाः) Sfear’ (खलिग्मिः sem); aera सवे यजमानः प्राग्रालिति aTequre: |

अच “वन्ता ella’ इत्ययं या क्रबन्धनमन्ता दौचाप्रकरणय “cee aaa’ इत्येतस्मात्‌ मन्त्रात्‌ प्रवं द्रष्टव्यः तत्रव “gare” “quae.” इत्येता द्रष्टव्यो “दमं विष्यामि इति मन्ताऽवश्वयानुवाक्े “देवीराप एव एषः” इत्येतस्मात्‌ पूवे zee: “Hate” एति मन्तो “ES aT” इत्यनुवाके “देवी- रपे MATA? CAAA uy द्रष्टव्यः “ager” इतिं यदणसादनमन्त्ना “agra ॒वेाचित्या wae’ इत्येतसमादष्वै Rea |

= yee

९१६ तेलिदोवसंहिताभाण्ये। [का०द.प्र०५।अ०६्‌]

we fafrarreye:,— wat, पर्वा या क्रबन्धः, प्रतु, जालामुखे- मयेत्‌ अथाहमुपविश्वेवा सुप्रजेति जपेदथ दमं, काले ये क्रमकः, Vie, पन्नीमुदागयेत्‌ | चसुपनलेजनीः, Tat wear तेन सादयेत्‌ विश्वष्य watagret सद्यापयति, खा त्मन्‌, ` अपः MAMTA मन्ता TM WAT: A

इति araareraifacfea माधवीये बेदार्थप्रकाशे रष्णयज्‌ः- शंडिताभाये तीयकाष्डे पञ्चमप्रपाठके ष््ाऽनुवाकः॥ °

वषटकारेा चै गायचियै शिराच्छिननस्यै रसः परा- waa धृथिवीं प्राविशत्स खंदि रोभवद्यस्य खादिरः wal भवति छन्दसामेव रसेनावद्यति सर सा ्चस्या- तये भवन्ति | तुतीयस्यामितेा दि वि सोम आसीत गायच्याहरसस्यं पणम च्छिद्यत्‌ तत्पर्याभवत्तत्प शंस्य पश त्वं यस्य॑ पणमयी Se वि

भवति साम्या श्रस्याहंतया भवन्ति जुषन्तेस्य देवा आहं तोः. देवा वै ब्रह्मनच्रवदन्त तत्पणं उपा-

खात्‌ WIA A नाम यस्य Waal weds पाप Bax खाति | ब्रह्य वे cal विएमरुतान्न

[आा०९।प्र५।अ ०७] ; वेदाथधकाद्ने। 388

विएमारतैश्वत्धा ` यस्य॑ पलमयीं .जड्ूभवत्याश्चतथ्युपः भद हम ेवान्रभवरन्धेो ब्रह्म ₹२॥ | : णव विश्यध्य हति. | tre वै पणा विडंश्त्यो यत्‌ं पणमयी जह मवत्याश्रतश्यपभद्राष्ठमेव fay fa® प्रजापतिवा अजुहात्सा यच्राहुतिः wafers: an विकङ्कतं उदतिष्ठत्ततः प्रजा AeA यस्थ वक- ङती भवा भवति प्रत्येवास्याहतयस्िटन्त्यये प्रेव ` जायत | रतदे AA, रूपं यस्येवररूपाः सुचा भवन्ति सवाण्येवेन £ रूपाणि पश्रनामपतिष्ठन्ते नास्या परूपमात्मज्ञायते* ॥३॥ _ ` ~ " TH | अथे ब्रह्मं सुचा६। स॒ततदश ॥७॥ ;

इति तैत्तिरीयसंहितायां दतीयकाण्डे पच्चम- प्रपाठके सप्तमेाऽनुवाकः °

षष्टेऽनुवाके VHT योाक्कबन्धादिमन्काः। ` a

श्रय सप्तमेऽनुवाके THWapaAat शुचां टक्तदिगेषा विधौयन्ते तच aay विधत्ते “वषर्‌कारोःवे गायि शिराऽच्छिमः कस्य रसः परापतक्छ faa प्राविशत्‌ खद्िराऽभवद्यस्य खादिरः wat भवति कन्दसामेव रसेनावद्यति शरसा श्रस्याङ्तये भव

|

* नायममृवाक्रा AMET | . .- ... < 2१2

aes AfaciwafeariTa | [ate Rqoy Moe] |

fet’ इति अवटकाराभिमानी रेवः केनापि विरोधेन नायश्याः facfaw<, तदा wer are: छिखपररे ज्रां agar पतिला खदिरा, इशः “अभवत्‌; अतः Ga: खादिरः aig: तथा उति wae यद्यरवद्यति, तन्वे कन्दे रसेनावत्तं अवति, ततः “we” यजमानख्छ श्राङतयः' (सरसाः) भवन्ति। अथ get ठचविगरेषं विधन्ते-“दतोयस्छामितेा दिवि सोम wa गाचश्याइरन्स्य पएंमच्छि तत्पणाऽभवत्‌ तत्‌ प्ख qua qu परमयो जर्भवति सभ्या श्रस्याङतयो भवन्ति जुष- wise रेवा आडतीः(९)१ दति ‘ear (लाकादारग्व) गण्छमा- नो चो ware: etter भवति, तच Grav पुव॑म्‌ “श्रयत ATTY सम्‌--राहरत्‌' आरहरणप्रकारः “वदु इग्यनुषाके प्रपञ्चितः ‘ae (धाद्धिवमाश्ध Brae): एकं ‘qe war afar पलाभरटलः “्रभवत्‌' | पणेजन्यलान्तस्छ चख पर्थनाम aa तादृग पशटक्तेण wg निष्पादयेत्‌; तथा सति जहा हयमाना WAT: wat: सेामसम्नन्धिन्यो भवन्ति देवा ता wet: प्रीतिपरःखराः Vas

a-qéad प्रकारान्तरेण प्रशसति,--देवा वे ब्रह्मखवदन AMG GTA सुश्रवा वै नाम aa TWAS जद्भंकति गं पाप साक शटशाति(९)" दति चदा देवाः ब्रह्मतल्लविषये परस्परं dae दसि waa, तदानों पणंटक्लाभिमानो दवः तहु चच्छायाधामुपविष्टानां देवानां ` वचनमद्ररणात्‌ ; aay era: इति तस नाम ख्श्नम्‌ . यस्मादयं टचः “सुश्रवा, `

[का१श।प्०४।अ ०७] TeV ` ace

TAT जदा; त्यते सुति यजमानः शोभनं ्ठतिङूयमेव वाचयं सवेदा श्ररणातिः, गतु कदाचिदपि, ‘ara Sra’ (निन्दा? वचनं) ‘szutfa’ | 7

WY जदाः WANA SMUT GWA CUTTS विधन्ते-““ब्रह्म वे पणा famed विष्साश्तोऽश्त्यो we पथमयो TTT ATPASE AAA श्रये ब्रह्मेव fam wefae” दति। Beware ब्रह्मणः अवकात्पणेदाऽपि ‘we. एव वचैश्यजात्यमिमानिल्ेन मरतां खष्टलात्‌ मतेऽपि विशदूपाः। शृव्यारिपरैर्वेः सम्पा दितलादन्नमपि मदद्रपम्‌। "मरतां वा एतदाजा aru: इति अवणादश्वत्थस्य मारतलम्‌ एवं fea सति ये यजमाना जहर wad करोति, vat Waa Faq उभयस्मिन्‌ छते सति weedy ब्रह्मणे वाशत्यसखार्नां मरतां विदड्पान्नमवरुद्धं भवति किं त्राद्मणजातिमेव वेश्वजातावधिकलेन स्यापयति* |

तदुभयमपि प्रकारान्तरेण प्रशंसति, “as वे पणा विडश्वत्यो यत्पएमयो जद्भवत्या श्वत्‌श्यपग्डद्र इमेव fagerefa™)” इति पणेटठखामिनब्राह्मणजातिनिवासस्थानव्ाद्रा इत्वम्‌ (पणष्ट् पत्वम्‌) भरदेवतादारा श्श्वत्यस विद्रुपलम्‌; wa: पुवाक्रीत्या जुह- पर्ता टेचद्यनिष्यादि तयोः सत्याः ASI राष्मश्रत्यषूपार्या ‘fat श्रधिकल्ेन स्थापितं भवति।

* सखाद्ाप्यते इति J. पण Uta: | t खश्वव्यरूपाणाम्‌ इति E. go ats: | खखत्यरूपायामः इतितु भवितु aa: i

४४० वेन्तिरीर्वसंडिताभाय्ये। Ricoh od

अथ भरवाया faagaad विधक्ते,--“्रजापतिवा TART अजातिः प्रत्यतिष्ठन्त fanga उरतिष्टन्ततः प्रजा अङ्जत ae धरकदूतो yar भवति प्रत्येवास्याङतयसिष्टनचथा, मेव era” इति प्रजापतिना पूवौडतिये् श्राखिता, तसात्‌ विकङतडख Seren | तस्मादिकङतात्‌ यश्ञसाधनभूतात्‌ प्रजा wena तस्मात्‌ भरवां वेक तीं Benq! तथा सति we’ यज मानख्ाङतयः प्रतिष्टिता भवन्ति; किं चायं प्रजा उत्पादयति

सम्ब्वि धमु पसंहरति,-““एतदे Fax रूपं qaaxert श्रो भवन्ति सवं ष्छेवेन रूपाणि प्न सुपतिष्ठनते नास्वा पर पमात्मन्‌ जायते८%)” इति , खादिरं, पणमयीवम्‌! WET Rawr चेति चत्‌, Tay एव करमेण “लुरचा' ग॒कधपच्छट्‌ धरवार मुख्यं aed; तथा सति ‘ae यमानस सु चः" (एवंरूपा भवन्तिः; “एवं थजमानं मवाश्वादिरूपापि (खवा) श्रपि मषु af किं ewe यजमानस्य ्रात्मन्‌' (खादर) किञ्चि इग्यपत्यं “aed (विद्ध खरूपेपेते) जायते, किं तु सवं AIG] सुखरूपमेव जायते

दति शओीीसायनाचाय विरचिते माधवीये वेदाथप्रमाशे कष्ण- यजःसंह्हिता भाषे दतोयका ण्डे पञ्चमप्रपाठके सत्तमाऽनवाकः॥ ol

उपयामशहीतासि प्रजापतये त्वा ज्यातिष्मते ज्या तिष्मन्तं alfa cata द्द रात देवेभ्याऽभरिजिः

[आाणद।प्र०्५।अण्ख] रदार्यप्रकाश। ६४१

WARN LATA वरुणराजभ्यो वाती- पिभ्यः पजन्धात्मभ्यो fea त्वान्तरिक्षाय त्वा पृथिव्ये त्वा | अपेन्द्र दिषता मनोप जिज्यासता जद्यप था नारातोयति तं sife® प्राणाय त्वापानाय व्वा व्यानाय त्वा सते त्वासते त्वाद्भास्तीष॑धोभ्यो, विश्वेभ्य- र्वा भतेभ्या यतः प्रजा अरिखद्रा अजायन्त तस्म त्वा प्रजापतये विभदावन्ने ज्यातिप्मते ज्यातिष्मन्तं Tee” yet ओषधीभ्यः | VST च॥८॥ | - इति तैत्निरीयसंहितायां ada? पष्चम- प्रपाठके अ्टमेाऽनुवाकः॥ ° दषयङ्गानां eat ठाः सप्तमे समदीरिताः ` श्रथाषटमे दधिग्रहमन्त्ा उच्यन्ते | कल्यः,-"उपयामणट दी ताऽसि प्रजापतये ला व्यातिश्रते च्योति्मन्तं ग्टह्वामीति दयि war’ दति पाठष्ु-“उपया मग्टद्ोताऽसि प्रजापतये ता arfawa व्य तिम्मन्तं wea cara ceed रातं देवेग्धाऽग्रिजिङ्धभ्य- Waray TRAIT वरुणराजभ्यो वातापिभ्यः wera दिवि लान्तरिकाय ला vfaal ar)” दति दिय; उपयामेन (पायिवपाजेण) ग्यडोताऽसि, व्यातिग्मतेः “प्रजापतयेः Stfawal erie) (दक्तानकर्मकुशलान्‌ वर्धयतो ति दचध, # विभूदाग्ने xfa ^. संग प्राठः,

RAR Sfactedfvarra; [का ०र।प्०५।यअग्८]

लद) (दचठधे' "दलाय" (Terra) ररते" (पै प्रजापतिना दशतं) किं च, देवेभ्यो" “रातं (दन्तं) sree ?---रभनिजि- Sa’ (afta fae येषागेऽप्रिजिद्काः) ; ("खतं सत्यमात्मय इच्छन्ती त्‌) “Saas, (CRT Bt tag) ‘caster’ (वर्धा राजा येवाको) "वर्णराजागः,, (वातं वाय॒माश्रुवन्तोति) शवातापिनः', वाताहारा इत्यथः; (Ha एवात्मा येषान्ते) "पजन्यात्मानः", wseafcafeuq cae.) tewar देवेभ्यो ‘cry ‘at ‘awifa i तथा "दिवे" (garage) ‘at’ ‘waa एवम्‌ wafers ar, fea ar caw धाग्धम्‌ ` `` कर्पः,-“पे दिवता मग इति wef इति। पाठस्‌, ““श्चेष्रदिषतेए aatsa जिच्याशते जप यो नाऽरातोयति तं जिर)" दति जिवि fe शचः, दिषज्‌-जिव्धाखङ्‌-श्ररा- लवेधासेति; ware विद्यमानं इव्यादिक a faarreft, दिषजिल्यच्यते ; WS उव्यमपदत्तेमधक्ताऽस्य बधः (दानिं मरम्‌) एवेच्छ ति, जिच्यासजित्यश्यते। रातिदानम्‌, अरातिरदानं, तदात्मने xesfa, रेथलेन प्राप्तं किम्पिन ददाति इत्ययः; तादृशः अरातीय शद्युच्यते दे इन्र" ‘a “दिषतः, (अनाः) ‘aay “अप जहि तया, ‘fase’, शचेोर्मगाऽपजहि वया ‘a? अस्माकं अरातिमिच्छति, तमपञरि.। कण्पःः--श्राणाय ला श्रपानाव लेति were’ ईति wees, “HOTS ला जरपानाय ला त्रानाय ला खते ला श्रक्ते AT ATS

[का०श्‌।प्र०५।ख०९] वेदायप्रकाष्े। Rae

mar विद्धभ्यस्वा तेभ्यो यतः प्रजा wafext अजायन्त तस्म त्वा प्रजापतये वि्धदावनले च्यातिभते ग्य तिश्न्तं ऊहामि)" दति रे दधि, श्राणाच' (aria) at जहामि एवम्‌ “अ्रपानाय त्वा इत्यादिषु यज्यम्‌ प्राण ऊष्वैटन्तिः। अपानः अवाग्ढन्तिः व्याने मध्यटन्तिः। शाक््लोयमा गंवर्तो परूषः सम्‌। तदिपरोतः wet) श्राप श्राषधयख् प्रसिद्धाः “श्राषधोभ्यः' इत्यत्र श्रनाज्ञातमपि ‘ar इति पदमनषश्जमोयम्‌ विश्वानि तानि खवैप्राणिनः, तेषां स्वेषां ma लां अशमि! किं "यतः (प्रजापतेः) सकाशात्‌ प्रजाः" सवाः" क्खिद्राः' (खेदर दिताः) vag, सः प्रजापतिः, fayaa (Tae) ददाति दति विग्दावा, सरव॑प्रकाशकलत्वेन च्यातिम्मन्तं at ज्द्ामि। अच विनियागसङ्गदः,-

उपया, दधि weiaqugfa हरति wea

प्राणयति weed जया AAT हेरिताः॥ एते मन्त्रा “यमग्ने AMA Cara BATTS TVA: ्ति ओरोषायनाचायैविरविते माधवोये वेदारयंप्रकारे छष्ड- यजुःसंडिताभाय्ये SHINS पञ्चमप्रपाठके श्र्टमोाऽनुवाकः ०॥

यां वा अध्वर्युश्च यजमानश्च देवतामन्तरितस्तस्या sala प्राजापत्यं दधिग्रहं weiter प्रजापतिः सवो देवता देवताभ्य रव निह ara” ज्या वा रष ग्रहाणां यस्य॑ष गद्यते ज्यद्यमेव गच्छति सवासां

2W

UIE afucqueaferrnna | [कषा ०ह।प्र०१।च्ध ०€ |

वा टदतदहेवतानार रूपं यदेष ग्रहा यस्यैष Wea सवाण्येवनर sala पश्रनामपतिष्ठन्तर उपयाम- BBA: WN असि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं ल्ञा- Wane ज्यातिरेवैनर समानानां करति” अभि- जिद्धभ्य॑ल्वतायुभ्य इत्य हैतावतो्व देवतास्तभ्थ रवेन सवमा waifa” श्रपेन््रदिषता मन्‌ इत्याह wanda”? प्राणाय त्वापानाय aware प्राणानेव यजमाने दधाति aa त्वा प्रजापतये विभदावन्ने ज्योतिष्मते श्यातिष््न्तं जहामि ॥२॥ sare प्रजापतिः सवा देवताः सवाभ्य रवेन samen जुति आज्यग्रहं ह्लीयात्तेजस्कामस्य तेजा वा आज्यं तेजस्व्यैव भवति Brrr खल्ञोया- द्रह्यवचं सकामस्य ब्रह्मवचंसं 4 सामे ब्रह्मवचंस्येव भवति दधिग्रहं ह्णीयात्‌ पशुकामस्य दथ्युक्‌- पशवं ऊर्जवास्मा Va पश्र नवरन्धे< ॥* Tae: | जहामि वचिचचत्वारि\६शच इति वैत्तिरीयसंहितायां ada पञ्चम- प्रपाठके नवमेऽनुवाकः °।

* नायमन्‌वाक्े AMS: |

[का०द।प०५।अ०€] वेदाचप्रकाश्चे। ३५५

दधिग्रदस्य ये मन्त्रा श्रष्टमेते प्रक) तिंताः।

श्रथ नवमेऽनुवाके ते मन्त्रा वाख्यातव्याः। तवादे gras विधन्ते,- यां at wag यजमानश्च देवतामन्तरितखखा ` टखेपते प्राजापत्यं दधिग्रद्ं wera प्रजापतिः सवा दवता देवताभ्य एव॒ नि्भवाते(९) दृति सामयागे देवताबाडङ- च्यादष्वरैयजमाने प्रमादेन यस्या देवताया श्रम्तरायं Hala, तस्याः देवताया Sat विच्छिनने* भवतः, तस्या देवताया श्रप- राधिनावित्य्ंः श्रताऽपराधपरिहाराय प्रजापतिरेवताकं "दधिग्रदं wwe’, प्रजापतिख Beata सवंदेवताङ्पः, अतस्त यद्धं दश्वा सवैदेवताभ्रोऽन्नवन्ता वित्येषं निकषम्‌ (श्प MTG) कुरूतः | तेनापलापेन देवता दषं मुञ्चति।

Fa यदस्य सवेग्ररेभ्यः wae fard—‘aer वा एष Twat way wea wees गच्छति(९)” इति ‘Geral’ मध्ये ‘ae.’ प्रथमभावीो), तस्मात्‌ प्रथमं ग्टह्ञोयादिव्ययेः | ‘ae? यजमानस्य "एष" ग्रः प्रथमं ‘REA’, यजमाने ्येषटयभेव गच्छति" (सर्वषां यजमानानां मध्ये Ae प्रा्न त्येव)

तस्य ग्रस्य प्रजापतिदेवताकलं प्रशंरति,-“सवासां वा एतदेवतानाः रूपं यदेष ग्रहो यदेष ग्ट इते ष्व ण्छेवेन रूपा- fa प्रूनामपतिष्न्ते(९”” दति ‘aw प्रजापतिदेवताके यष दति यत्‌, “एतत्‌ “सवामाम्‌' एव देवतानां खरूपम्‌, प्रजापतेः सखवंदेवतात्मकलात्‌, श्रता ‘ay’ यजमानस्य “एषः

विचिन्ता डति J. Wo पाठः| 2w 2

Rud तेतिरीयसंश्िताभाष्ये। [का०१।प् ०५ ।अ ०६]

zw, ‘Ta’ यजमानं पश्यूनां ‘aatfa’ (रूपाणि) गवाश्चादीनि aTgater

अष UCAS wart व्यातिरविंशेषणं प्रधषति,-“उप- चाममग्टहोतेाऽषि अ्रजापतये at arfawa earns रशा Mare व्यातिरेवेनरट समानां कराति.*) इति "एमं" यजमानं “समानानां” मध्ये च्योतिरेव' (तेजो युक्रमेव) “करोतिः

उन्तरभागे प्रजापद्यवयवणश्डतानां देवतानां प्रतिपादकानि “अग्निजिङेभ्यः' दत्यारोनि नवसद्ाकानि चतु च्यन्तपदानि, तर्ष mad doy दशयति, ‘afaferp amare इत्या देतावतो a रेवतास्ताभ्य एवेन winar श्हाति)” इति

इरणमनग््रगतख्य “श्रप-जरहि' श्त्येतस्छ arc दभेयति,- “शरपेश्दिषतेा मन इत्याह भचा दव्यापनव्ये” इति |

Vana प्राणदिपदतात्यये द्यति, प्राणाय त्वा श्रपानाय AQIS प्राणानेव यजमाने दधाति°)” दति।

प्रजा पतिषदतात्पये दभेयति,-““तस्मे ला word विभू- दावन्ने व्यातिश्रते च्योातिश्मन्तं जामि tare प्रजापतिः सवा रेवताः wang Vas देवताम्धा Herfam” ति। “एनं दधियशम्‌।

अच काम्यान्‌ गृणविश्ेषान्‌ नोन्‌ विधन्ते,-““श्राज्ययरदं ग्टकोयान्तेजस्कामस्य तेजा वा sel तेजस्व्येव भवति सेमर गह्ोयादुद्यवचेसका मस्य ब्रह्मवर्चसं वै साम aga भवति दधिग्रहं War प्रकाम दथ्यकंपशव ऊर्जैवास्मा ऊजे पूूनवर्न्धे(<)" ofa

[का०३।प्०५।्०€] वेदार्थं प्रकषार्रो | RYO

| अरय मीषांसा,-

चतु याध्यायस्य चतुर्थपादे (use) चिन्तितम्‌,-

“नित्ये नेमित्तिकले वा नित्धतेव धिये |

देवतान्तरायात्‌ ज्यैषटयात्‌ स्यादस्योभयरूपता

निमिन्तलद्या तिनोाऽज यदिश्ब्दादयेा afe |

अ्रताऽस्य निमित्तत्वं Haat नित्यताचिता॥

ज्योतिष्टोमे शरूयते, “यां वै काश्चिदध्वयुर्यजमानञ्च देवताम- म्तरितः तस्या श्राटश्ययते यत्‌ प्राजापत्यं धिग्रद गाति शमय- ्येवेनाम्‌ "दति; सेाऽयं दधिग्रह नित्ये नैमित्तिकशचेत्यभयात्मकः | कुतः ? श्राकारदयसद्धावात्‌, देवतान्तरायेण qe वताक्तेभमुप- न्यस्य ग्रेण समाधानाभिधानात्‌, watiar निभित्तं, ग्रहा मे- fafaa दति प्रतिभाति। तथा च्येष्टठलमालातं--च्येष्ठा वा एष ग्रहाणाम्‌ इति; Sea नाम प्रशस्तलं, ae faaa सति उप- पद्यते | नेभित्तिकस्य पार्तिकत्ा दग्र खं। तसमात्‌ रेतुदयबलात्‌ उभ- यात्मक इति चेत्‌ मेवं, देवतान्तरायस्यानिभिन्तवात्‌, निमित्त- ले यदि शन्द उपबध्येत, सप्तमो वा श्रूयेत ! यच्छब्दे वा श्रन्तरा- यकच रध्वयुयजमानयोः सा मानाधिकरण्येन प्रयज्येत ! “यदि रथ- ALAA सामः स्वादेन्रवायवाग्रान्‌ गहोयात्‌, भिन्ने जति, ar वे संवन्सरमर्डम्छला श्रं चिनुते" इत्यादिषु सम््रतिपन्ननिभित्तेषु तह्‌भेनात्‌। तस्मात्‌ केवल नित्यत्वमेव दधिग्रदस्ये चतं, देवता- रे भतत्समाघधाने पन्यासा विधेयद धिय्रदस्हतये,-दत्य्थवाद्‌ः | इति ओ्रोसायनाचायंविरचिते माधवोये उेदाथैप्रकाओे aw-

यजुःसंहिताभाये SHAR पञ्चमप्रपाठके नवमे ऽनृवाकः ०॥

aye तेन्तिसोयसंड्ित.भष्ये। [काण्डे प्र०५।अ०-१०]

त्वे कतमपिं esata विश्वे दवियदेते चिर्भवन्त माः | स्वादोः खादयः खादना BH समत ऊषु AY मधु- नाभियाधि | उपयामणहीतासि प्रजापतयेत्वा जुष्ट wera ते योनिः प्रजापतये त्वा प्रारग्रहान्‌ Wea अस्ति याव॑देते ग्रहासामाच्छन्दा४सि पृष्ठानि दिशो यावदेवास्ति तत्‌ १॥

VATA” ज्येष्ठा वा रतान्‌ ब्राह्यणाः पुराविदाम- कन्तस्मात्तेषा aa दिशोभिजिता अभूवन्‌ यस्यैते Ww ज्ये यमेव गच्छत्यमि दिशे जयति» पञ्च द्य न्ते UN दिशः सवास्वेव feayafa” नवं नव द्यन्ते मव वै पुरुषे प्राणाः प्राणानेव यज्ञमानेषु cua” प्रायणीये चादयनोयं wad प्राणा वैप्राख- ग्रहाः WN

प्राणैरेव प्रयन्ति प्रारैरु यन्ति ented खद्यन्ते प्राणा वे प्राणग्रहाः प्राणेभपः खल्‌ वा एतत्‌ प्रजा य॑न्ति यद्ामदेव्यं योनेखावते दशमेदन्‌ वामद्य यनश्चपवते यद्‌ शमेदन्‌ Bela, UWI रव aq प्रजान यन्ति॥३॥

तत्‌ प्राणग्रहाः | AAPL शच १०

इति वैत्तिरोयसंडितायां adams पञ्चम- प्रपाठके दशमेऽनुवाकः

[का ०३।प्०५।अ ०१०] वेदाचप्रकाशरे। ६५९

श्रनुवाके तु नवमे दधिग्रहविधिः Ba: |

श्रय दशरमेऽनवाके गवामयनेऽतिग्ाद्याः प्राणग्रहा खोच्यन्ते |

ल्यः,--“श्रतिया द्या यतने चलायतियाद्यपा चाणि प्रतिदिशं fafenfa भवन्ति म्ये पञ्चमम्‌" इत्युपक्रम्य, पञ्चसु पातेषु तन्त कन्तेयंदाणां सादने श्रमिधाय req, तान्‌ अरन्यस्मिम wa श्रानीय arava गृह्णाति ले क्त॒न्पि cafe fay दति पाटस्ठः“ले क्रतुमपि cain विश्वे दियंदेते निभ- TERT | खादः Aleta: खादुना जा समत ay मधु मधुनाभिये धि | उपयामग्टदो तोऽसि प्रजापतये ला जष्टं wera ते यानि; प्रजापतये at") इति। हे श्रतिय्ाद्य, ‘a’ (तयि) क्रतुमपि cafe’, (सवंमपि क्रतुखविजः समापयन्ति) यदहा- नरेभ्यः seat विशेषः? दति, तदुच्यते, "यत्‌" (यस्मात्कार- शात्‌) ‘fav “far (द्विवारं चिवारं) वेत्येवं पञ्चसु aay Zea एते रसाः, “विश्वैः (सवंऽपि) 'ऊमा' (रक्षका) भवन्ति, तस्माल्लयि wait समापनं युक्तम ; श्रतस्वमपि खादोः' श्रपि (रसातिश्रयेन खादु यथा भवति) तथा “खादुना' “संज (खादुलेन dai कुर्‌)। SY (तेऽपि सुदु यथा भवति) तथा “मधु मधुना च्रजियोधिः (मधुनो भागं मधुना भागा- न्तरेण श्रमियोधि) एवं मधुरम्‌ उपयामेन (पार्थिव- पात्रेण) श्रद्ोताऽसि', श्रजापतये se’ (प्रियमितरपाचेभ्य श्रानोते) at wend wef; ted ग्रदणमन्त्ः। ‘aq (खरप्ररेश्रः) ‘a योनिः (तव खानं) अतः प्रजापत्यं

९९० तैत्ति सीयसंहिताभाष्ये। [का०श।प्र०५।अ ०११]

त्वामर खादयामि। wir wee गवामयनस्व qaqa स्योपाग्ेऽद्कि महात्रताख्येऽतिग्रा ह्यं रहोयात्‌ |

अथ चतुथेकाष्डसमाक्तिः “wel पुरा मुवः" दत्यादिभिम॑नते एञ्चियद्टवत्‌ सामेन््रानदूपान्‌ गदान्‌ विधत्ते-“प्राणयदान्‌ ग्टह्कात्येतावदा श्रसि यावदेते ग्रशास्तामाग्डनद्रारसि vera दिशो चाव्रदेवाल्ति age?” इति यथा, "यत्‌ waa mw cera, वायुरसि प्राणो ara इत्यादिभिर्मन्लेः, सेमे- ग्मागविश्ेषा एव ग्रहाः- युक्त, एवमचापि “श्रयं परामुवः" इत्यादिभिः प्राएमन्तैः समेग््ागविरेषाः प्राणय हा इत्युच्यन्ते; ताम्‌ ग्ह्णोयात्‌, Braver कुयादित्य्थः। “एतेः ‘AT दति यावत्‌" “एतावत्‌' एवाज्ापेलषितम्‌ ‘afer’ ‘era’ जिडत्यञ्चरशादयः छन्दांसि गाय्यादीनि। शष्टानिः भवध्यन्दिमि-पत्रमानानन्हरभावीनि स्तोताणि। “fem” प्राद्या- द्याः द्येता दृं "यावत्‌" एवापेकितम्‌ “ufe’, "तत्‌" सवंमेतेग्र॑हे ‘MARA |

प्रकारान्तरेण प्राणग्रदान्‌ प्रशंसति,ः-्येष्ठा at एतान्‌ बराह्मणाः पुराविद्‌ाम्‌ अक्रन तस्ान्तेषार सवा दि भोाऽभिजिता MA यस्यैते TH च्यष्टयमेव गच्छत्यभिदि शे जयति(९ इति यस्मात्‌ "एतान्‌" DRT ASAT ब्राह्मण" ‘yer दि ्राञ्वेतारबच ‘Mian’, AGIA ‘Aad We, ava ‘ey (पराशरम्‌) एव maifa, नानादिक् भ्रवश्थिताञच पुरुषा खस भवनत |

प्राण्य्रदपयायाणां स्यां विधत्ते, og द्यन्ते पश्च दि

[का०३।प्०५।ख ०९१०] वेदाथंप्रकाशे। ११९

wares दि्भ्रुवन्ति“)* दृति “श्रयं gtrya” इत्यादिभिः मन्ते: प्रथमः पयायः ; “wa, दकिणा विश्वकमा"” इव्यादिभि- डितोयः; “श्रयं पखादिश्वव्यवा"” द्धादिभिख्तोयः ; “ददमृल- रात्‌ सुवर्‌” दत्यादिभिखतर्थैः ; “दयमृपरि मतिः” इत्या दिभिः aR प्राश्थादय Sear पञ्च दिजः; तासु “दिक्‌ ‘wag win पञ्चविधयदणेन aig प्राभ्रुवन्ति

wera पयाये सेमां श्टुसद्यां विधत्ते “नव भव we मव वै पुर्षे प्राणाः प्राणानेव यजमानेवु दधति)" इति। भिरोवखितेषु सप्तसु दिट्रेषु श्रधोऽवख्धितयेाख इयोः fexar. सञ्चरन्तः प्राणा नवसद्खयाकाः, नवांद्टुदएेन ताम्‌ यजमानेषु खापयति।

श्रस्य ग्रहणस्य कालं विधन्तः-“प्रायणोये चोदयनये BHM प्राणा वे प्राणग्रहाः wats प्रयन्ति प्रारीरुद्यन्ति९) xf | सवत्छर सजस्य प्रथमम्‌ WE प्रायणीयम्‌, चरमम्‌ AE: उदय- नीयं, तयोारूभयागरुक्ोयात्‌, तथा सति तेषां गाणां प्राण- पतात श्राणरेव' संवत्छरमुपक्रम्य, शरारी" एव समापितवन्तोा भवन्ति

कालान्तरश्च विधत्ते, ““दश्मेऽहन्‌ गह्यन्ते प्राणा वे प्राणग्रहाः प्राणेभ्यः खल वा एतत्‌ प्रजा यन्ति चद्ामदेव्यं योमेख्यवते दशमेऽदन्‌ वामदेग्यं येनेख्यवते यद्‌ शमेऽरन्‌. Wea प्राणेभ्ब एव तत्‌ प्रजा यन्ति)” दरति संवल्छरखचस्य दादबाह-

विषटतिलात्‌ तदोवानि अहानि अच म्रयाक्रव्यानि ; तेषु 2x

९२ तेत्ति रीबसंड्िताभाषे। [का०द।प्०५।अ ०९९]

यद्‌ शममः, afer, प्राणग्रहाम्‌ ग्टज्ञीयात्‌। वामदे व्यारथख are: “कथा गिव आभुवत” wear योनिः दशमेऽहनि g at यानि परित्यज्य swerefe तत्‌ साम गोयते, तथा शति "वामदेव्य ख-'्यानेः' ‘waa’ इति ‘aq’, एतेनापराधेन प्रजाः प्राणेभ्यो “यन्तिः (अपगच्छ) | तच प्राणएयहाणं प्राशरूपलात्‌ दभ्रमेऽहनि तेषां ग्रेन “मजा प्राणेभ्यो नापगच्छन्ति। अच विनियो गसङ्गहः--

त्वे, गवा मयने पाचेऽतिय्याद्मय णं भवेत्‌ |

श्रयं प॒रोभवः, प्राण याणां पञ्च मन्काः॥

सेार्मांश्वा गव नव, AEN: प्यायषश्चके |

कया गञ्चिज एतस्या योनेधंटन्तु साम तत्‌ tt

अर्चि नर दूति wa गोयते दशमेऽरनीति 1

दति ओसायनाचाविरचिते माधवीये Faraz छष् - UREA यये ठतीयकाण्डे पञ्च मप्रपाठक दग्रमोाऽनुवाकः॥ ott

प्र देवं देव्या धिया भर॑ता जातवेदसं | wan aT वश्चदानुषक्‌^) यम्‌ ष्यः प्र STARA यन्नाय नोयते रथा यारभीढते धृणींवां चेतति त्मना | श्चयम- भिरुरुष्यत्यशतादिव जन्मनः सहं सश्चित्स दां यान्देवा जीवातवे कृतः इडायारूवा पदे वयन्नाभा एथिव्या अधि | जातवेदा fala इव्याय Ase १।

[कान्द।प०५।अ ०१९] वेदाचंप्रकाे। BER

प्रं विश्वेभिः wala देवेरूणीावन्तं प्रथमः सीद्‌ यानि कलायिनं धृतवन्तः सविं यन्नन्नय यजमा- नाय साधु" asta: सख लेके चिकित्वा- न्त्सादया यन्नरः सुकतस्य योना | दृवावीद्‌ वान्‌ हवि- UT AMAA वृहद्यज॑माने वया धाः.“ | नि इता ST- तृषदने विदानल्ेषो दींदिवाः श्र सदत्सुदक्षः | अद ग्धत्रतप्रमतिवंसिघ्ठः सदस्त्रभ्भरः शुचिजिद्धा aia त्वं Saad २॥

नः US वस्य Al saa प्रणेता WA तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्देाधि गोपाः | मि त्वा देव सवितरीशानं वायाणां। सदावन्‌ भागमीमहे | महो द्योः परथिवी aca as मिमिक्षतां fagarat woafa)) त्वामग्न पुष्करादध्यथवा निरमन्धत। मभौ विश्वस्य वाघतः तसु

त्वा caret: पुच दधे अथ्वणः। वच दशी पुर- न्दर^९) तम्‌ त्वा पाश्या इषा समीधे TSA धनः ज्रयः रणेरणे, उत ब्रुवन्तु जन्तव उद्प्रि ठेव हा- जनि | धन्या TATU” श्रा यर wal खादिनर fageata बिषति। frurafix aut | प्र देवं

2x 2.

१९४ तैततिरोयसंडिताभाष्ये। [का०द।प्र०५।अ ०६९]

देववोलये भर॑ता वसु विमं छे यानौ fer eq’? 1 ST ae

जातं जातवेदसि प्रिय fasttenfafe | स्योन श्रा uwifa’” | sfwafa: समिध्यते कविर्हपति- युवा इव्यवाडजुह्ञास्यः५=। त्वः WA ्रभिना विप्रो fara सन्त्सता। सखा सख्या समिध्यसे^< म॑र्जयन्त सकल पुरोयावानमाजिषु | VY WAY वा- fsa) ata यन्नमयजन्त ठवास्तानि धमाखिं प्रथमान्यासन्‌। ते नाकं महिमानः सचन्ते यच, पर्वे साध्याः सन्ति देवाः^९५॥५॥

Asa | qed | तमु | सोद्‌ त्वा यच | चत्वारि

THU पणाः। ऋषयः | श्भ्रिना। येदेवाः। शयामा,

सन्ता AM | वषट्कारः उपयाम डीतासि। यांवै। त्वं कतुं।प्र देवम्‌ रकादश॥ ११। OUT: सइजान्‌ | तवाग्ने | वामीः ATUL | षट्‌: | © शत्‌ ३६ TAT सन्ति देवाः | etc it इति वतैन्िरीयसंहितायां दतीयकाण्डे पच्चम-

प्रपाठके रकाद ओाऽनुवाकः ° tt | | ° समाप्तश्च तृतोयकाण्डः °

[का०इ।प्र०५।यअ ०१९] वेदा्ंप्रकाश। १६४

अतिय्याद्य-प्राणनामग्रहा द्रम ईरिताः।

WARM पाशके गापयेागिमन्ता उच्यन्ते। तच ब्राह्मण- ग्रन्थे SATATS षष्ठप्रपाठके, (९ श्र ०) “nate लामध्नरे दव- यन्तः* TIA WTNH AAT: प्रायेणाक्राः, श्रवग्िष्टास्ह मन्ता दहामिधोयन्ते तचाष्टमि म॑न्लेरुत्षरवेदिं प्रति afi प्रणयेत्‌ |

तेषु प्रथमं मग्लरमाह,.- “प्र ea cart धिया भरता जात- वेदसं। var मा वचदानुषक्‌(\)” दति डे wefan, यजमानाः 'जा तवेद सं' (उत्पन्नस्य अगतो वेदितारं) ‘Sa "देव्याः (प्रकाश रूपथा, विवेकयुक्रया) ‘fran प्रकषं भरतः (पेषयत)। साऽपि जातवेदा MTT (अनष श्रादरयक्रः) रस्माकं “हव्या ‘aaa’ (walfa वदतु)

श्रय दितीयं मन्त्रमादः-“च्रयमु गयः प्र देववाता यज्ञाय नोयते रया योर भीटता चुणौवान्‌ चेतति aa!” इति ‘muy एव ‘a’ (साऽ्चिः) यन्ना उन्तरवेदिं प्रति wade Rav. कोद्शाऽभ्निः ?- (देवान्‌ श्रात्मन इच्छति इति) "देवयुः, "हाता" (हेामस्य निष्यादकः), ‘Tat नयोः, (रथ wa यवयिता एथक्घन्ता)--यया रथः खस्िच्लारूढं पुरुषं मिषटभ्यः wea यामे नयति; तथा waafy: afer sa इविः Tawar “faa: एयकृत्य देवेषु नयति ; श्भीटतःः (यज- मानेराभिमृस्येन xan), श्वुणोवाम्‌' (रशिदुक्रः), तादृ भरो ऽग्निः (त्नाः ‘Safe (खयमेव यजमानभक्ि) जानाति।

दतीयमन्तपारस्त,--"श्रयम्रिर्रव्यत्यग्टतादिव WHA |

Red तेतिरोवसंश्ितिभष्ये। [का०३।प्०५।अ०११]

खरसिष्छशटोयान्‌ रेषो जोवातवे wa)” इति श्रय प्रणोय- arm: अरत्निः" wary (जग्ममाचेण) “उरव्यति' (प्रबद्धा भवितु- भिच्छति), ्रब्टतादिव' (य्या पोतेनष्तेन मरणरदितः मर- ada तदत्‌) fa चायं “देवाः ‘aaa’ (जीवनोाषधाय) 'सहससित्छदीयान्‌" ‘en’ (बलवताऽप्यतिप्रबलः छत), यदद्य waafg: प्रबला भवति, act खयमपि विनाशरडहिता जीवति, यजमानमपि यज्ञनिष्यादभेन जोवयतीत्यथेः | | तुयं मन्त्रपाठस्तु,-““इङायास््वा पदे वयक्नाभा पथिः अधि जातवेदा निधीमद्प्ने ware area)” इति। शे "जातवेदः “श्रगन , ‘Kate ated (दवोंषि arg) at ‘ae? शधो afe’® (नितरां शवापयामः)। कुत्रेति ?--तदुच्यते-यिव्य' ‘afy (उपरि) ‘arn (नाभिसदू शे) श्राङवनी यायतने, लचा- यतनम्‌, दृडापदसदृ्रं;ः-यया गेाङ्पाया इडायाः पदं FAM, तथेदं चुताङतियुक्रं, तादृ साने खापयामः। पञ्चममन्वपाठमस्ह,--“खग्रे विश्वेभिः खनोक देवेरूणेावन्तं प्रथमः सोद योानिं। कुञायिनं चुतवन्त सवि्रे ay नय यज- मानाय साधु) दति विश्वेभिः, “रवेः “खनक (सवेऽपि रेवा शरस्य सेनारूपाः, तादश) हे ‘ah’, ‘aaa’ (देवानां मध्ये मुख्यः) लं “यानि वोद (खानं arghe) कौदृशं यानि ?-- ‘HUAN? यथा कम्बलास्तरणापेत TH we:, तथा we सेव्यः, तादृशं “कुलायिनं, यथा ofeut ae: सम्यङमिर्मितः,

* aa निधीमहि डति पाठो मवितुं ami |

[का०द्‌।प्र०५।ख ०११] वेदां प्रकारे | are

एवमयमपि तादृशः ; “चुतवन्तं' (चुताङत्याधारण्तं) | यदा MEATS करलायोपेतं घुतातिय॒क्र ‘ayy "सविचे" (wera) “यजमानाय, ‘are’ नय' (सम्यक्‌ समां गमय) |

षष्ठ मन्त्र माद, “चोद्‌ Baas लाके चिकिलान्‌ घा- दया यज्ञ सुरतस्य Arar देवावीदवान हविषा यजाश्यप्र sea यजमाने वये धाः८)" दति डे ‘Bray’ (दामनिष्याद क), ‘faery (afam) तं खकोथस्थाने उन्तरषेदिरूपे “सोद (उपविश), ‘ay चेमं “सुरतस्य योने" (पुष्छकमणे येग्यस्छाने) खादयः (खापय) ; (देवान्‌ वेति कामयते इति) देवावोः' देवभ्रिय care: ; ता दृ शस्तं “देवान्‌ विषा" “यजासि' (पूजयसि), दे श्नः, "यजमाने टत्‌" "वयो" (दीचमायः) BNI

सप्तममन्तमाद;ः- “नि हेता ave विदानस्तेषो दौदि- वा SUES: | श्रदब्धव्रतप्रमतिवंसिष्ठः सखम्भरः शएचि- foet श्रभभिः°) इति डादढषदनेः (इदामनिष्यादकस्य योाग्य- स्थाने) उन्तरवेदिरूपे श्रयमग्निनितराम्‌ श्रषद त्‌" (सम्यगुपविष्ट- वान्‌) कीदृ ज्ा<प्चिः),-.हताः (देवानामाह्ाता), "विदानः" (स्थानाभिन्नः), (लेषो (fears), 'दीदिवान्‌' (Carat दिषो दाता), ‘aca’ (अत्यन्तं कुशः), “श्रदसत्रतप्रमतिः' (अरिंसिते कमणि परहृष्टा afade तथाविधः), "वरिष्ठः (श्रतिश्येन वासयिता), (सखस्छ्याकानि दर्वीषि भरति पाषयति इति) “खडखम्भरः', (पचिः wat Waar fret ख्षाला यस्यासा) ्ररुचिजिह्ः |

age Afedasfeararay, [का०्द।प्०५।अ०१९]

WORAMAY—"S TAMA गः WATS वस्य श्रा IA प्रणेता TH ATHS A तनुणामप्रयुच्छन्दोधद्धोधि गेपाः८=०" डे “पनः, “वः देवानां ‘ga असि, अध्निदेवानां दूत wate’ इति yar ‘aa भः परस्याः' (व्मेवाख्माकमतिश्रयेन पाकः); “लं aw’ (लमेवासिन्‌ gafe गिवाषयोग्यः) ; डे ^इवभ' (awe), अआ--श्रषेता' (WAAAY ATTA WATT) ; area? (अरस्मदपत्यष्ठ) ‘age ay (शरीरां विस्तारे) श्रप्रथच्छन्‌ (परमा दमङ्वम्‌), “दी चत्‌" (तमेगिवारणेन दीपयन्‌) ; अथ वा (fara ₹विदंदानः); गोपाः (पालकः) सन्‌ बाधि" (बुष्वसख) wae भवेत्यर्थः Taser मन्ता उन्नरपेरिं अति श्रग्चिप्रणयनकारे STAT पठनोयाः।

अयाप्निमन्धने पञ्च aa: पठनीयाः |

तच प्रथमं मन्त्रमाहः-“्भि at देव सवितरीशानं वाया- wt) aaa भागमीमरे<)"' इति "सवितः" “देव (प्रेरक, परमे शवर), वायाणां' (निवार णोयानां) विन्नानाम्‌ ‘eure’ (विनि- वारणे समथ), लाम्‌ रभि" (mafia जेषः) agra’ (श्वंदा डे रक्तक), “भागं (भजनोयमरभिं) Bae’ (लत्‌प्रसादात्‌ प्राप्नुमः) |

श्रथ दितोये मनः+ “मो धाः wud इमं ayy भिभिचतां fagat ने भरीमभिः(० इति महती ar’ “छ यवी" चेत्येते उभे “ay (श्रस्मदीयम्‌) “दमं ay fafireat’

* ताकस्य नः इति पाडा धुमु पयुक्षः।

[का०द।प्र०५।अ ०९१] वेदाथप्रकाे। RE

(च्राच्यहमादिमिद्रदरवेः शेकमिच्छां कुरुतां) ‘“wcafay (भरणे) श्रस्मान्‌ "पिषता" (परयताम) |

श्रय दतौयःः-“लामप्मं पष्करादध्यथवे निरमन्थत) wir fase nea” दति। हे रने, अथवैख्य षिः "पष्करा- दधि" (पद्मपचस्योपरि) ‘ap “निरमन्यतः' (निःरेषेण मयितवान) | अत पञ्चमकाण्डे ब्राह्मणमान्नातम,-““पव्करपं छनमप- ितमविन्दत्‌” दति कीदृ शात्‌ पुष्करात्‌ ?--“मभरः" (उन्तमा- गवत्‌ प्रशस्तात्‌) ; विश्वस्य वाघतः (सर्वस्य जगते areata) दृद fe पुष्करपणे श्रग्निमन्यनयज्निष्याद नारिद्ारा स्वे गसन्निवहति |

अथय चतुधःः- “तम ला cue wie: पच दधे gage: ठच णं TTA” इति। दे ed, “श्रथव॑णः" ‘war “दध्यङ नामक “Safa: ‘aq ar ‘Se (तम्‌ लाम्‌ प्रज्वा लितवान्‌) | ATH लां saw (वेरिविना श्नम्‌), 'परन्दरं' (सदर रूपे- णादखुरसम्बल्विनां याणां पराणां विदारयितरम्‌) |

श्रय पञ्चमः“ तम त्वा पथ्यो षा समीपे दस्यदन्तमं | UTAH TWO” दति रे श्रद्धे, पाथ्य-नामकः afga षिः ag av समौधे' (तमेव लां सम्यक प्र्वालितवान्‌), STEM: Tega जखेष्ठः), कौदृशं at ?-दस्यन्तमंः (तसकराणाम्‌ श्रतिशयेन Ym), रणेरणे ‘Wage (तेषु तेषु यामेषु wae जेतारम्‌) |

अथ वद्धा जाते Wea हेता पठेत्‌ तजे प्रथमा, “उत

३०० तेत्तिरीयसंडिताभाष्ठे। [का०३।प्र,५।अ ०९९]

qa ena खरप्रिेबहाजनि धन्ये ceca!” दति ‘on जन्तवः" (सर्वेऽपि wifer:), परस्यरमेवं ‘gary’, किमिति ?- "अत्रिः" "डत्‌'- श्रजनि' दति को दूजाऽ्भिः ?--'ठजदा" (शच- जाती), ‘TUT धनख्जयस' |

ay fat, “m यं स्ते atfeny चिष् जातंन fafa विक्नामभ्रिशं खध्वरम्‌(*५)' cit “खादिनं (हविषां wena) ‘aa’ "अत्रिं" ‘ea न' (पाणाविव afeifarqra) “्र'- ‘faraf’ (आ भिधानात्‌ विज धारयन्ति) कमिव ?--*जातं निष्ट नः (घद्यःसमुत्पनं fafa) कीदृशम? ‘faut ख- ae’ (प्रजानां खम्यगदिसकम्‌) | vats पुरतः पश्याम इति TT: |

wart: पुवोभ्रिना ay मेलने, भ्र देवम्‌" इत्याद्याः Feu दाता पठेत्‌

तच प्रथमामाद,-- “प्र रेवं देववोतये भरता वसुविन्तमं। श्रा खे योनो निषीदतु(\९)” ईति ‘Sakae (देवानां दविः- areata) ‘a’ (दोतिमनग्तम्‌) afi भरतः (हे विजः प्रक- ay पोाषयत)। ated देवं? "वसुविष्छमंः (श्रतिश्येन दवि- संचय धनाभिननं) रेव श्रा -गल्य शि योने" (पुवोग्निरूपे खकोये ara) "निषीदतु" (नितरां उप समोपे प्रविष्टो भवतु)

अथ दितलोयामाह“श्रा जातं जातवेदसि fray शिश्नो लातिथिं | स्योन श्राग्टहपतिम्‌(*५,' ef) = विजः, cert ‘ora’ प्रियम्‌" च्रतिथिरूपम्‌ एनमग्भिं पूवमेव खिते जातवेदसिः ‘fata’ (mart कुरत) कोद जातवेदसि ere’

[का०द।प्र०५।अ ०११] = वेदाधप्रकारे | Rex

(सुखसरूपे)। कौदृशं जतं —arwenfa’ (सवता RIE पालकम्‌)

अय ठतोयामाह,“श्रचधिनाऽभ्निः समिध्यते कविगहपति- यवा wears ज्कासयः(\८* दति पूवैसिद्धेन “शरप्निना' सह Tariana: “श्र्मिः' "समिध्यते" (सम्यक्‌ प्रज्व्यते)। कीडू- arsfa: ?-- कविः (विद्धान्‌), शग्टहपतिः' (डस्य पालयिता), “युवा? (नित्यतङ्णः), (ea वहतोति) ‹इव्यवाय्‌”, (जह्हरेवाखं मखं यस्मे) ‘asa’ |

अथ चतुरथोमादः“^त्व९ wa अ्रभ्मिना विप्रा विप्रेण खन्‌ सता। सखा सख्या समिध्यसे ८" दरति दे नुनना्चे, लं yaa ‘afgar षड सम्यक WATS) कोद शसं ?--“विप्रा' (arg- एजात्यभिमानो), ‘av (विनाश्ररादित्येन षवंदा श्रवख्ितः); ‘war (खखिवदि तरस्िन्न्नो Miran) कीदृरेमाच्चिना ?- ‘faiw ‘war’ ‘ae’

अरय पञ्चमोमा₹--^“तं मजेयन्त GRA परा यावाम माजिषु | खेष॒च्येषु॒वानिनम(९० efi हे ऋविजः, ‘aa’ इमं मयितमश्चिं 'मजेयन्तः (गओ धयत) | AEM ?--'सुकतु' (Bs कत्‌- निष्यादकम्‌)। श्राजिषु' (संग्रामेषु) (परायावानं' (परते गन्तार्‌)। ey wy (यजमानसम्बस्धिष॒ खकोयष््ेषु) वाजिनम्‌ (्रन्लसम्पादकम्‌) |

श्रथ वष्टीमाहः--"यन्ञेन यज्ञमयजन्त देवास्तानि धमखि प्रथमान्यासन्‌ ते नाकं महिमानः Te यच पुवं खाध्याः

RoR तेतिरीयसंडिताभाष्ये।. [कारद।प्०५।अ७०१९] 1 | धन्ति रेवाः(९९) इति ‘ary’ (रेवत पर्वः) यजमानाः "यजनेन (Ieee मूलनेनाप्रिना सद) ‘ay (यज्ञसाधनं) पुरातनम्‌ श्रभ्निम्‌ ‘saw’ पूजितवन्तः। तानि' मिखिताजि श्रषरिदय- साध्यानि aatfe सुश्टताभि ्रयमानिः “श्रासन्‌' (मुख्यानि श्रभ- वम्‌) तेः * "महिमानः" (ते खख महाकः) यजमानाः "नाकं सचन्ते", (खे समवथन्ति) ‘aw खे "वं, यजमानाः ` "साध्याः, (साध्यफलेपेताः) (देवाः "न्ति, येवा wet वतन्ते, | ते नाकं सेवन्त दूति पर्वजाग्वयः) | | we विनियोगसुङ्रुहः,-- अरय पाद्रकड्ाचस्य शेष ओम्सरवेदिके | अग्निप्रणयने wer प्र देवमिति ara: श्रथाभ्मिमन्यने पञ्च जाते aA इयम्‌ | भ्र दे, MAHAR zea भ्रञेकविशतिः बेदाथस् प्रकाशेन तमे we निवारयन | पमर्थां चतुरे gare विश्ातो्थ॑मद्देश्वरः दूति ओरीसायनाचाय्येविरचिते माधवोये arenas छृष्छ- यञुःरुदिताभायये SAAS पञ्चमप्रपाठके एकाद गेऽनवाकः। ol समाप्रख्चायं पञ्चमप्रपाठकः॥ ° समाप्तश्च ठतोयकाण्डः ° on Ee ee ee rag Peter ee REY. COR ER eee ee + as, tw xfs पठे! we यह्णः |

रि